Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
___२११
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.५ आत्मवादिप्र०
___ आत्मशब्दार्थःअतति-नित्यं जानातीति आत्मा। 'अत सातत्यगमने' इत्यत्रातधातोगत्यर्थकत्वाद् , गत्यर्थानां च ज्ञानार्थकतया स्वीकारादयमर्थों लभ्यते । सिद्धसंसारिभेदेन द्विविधस्यापि जीवस्य सर्वदाऽवबोधसद्भावादात्मनः कस्यां चिदवस्थायोमुपयोगवियोगो न जायते । कदाचिदप्यवबोधाभावे च जीवत्वमेव व्याहन्येत । अत एव-'जीवो उवओगलक्षणो' इत्युक्तम् ( उत्तरा.२८ अ. १० श्लो.) यद्वा-अतति-सततं गच्छति, निरन्तरं प्राप्नोति स्वकीयान् पर्यायानिति-आत्मा।
आत्मशब्द का अर्थ'अतति'-इति-आत्मा ' अर्थात् जो नित्य जानता रहता है वह आत्मा कहलाता है । ' अत' धातु सतत गमन करने के अर्थ में है और गमनार्थक सभी धातु ज्ञानार्थक होते है, अतः उपर्युक्त अर्थ किया गया है। क्या सिद्ध और क्या संसारी, दोनों ही प्रकार के जीवों में सदैव ज्ञान विद्यमान रहता है, और किसी भी अवस्था में उपयोगका वियोग नहीं होता । किसी समय ज्ञान का अभाव हो जाय तो जीव में जीवत्व ही नहीं रहे । इसी कारण उत्तराध्ययन सूत्र (अ. २८ श्लो. १०) में कहा है :-" जीवो उवओगलक्षणो" जीव उपयोग लक्षण वाला है।
अथवा---अतति अर्थात् जो अपने पर्यायों को सतत प्राप्त होता रहता है वह आत्मा है।
આત્મા શબ્દને અર્થ'अतति' इति आत्मा अर्थात् रे तो २९ छे, भत्मा उपाय छे. 'अत' धातु सतत गमन ४२वाना मिथ मा छे. मने गमनाथ ४ सर्व पातु ज्ञानार्थ પણ હોય છે. (ગમન કરવું એવા અર્થવાળા તમામ ધાતુ જ્ઞાન અર્થવાળા પણ હોય છે) એ કારણથી ઉપર કહેલે અર્થ કર્યો છે. તે શું સિદ્ધ અને સંસારી બંને પ્રકારના જીમાં હમેશાં જ્ઞાન વિદ્યમાન રહે છે અને કેઈપણ અવસ્થામાં ઉપયોગને વિગ થતું નથી કોઈ સમય જ્ઞાનને અભાવ થઈ જાય તે જીવમાં જીવત્વ જ ન રહે. એ કારણથી ઉત્તરાધ્યયન સૂત્ર (અ. ૨૮ શ્લે ૧૦) માં કહ્યું છે કે – "जीवो उवओगलक्खणो" “७१ Gun aayा छे."
અથવા–અતતિ અર્થાત્ જે પિતાના પર્યાને સતત પ્રાપ્ત થતું રહે છે, તે આત્મા છે.