Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२२८
आचाराङ्गसूत्रे
जाणेज्जा' इत्यादि - ' सोऽहं ' इत्यन्तं प्राग्व्याख्यातं च ( आचा० १ अ०१ उ० ) । अस्थि आया ' ( अस्त्यात्मा ) इति । ' अस्थि जीवा ' ( सन्ति जीवाः ) इति । एगे आया ' (एक आत्मा ) ( स्था० १ स्था० १ उ० ) इति ।
6
"
"कविहाणं भंते ! दव्त्रा पण्णत्ता ? गोयमा ! दुबिहा पण्णत्ता, तंजाजीवदव्वा य, अजीवदव्वा य" (अनु. सु. १४१ )
इत्यादीन्यनुसन्धेयानि । अन्येऽपि सांख्यादयः प्रायशः स्वीकुर्वन्त्येव शरीराद्भिन्नतयाऽऽत्मनोऽस्तित्वमिति ।
आत्मनो द्रव्यत्वनिरूपणम् -
अयमात्मा द्रव्यमस्ति चेतनाद्यनन्तगुणवत्त्वात् ज्ञानदर्शनलक्षणविविधोपयोगाद्यनन्तपर्याय वच्चाच्च । चेतनाद्वारेणात्मा नानारूपोपयोगरूपेण परिणमते । 'से जं पुण जाणेज्जा' से लेकर ' सोऽहं ' तक पहले व्याख्यान किया जा चुका है । ( आचा. १ अ. १ उ. ) तथा 'अस्थि आया' 'अस्थि जीवा' 'एगे आया ' ( स्था. १ स्था. १ उ. ) तथा कइविहाणं भंते दच्चा : पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तंजहा - जीवदव्वा य अजीवदव्वा य, (अनु. सू. १४१ ) इत्यादि अनेक आगमवाक्य समझ लेने चाहिए | दूसरे सांख्य वगैरह भी प्रायः शरीर से भिन्न आत्मा का अस्तित्व स्वीकार करते है ।
(
आत्माका द्रव्यत्वनिरूपण
गुणों से युक्त है
आत्मा व्य है, क्यो कि वह चेतना आदि अनन्त और वह ज्ञानोपयोग तथा दर्शनोपयोग आदि अनन्त पर्यायों वाला भी है | चेतना जाणेज्जा' थी सने 'सोऽहं' सुधी पहेला व्याम्यान हरी द्वीधुं छे ( माया. १-२ १-७) तथा 'अस्थि आया' 'अस्थि जीवा' 'एंगे आया' (स्था १ स्था. १ ७ . ) ' कइविहा णं भंवे ! दुव्वा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तंजहा जीवदव्वा य अजीवदव्वा य' (अनु. सू. १४१ ) इत्यादि अने भागम-वाय सम सेवां लेणे. खील सांख्य શાસ્ત્ર વગેરે પણ પ્રાયઃ શરીરથી ભિન્ન આત્માના અસ્તિત્વને સ્વીકાર કરે છે. આત્માનુ દ્રવ્યનિરૂપણ-
આત્મા દ્રવ્ય છે, કેમકે તે ચેતના આદિ અનન્ત ગુણાથી યુકત છે, અને તે જ્ઞાનેયાગ તથા દનાપયેાગ આદિ અનન્ત પર્યાયે વાળા પણ છે. ચેતનાદ્વારા આત્મા નાના પ્રકારના રૂપમાં પરિણત થાય છે, પરંતુ ચેતના આત્મદ્રવ્યના રૂપમાં