Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२४६
आचारागसूत्रे वरणरहितं सर्वतः शुद्धमस्ति । अन्यानि मतिज्ञानादिकानि चत्वारि ज्ञानानि क्षायोपशमिकानि देशत आवरणरहितानि देशतः शुद्धानि। त्रीण्यज्ञानान्यशुद्धानि । दर्शनोपयोगस्य चत्वारो भेदाः- (१) चक्षुर्दर्शनम् , (२) अचक्षुर्दशनम् , (३) अवधिदर्शनम् , (४) केवलदर्शनं च । तत्रैकं केवलदर्शनं क्षायिकं सर्वतोऽनावरण सर्वतः शुद्धं च । चक्षुर्दर्शनादीनि त्रीणि क्षायोपशमिकानि देशतोऽनावरणानि देशतः शुद्धानि च सन्ति ।
जानादिगुणतः सर्वथा भिन्न आत्मे' ति नैयायिकाद्यभिमतं तु न युक्तम् , ज्ञानादिगुणसम्बन्धात् प्राक् कदाचिद् ज्ञानादिगुणहीनोऽप्यासीदिति तस्य मते एक मात्र केवलज्ञान क्षायिक है, सम्पूर्ण आवरण से रहित और पूर्ण शुद्ध है। शेष मतिज्ञान आदि चार ज्ञान क्षायोपशमिक है, देशतः आवरणरहित है और देशतः शुद्ध है । तीनो कुज्ञान अशुद्ध है। ___दर्शनोपयोग के चार भेद है-(१) चक्षुर्दर्शन, (२) अचक्षुर्दर्शन, (३) अवधिदर्शन और (४) केवलदर्शन । इनमें से अकेला केवलदर्शन क्षायिक है, पूर्ण रूप से आवरणरहित है और पूर्णरूप से शुद्ध है । चक्षुर्दर्शन आदि तीन क्षायोपशमिक है, देशतः निरावरण है, और देशतः शुद्ध है।
'आत्मा ज्ञानादि गुणो से सर्वथा भिन्न है' ऐसा नैयायिक आदि का मत युक्त नहीं है, क्यो कि ज्ञानादि गुणो का सम्बन्ध होने से पहले किसी समय आत्मा को ज्ञानादि गुणो से रहित भी मानना पडेगा और इस प्रकार उन के मत में आत्मा जड માત્ર કેવલજ્ઞાન ક્ષાયિક છે, સંપૂર્ણ આવરણથી રહિત અને પૂર્ણ શુદ્ધ છે. બાકીનાં મતિજ્ઞાન આદિ ચાર જ્ઞાન લાપશમિક છે, દેશ થકી આવરણરહિત છે. અને દેશ થકી શુદ્ધ છે, ત્રણ કજ્ઞાન અશુદ્ધ છે.
दर्शनोपयोगना यार से छे-(१) यक्षुशन, (२) अध्यक्षुईशन, (3) अवधिદર્શન અને (૪) કેવલદર્શન. તેમાંથી એક કેવલદર્શન ક્ષાયિક છે. પૂર્ણરૂપથી આવરણરહિત છે, અને પૂર્ણ રૂપથી શુદ્ધ છે. ચક્ષુદન આદિ ત્રણ ક્ષાપશમિક છે, દેશ થકી નિરાવરણ છે અને દેશ થકી શુદ્ધ છે.
આત્મા જ્ઞાનાદિ ગુણોથી સર્વથા ભિન્ન છે.” એવો નિયાયિક આદિને મત યુકત નથી-ઉચિત નથી, કારણ કે જ્ઞાનાદિ ગુણને સંબંધ થયા પહેલાં કેઈસમય આત્માને જ્ઞાનાદિ ગુણોથી રહિત પણ માનવે પડશે, અને એ પ્રમાણે તેના મનમાં