Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि- टीका अध्य. १ उ. १ सू. ५ लोकवादिप्र०
२९७
रत्नप्रभादयः सप्त नरकभूमयः । तत्र भवा नारकाः सप्तविधाः तेषां पर्याप्तापर्याप्तभेदेन द्वैविध्ये चतुर्दश भेदाः
मनुष्याणां त्र्युत्तरशतत्रयं (३०३) भेदाः पूर्वमेव तत्प्रकरणे सुस्पष्टं कथिताः ।
देवानामष्टनवत्युत्तरशत (१९८ ) भेदाः । तत्र भवनपतीनां दश भेदाः असुरकुमारादयः । परमाधार्मिकाः पञ्चदश । एवं (२५) पञ्चविंशतिर्भेदाः । व्यन्तराणां षड् विंशतिर्भेदाः । तत्र पिशाचादयः षोडश, अन्नजंम्भकादयो दश (२६) । ज्योतिष्कानां दश भेदाः । तत्र चन्द्रादयः पञ्च । तेषां पञ्चानां चर- स्थिरभेदेन द्वैविध्ये दश भेदाः (१०) सन्ति । वैमानिकानामष्टत्रिंशद् भेदाः । तत्र सुधर्मादयो द्वादश, सारस्वतादयो नव, किल्विषिकास्त्रयः, ग्रैवेयकाः- भद्रादयो
रत्नप्रभा आदि सात नरकभूमियों में सात प्रकार के नारकी हैं। उनके पर्याप्त, अपर्याप्त भेद करने से चौदह भेद होते है ।
मनुष्यों के तीन सौ तीन ( ३०३) भेद पहले स्पष्ट कहे जा चुके हैं ।
देवो के एकसौ अट्ठानवे (१९८ ) भेद हैं । वे इस प्रकार - भवनपतियों के असुरकुमार आदि दस, परमाधार्मिक पन्द्रह, सब पच्चीस (२५) भेद हुए । व्यन्तरों के छवीस भेद हैं-सोलह पिशाच आदि और दस अन्नजृंभक आदि (२६) । चन्द्रमा आदि पांच के चर और अचर भेद होने से ज्योतिष्क देवों के दश (१०) भेद हैं । वैमानिकों के अडतीस भेद हैं- सुधर्म आदि बारह, सारस्वत आदि नौ, किल्चिषिक आदि तीन, भद्र आदि ग्रैवेयक नौ, विजय आदि पांच अनुत्तर विमान (३८) । इन सब का योग करने से
રત્નપ્રભા આદિ સાત નરકભૂમિમાં સાત પ્રકારના નારકી છે. તેના પર્યાપ્ત અને અર્પાપ્ત ભેદ કરવાથી ચોદ ભેદ થાય છે.
મનુષ્ચાના ત્રણસેાત્રણ (૩૦૩) ભેદ પ્રથમ સ્પષ્ટ કહી ચૂકયા છીએ. દેવાના એકસેા અઠાણુ' (૧૯૮) ભેદ છે. ભવનપતિયાના અસુરકુમાર આદિ દસ, પરમાધામી પંદર, સર્વ પચીસ ભેદ થયા. ન્યન્તરાના છવીસ ભેદ છે–સેાળ પિશાચ આદિ, અને દસ અન્નાં ભક— આદિ. ચંદ્રમા આદિ પાંચના ચર અને અચર ભેદ હેાવાથી જ્યેાતિષ્ઠ દેવાના દશ (૧૦) ભેદ छे. वभानिङ हेवाना माउत्रीस (३८) लेह छे - सुधर्भ यहि मार, सारस्वत आहि नव, विषिष्टु આદિ ત્રણ, ભદ્ર આદિ ગ્રેવેચેક નવ, વિજય આદિ પાંચ અનુત્તર વિમાન, આ સર્વાંને એક
प्र. भा.-३८