Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य.१ उ.१ यू.३ मतिज्ञानम्
द्रव्यदिविषयकं ज्ञानं न भवत्येकेषामिति विवक्षया-"इहमेगेसिं णो सण्णा भवइ" इत्युक्तं भगवता । भावदिशाविषयकं च ज्ञानं न भवत्येकेषामिति वक्ष्यतेऽनन्तरसूत्र एव-" एवमेगेसिं णो णायं भवइ " इत्यादिनी । ॥ मू. २ ॥
भावदिशाविपयकं च ज्ञानं भवति संज्ञिनां कियतांचिदित्याह-'एवमेगेसिं' इत्यादि।
मूलम् । एवमेगेसिं णो णायं भवइ-अत्थि मे आया ओक्वाइए, नत्थि मे आया ओववाइए, के अहं आसी, के वा इओ चुए इह पेच्चा भविस्सामि ।। मू. ३ ॥
(छाया) एवमेकेषां नो ज्ञातं भवति-अस्ति मे आत्मा औपपातिकः, नास्ति मे आत्मा औपपातिकः, कोऽहमासम् , को वा इतश्च्युत इह मेत्य भविष्यामि ?॥ मू० ३॥
कितनेक जीवों को द्रव्यदिशासम्बन्धी ज्ञान नहीं होता, इस अपेक्षा से भगवानने कहा है कि-' इहमेगेसिं णो सण्णा भवइ । भावदिशाविषयक ज्ञान कितनेको नहीं होता है, यह बात ‘एवमेगेसि णो णायं भवइ' इत्यादि अगले सूत्र में कही जायगी ॥ सू० २॥
कितनेक सजी जीवोको भावदिशाविषयक ज्ञान नहीं होता यह कहते है'एवमेगेसि' इत्यादि ।
मलार्थ-किन्ही जीवोंको यह ज्ञान नहीं होता कि मेरा आत्मा उत्पत्तिशील है या मेरा आत्मा उत्पत्तिशील नहीं है । मै पहले कौन था और यहाँ से मरकर परलोक में कौन होऊँगा ? ॥ सू०३ ॥
કેટલાક જીને દ્રવ્ય દિશાસંબંધી જ્ઞાન નથી થતું. એ અપેક્ષાથી ભગવાને ह्यु छ -'इहमेगेसिं णो सण्णा भवइ' माहिशा विषय ज्ञान सेटमा वान नथी. मे पत 'एवमेगेसिं णो णायं भवइ' त्याहि माता सूत्रमा ४ीशु ॥सू० २॥
या सज्ञी वोन लावाविषयन शान नयी त छ-'एवमेगेसि त्याहि.
મૂલાઈ—કઈ કઈ ઇવેને એ જ્ઞાન નથી કે મારે આત્મા ઉત્પત્તિશીલ છે, મારે આત્મા ઉત્પત્તિશીલ નથી, હું પ્રથમ કોણ હતું અને અહિંથી મૃત્યુબાદ ५२समां यश ? (हु या ४७श ?) (सू. 3)