Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
-
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.२. मतिज्ञानम् (९) ___ १९१
सा संज्ञा किस्वरूपा, या न भवत्येकेषाम् ? इत्याकाङ्क्षायामाह-" तंजहा" इति । सा यथा
___ " पुरथिमाओ वा दिसासो" इत्यारभ्य-"अहोदिसाओ वा आगओ अहमंसि" इत्यन्तेनेदमुक्तं भवति-वर्तमानजन्मनः प्राक् कम्यां दिशि ममावस्थानमासीदिति स्वगत्यागत्यवधिविशिष्टपूर्वादिषड्दिशाज्ञानं नास्ति । संज्ञिनामपि कियतांचित् । यथा-मदिरामदपूर्णितनयनो मूर्छितः पथि पतितः स्वजनादिना समुत्थाप्य गृहमानीयते । अथ मूर्छापगमेऽप्यसौ न जानाति-काहं पतितः ?, कथमुत्थापितः ?, केन कया रीत्याऽत्र समानीतोऽस्मी ?-ति । तद्वद् विशिष्टसंज्ञाया
वह संज्ञा किस प्रकारकी है जो किन्हीं २ जीवों को नहीं होती है। इस प्रकार की जिज्ञासा होने पर कहा गया है-तंजहा-अर्थात् वह इस प्रकार
. 'पुरस्थिमाओवा वा दिशाओ' से लेकर 'अहोदिशाओवा आगो
अहमंसि' तक का आशय यह है कि इस वर्तमान जन्म से पहले मैं कहाँ रहता था , इस प्रकारका अपनी गति-आगति से युक्त छह दिशाओं का ज्ञान कितनेक संज्ञी जीवोंको भी नहीं होता । जैसे-मदिरा के मद से छका हुआ, मूर्छित और रास्ते में पडा हुआ पुरुष स्वजन आदि के द्वारा उठाकर घर लाया जाता है, किन्तु मूर्छा हट जाने पर भी उसे ज्ञान नहीं होता कि-मै कहाँ गिरा था ?, किस प्रकार उठाया गया ?, कौन किस प्रकार मुझे यहाँ लाया , इसी प्रकार विशिष्ट संज्ञा के अभाव के कारण जीव
તે સંજ્ઞા કેવા પ્રકારની છે, જે કઈ–કેઈ ને નથી હોતી , આ પ્રમાણે ज्ञासा थवाथी ४ छ -'तंजहा' अर्थात् ते २मा प्ररे
"पुरथिमाओवा दिसाओ" थी साधने " अहोदिसाओ वा आगओ अहमंसि," સુધીને આશય એ છે કે –આ વર્તમાન જન્મથી પહેલાં હું ક્યાં રહેતું હતું, આ પ્રકારનું પિતાની ગતિ–આગતિથી યુક્ત છ દિશાઓનું જ્ઞાન કેટલાક સંસી જીને પણ નથી થતુ. જેમ મદિરાના કેફથી છકેલા મૂછિત–બેભાન રસ્તામાં પડેલા પુરૂષને સ્વજનદ્વારા ઉઠાવીને પોતાના ઘેર લાવવામાં આવે છે; પરંતુ મૂછ ઉતરી ગયા પછી પણ તેને જ્ઞાન થતું નથી કે હું ક્યાં પડી ગયું હતું ? કેવી રીતે મને ઉઠા ? કેણ કેવી રીતે મને અહિં લાવ્યા?, આ પ્રકારની વિશિષ્ટ સંજ્ઞાના