Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
साक्षाद् भगवन्धमन गुरुकुले निवसताभिवादनं
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.१ भगवच्छब्दार्थः १६१
श्रुतं श्रवणविषयीकृतं, मया-साक्षाद् भगवन्मुखात् , न तु परम्परया, यतो गणधराणामनन्तरागमो भवति । 'मया श्रुत'-मित्यनेन गुरुकुले निवसता मयेत्यर्थः सुतरां लभ्यते । गुरुकुलनिवासं विना हि गुरुचरणसरोजस्पर्शपूर्वकाभिवादनं, तन्मुखारविन्दविनिःमृतवचनश्रवणं च नोपपद्यते ।
भगवया -भगः=(१) - ज्ञानं सर्वार्थविषयकम् , (२) - माहात्म्यम्=अनुपममहनीयमहिमसंपन्नत्वम् , (३)-यशा विविधानुकूलप्रतिकूल परीषहोपसर्गसहनसमुद्भूता कीर्तिः, यद्वा-जगद्रक्षणप्रज्ञासमुत्था कीर्तिः, (४)-वैराग्यम्-सर्वथा काम
मैने भगवान् के मुखसे साक्षात् सुना है—परम्परा से नहीं, क्या कि गणधरों का आगम अनन्तरागम होता है । — मैने सुना ' इस वाक्य का ' मैंने गुरुकुल में निवास करते हुए सुना ' यह अर्थ स्वतः सिद्ध है । गुरुकुल में निवास किये विना गुरु के चरणकमलेोका स्पर्श करके अभिवादन तथा उनके मुखारविन्द से निकलने वाले वचनों का श्रवण नहीं हो सकता।
'भगवान् । शब्द में जो ‘भग' शब्द है उसके अनेक अर्थ होते है। वे इस प्रकार है-(१) सम्पूर्ण पदार्थों को जानने वाला ज्ञान (२) महात्म्य अर्थात् अनुपम
और महान् महिमा, (३) यश अर्थात् नाना प्रकार के अनुकूल और प्रतिकूल परीषहों और उपसर्गों को सहन करने से फैली हुई कीर्ति, अथवा जगत् की रक्षा (उद्धार ) करने की भावना से उत्पन्न हुई कीर्ति, (४) वैराग्य अर्थात् कामभोग की ।
મેં ભગવાનના મુખથી સાક્ષાત્ સાંભળ્યું છે–પરમ્પરાથી નહિ, કેમકે ગણઘરનાં આગમ અનન્તરાગમ-હેય છે. “મેં સાંભળ્યું” મેં ગુરૂકુલમાં નિવાસ કરતા થકા સાંભળ્યું' આ અર્થ સ્વતઃ સિદ્ધ છે. ગુરૂકુલમાં નિવાસ કર્યા વિના ગુરુના ચરણકમલને સ્પર્શ કરીને અભિવાદન નમસ્કાર તથા તેના મુખારવિદથી નિકલવાવાળાં વચને શ્રવણ થઈ શકતાં નથી.
सगवान हमारे 'भग' ५४ छ, तेन। मन४ अर्थ थाय छ त मा प्रमाणे
(१) सम्पूर्ण पहात नावाज्ञान, (२) माहात्म्य अर्थात् मनुपम અને મહાન મહિમાથી યુક્ત હેવું, (૩) યશ-અર્થાત્ નાના પ્રકારના અનુકૂલ અને પ્રતિકૂલ પરીષહ અને ઉપસર્ગોને સહન કરવાથી ફેલાતી કીર્તિ, અથવા જગતની રક્ષા (ઉદ્ધાર) કરવાની ભાવનાથી ઉત્પન્ન થયેલી કીર્તિ, (૪) વૈરાગ્યप्र. आ.-२१