Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३५२
आचारागसूत्रे देशघातिप्रकृतयःअथ देशघातिप्रकृतयः कथ्यन्ते । (१) मतिज्ञानावरणीयम् , (२) श्रुतज्ञानावरणीयम् , (३) अवधिज्ञानावरणीयम् , (४) मनःपर्ययज्ञानावरणीयम् , एतानि चत्वारि ज्ञानावरणीयानि ४ । (१) चक्षुदर्शनावरणीयम् , (२) अचक्षुर्दर्शनावरणीयम् , (३) अवधिदर्शनावरणीयम् , इति त्रीणि दर्शनावरणीयानि७ । संज्वलनरूपाः क्रोधमानमायालोभाश्चत्वारः कपायाः ११। हास्य-रत्य-रति-भय-शोकजुगुप्सा-स्त्रीवेद-पुंवेद-नपुंसकवेदभेदतो नवसंख्यका नोकषायाः २० । तथा दानलाभ-भोगो-पभोग-वीर्य५भेदात् पञ्चविंशतिः २५ प्रकृतयो देशघातिन्यः सन्ति ।
मतिज्ञानावरणीयादिचतुष्टयी प्रकृतिः केवलज्ञानावरणीयावृतं दैशिकं ज्ञानं हन्ति, तस्माद्देशघातिनीयमुच्यते ।
देशघाती प्रकृतियाअब देशघाती प्रकृतियों का कथन किया जाता है:-(१) मतिज्ञानावरणीय, (२) श्रुतज्ञानावरणीय, (३) अवधिज्ञानावरणीय, (४) मनःपर्ययज्ञानावरणीय, ये चार ज्ञानावरणीय४ । तथा (१) चक्षुर्दर्शनावरणीय, (२) अचक्षुर्दर्शनावरणीय, (३) अवधिदर्शनावरणीय, ये तीन दर्शनावरणीय७ । तथा संज्वलन-क्रोध, मान, मोया, लोभ, ये चार कषाय ११ । हास्य, रति, अरति, भय, शोक, जुगुप्सा, स्त्रीवेद, पुरुषवेद, नपुंसकवेद के भेद से नौ नोकषाय २० । तथा दानान्तराय, लाभान्तराय, भोगान्तराय, उपभागान्तराय और वीर्यान्तराय, ये पांच अन्तराय २५ । सब मिलकर पच्चीस देशघाती प्रकृतिया है।
मतिज्ञानावरणीय आदि चार प्रकृतियों केवलज्ञानावरणीयद्वारा आवृत एक देश ज्ञानका घात करती हैं, अत एव उन्हें देशघाती प्रकृतिया कहते हैं,
देशघाती प्रतिमाહવે દેશઘાતી પ્રકૃતિઓનું કથન-નિરૂપણું–કરવામાં આવે છે-(૧) મતિજ્ઞાનાવરણીય, (२) श्रुतनाना१२९॥य, (3) अवधिज्ञाना१२०ीय, (४) मन:पर्ययज्ञाना१२९ीय, २मा यार जाना१२०ीय छे ४, तथा (१) यक्षुदर्शनावरणीय, (२) अन्य दशना१२७॥य, (3) अवधिशनावरणीय, मात्र दशनावीय, ७, तथा सम्पसन-औध, भान, माया, सोम, ये या२ ४पाय, ११, हास्य, २ति, मति, भय, ४, शुसा. श्रीव, पुरुषवे, नधुस४२६ ના ભેદથી નવ નેકષાય, ૨૦,તથા દાનાન્તરાય, લાભાન્તરાય,ભેગાન્તરાય, ઉપભેગાન્તશય, અને વનરાયઆ પાંચ અન્તરાય રપ, બધી મળીને પચીસ દેશઘાતી પ્રકૃતિઓ છે.
મતિજ્ઞાનાવરણીય આદિ ચાર પ્રકૃતિએ કેવલજ્ઞાનાવરણીય દ્વારા આવૃત એક દેશ જ્ઞાનને ઘાત કરે છે, તેટલા માટે તેને દેશઘાતી પ્રકૃતિ કહે છે.