Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि -टीका अध्य. १ उ. १ सू०.३ मतिज्ञानम्
१९७
" दोन्हं उचवाए पण्णत्ते तंजहा- देवाणां चेव णेरइयाणं चैव " इति । ( स्थानाङ्ग ० २ स्था० ३ उ० )
द्वयोरुपपातः प्रज्ञप्तः, तद्यथा - देवानां चैव नैरयिकाणां चैव । इति च्छाया ।
उपपातादागतः औपपातिकः । देवभवाद् नरकभवाद्वा ममायमात्मा समागतोऽस्तीत्यर्थः । नास्ति मे आत्मा औपपातिक इति, अत्र - नार्थस्योपपातिकेऽन्वयः । ममात्मा - अनौपपातिकोऽस्तीत्यर्थः । संमूर्च्छनभवाद् गर्भभवाद् वा ममात्मा समागतोऽस्तीति भावः । इममर्थं स्पष्टीकर्तुमाह- कोऽहमासम् ? इति । अत्र प्रसङ्गवशेन जन्मतत्मभेदाश्च निरूप्यन्ते
" दो प्रकार के जीवो के उपपातजन्म कहा गया है । वह इस प्रकार - देवोंके और नारको के । ( स्था० २, उ. ३ )
"3
उपपात से उत्पन्न होनेवाला औपपातिक कहलाता है । तात्पर्य यह हुआ कि - मेरा आत्मा देवभव या नरकभव से आया है ? इस प्रकार का ज्ञान नहीं होता ।
2
णात्थ मे आया उववाइए' यहां निषेध का औपपातिक के साथ अन्वय अर्थात् मेरा आत्मा औपपातिक नहीं है, ऐसा अर्थ समझना चाहिए । तात्पर्य यह है किमेरा आत्मा गर्भभव से या समूर्च्छनभव से आया है । इस अर्थ को स्पष्ट करने के लिए कहा गया है - मै कौन था ?
प्रसङ्ग पाकर यहाँ जन्म और जन्मों के भेदों का निरूपण करते हैं-
C
એ પ્રકારના જીવાને ઉપપાત જન્મ કહેલા છે. તે આ પ્રમાણે-(૧) દેવાને अने (२) नारीगोने. ( स्था. २ . 3 )
ઉષપાતથી ઉત્પન્ન થવા વાળા તે ઔપપાતિક કહેવાય છે, તાત્પ એ થયું કે :–માશ આત્મા દેવભવ અથવા નરકભવથી આવ્યા છે ? આ પ્રકારનુ જ્ઞાન થતું નથી.
66
'णत्थि मे आया उवत्राइए " अहि निषेधना भोपपातिनी साथै अन्वय छे. અર્થાત્ મારા આત્મા ઔપપાતિક નથી. એવા અર્થ સમજવા જોઈએ. તાત્પર્ય એ છે કે-મારા આત્મા ગભવથી અથવા સમૂનભવથી આવ્યા છે ? આ અર્થ ની સ્પષ્ટતા કરવાને માટે કહેલ છે, કે- હું કેાણ હતા ?”
પ્રસગ પ્રાપ્ત થવાથી અહિં જન્મ અને જન્મના ભેદોનું નિરુપણ કરે છે