Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२९८
आचारागसूत्रे नव, विजयादयः पञ्चानुत्तरविमानाः (३८)। सर्वेषां संकलनेन (९९) नवनवतिर्भेदाः । तेषां पर्याप्तापर्याप्तभेदेन द्वैविध्ये सत्यष्टनवत्युत्तरशतं (१९८) भेदाः देवानां भवन्ति । इत्थं सकलभेदसंकलनया षड्जीवनिकायानां त्रिषष्टयुत्तरपञ्चशतानि (५६३) भेदाः सन्ति ।
जीवानां संख्याजीवा अनन्ताः सन्ति । तथाहि(१) संज्ञिनो मनुष्याः संख्याताः। (२) असंज्ञिनो मनुष्या असंख्याता (३) नारकिणोऽप्यसंख्याताः। (४) देवाः संख्याताः। (५) तिर्यञ्चः पञ्चेन्द्रिया असंख्याताः। (६) द्वीन्द्रिया असंख्याताः। (७) त्रीन्द्रिया असंख्याताः। (८) चतुरिन्द्रिया असंख्याताः । निन्यानवे (९९) भेद होते है, और इन के पर्याप्त अपर्याप्त के भेद से एकसौ अट्ठानवे (१९८) भेद देवों के है । इस प्रकार सब भेदों का जोड करने से पांचसौ त्रेसठ (५६३) षड्जीवनिकाय के भेद होते हैं।
जीवों की संख्याजीव अनन्त हैं। वे इस प्रकार(१) संज्ञी मनुष्य संख्यात ।
(२) असंज्ञी मनुष्य असंख्यात । (२) नारकी असंख्यात ।
(४) देव असंख्यात । (५) तिर्यश्च पञ्चेन्द्रिय असंख्यात । (६) द्वीन्द्रिय असंख्यात । (७) त्रीन्द्रिय असंख्यात ।
(८) चतुरिन्द्रिय असंख्यात । કરવાથી નવાણું (૯) ભેદ થાય છે. અને તેના પર્યાપ્ત અપપ્ત ભેદ કરવાથી એક અઠાણું (૧૯૮) ભેદ દેવાના છે. આ પ્રમાણે ઉપર કહેલા સર્વ ભેદને એકઠા કરવાથી પાંચસે ત્રેસઠ (૫૬૩) જીવનિકાયના ભેદ થાય છે.
જીવોની સંખ્યા
ॐ अनन्त छ, ते मा प्रारे छ::(१) संशी मनुष्य संन्यात छे. (२) माझी मनुष्य मसभ्यात छे. (3) नारी असभ्यात छे.
(४) हे मसज्यात छे. (५) तिय य पथेन्द्रिय अध्यात छ. (६) विन्द्रिय असभ्यात छे. (७) त्रीन्द्रिय अध्यात छ.
(८) यतुन्द्रिय मसभ्यात छ.