Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२८८
आचारागसूत्रे ज्योतिष्काः । ज्योतिष्कदेवास्तिर्यग्लोके ज्योति प्रकाशं कुर्वन्ति । ज्योतिष्कदेवाः पञ्चविधाः-(१) चन्द्र-(२) सूर्य-(३) ग्रह-(४) नक्षत्र-(५) तारा-भेदात् । इमे पञ्च समयक्षेत्रान्तर्वतिनश्चरस्वभावाः सन्ति । अपरे पञ्च चन्द्रादयः समयक्षेत्राद् बहिः स्थिरा एव तिष्ठन्ति ।
(४) वैमानिकदेवाःऊर्ध्वलोके विमानेषु वसन्तीति वैमानिकाः। यद्वा-विशेषेण मानयन्ति= विशति यत्र विशिष्टसुकृतिन इति विमानानि, तत्र भवा वैमानिकाः। यद्वा-वि= विशिष्टं मानं ज्ञानं यत्र, समदर्शितया, अन्यदेवापेक्षया च हेयोपादेयज्ञानविशिष्टा भवन्ति यत्र तानि विमानानि, तत्र भवा वैमानिकाः। देव ज्योतिष्क कहलाते हैं । ज्योतिष्क देव मध्यम लोक में प्रकाश करते हैं। ज्योतिष्क देव पांच प्रकार के हैं
१ चन्द्र, २ सूर्य, ३ ग्रह, ४ नक्षत्र, और ५ तारागण। ये, पांचों समयक्षेत्र ( अढाई द्वीप ) में चलते है और समयक्षेत्र से बाहर स्थिर स्वभाव वाले हैं।
(४) वैमानिक देवऊर्ध्व लोक में विमानों में वास करने वाले वैमानिक कहलाते है । अथवा जहां विशिष्ट पुण्यात्मा प्रवेश करते है उन्हे विमान कहते हैं, और विमानो में वास करने वाले वैमानिक कहलाते है । अथवा समदर्शी होने के कारण जहां विशिष्ट ज्ञान हो, या अन्य देवों की अपेक्षा जहां हेय उपादेय का विशिष्ट ज्ञान हो, वे विमान है और उन में होने वाले वैमानिक हैं। તિષ્ક કહેવાય છે. જ્યોતિષ્ક દેવ મધ્ય લેકમાં પ્રકાશ કરે છે. જ્યોતિષ્ક દેવ પાંચ १२ना छे. (१) यन्द्र, (२) सूर्य, (3) ग्रह, (४) नक्षत्र मन (५) ताराग. 241 पांय સમયક્ષેત્ર (અઢીદ્વીપ)માં ચાલે છે અને સમયક્ષેત્રની બહાર સ્થિર સ્વભાવવાળા છે.
(४) वैमानि ३५ઉદ્ઘલેકમાં વિમાનમાં વાસ કરવા વાળા વૈમાનિક કહેવાય છે, અથવા જ્યાં વિશિષ્ટ પુણ્યાત્મા પ્રવેશ કરે છે તેને વિમાન કહે છે. અને વિમાનમાં વાસ કરવા વાળા વૈમાનિક કહેવાય છે, અથવા-સમદશી હોવાના કારણે જ્યાં વિશિષ્ટ જ્ઞાન હોય, અથવા અન્ય દેવની અપેક્ષાએ, જ્યાં હેય-ઉપાદેયનું વિશિષ્ટ જ્ઞાન હોય તે વિમાન છે, અને તેમાં થવા વાળા વૈમાનિક છે.