Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि -टीका अध्य. १ उ. १ सु. २ ज्ञान ( ५ )
१७९
1
तस्मिन् पक्षे - श्रुतस्य आप्तवचनस्य ज्ञानं श्रुतज्ञानमिति षष्ठीतत्पुरुषः । आप्तो- रागादिरहितः सर्वज्ञस्तस्य वचनम् - आप्तवचनम् । तदर्थाध्यवसायरूपं ज्ञानं श्रुतज्ञानमिति । अध्यवसायो निर्णयः । श्रुतज्ञानं प्रति शब्दस्य निमित्तकारणतया शब्देऽपि श्रुतव्यपदेशो भवति । ज्ञानभेदव्यवस्थायां तु श्रुतशब्दः श्रवणार्थवाचीत्यवधेयम् ।
(३) अवधिज्ञानम् -
अवशब्दोऽधः शब्दार्थः, अव= अधः विस्तृतं वस्तु धीयते - ज्ञायतेऽनेनेत्यधिः । अवधिश्वासौ तज्ज्ञानं चेति विग्रहः । विस्तृतविषयकं ज्ञानमवधि
वचन का भी ग्रहण होता है । उस पक्ष में श्रुत का अर्थात् आप्तवचन का ज्ञान श्रुतज्ञान है, ऐसा षष्ठीतत्पुरुष समास होगा । आप्त अर्थात् रागादिसे रहित सर्वज्ञ, उनका वचन आप्तवचन कहलाता है । अध्ययसाय अर्थात् निश्वय । ऐसा अध्यवसायरूप अर्थात् पदार्थ का निश्चयात्मक ज्ञान श्रुतज्ञान होता है । शब्द, श्रुतज्ञान में निमित्त कारण है, इस लिथे शब्द भी त कहलाता है, किन्तु ज्ञान - भेदकी व्यवस्था में श्रुत-शब्द श्रवण अर्थ का वाचक है ।
(३) अवधिज्ञान
'अव का अर्थ है 'अघः' अर्थात् नीचे । तात्पर्य यह है कि जो ज्ञान अधोदिशा की वस्तु को विस्तार से जानता है वह अवधिज्ञान कहलाता है । अवधिरूप ज्ञान अवधिज्ञान है, अर्थात् विस्तृतविषयक ज्ञान । जैसे- अनुत्तरोपपातिक देव अवधिज्ञान આપ્તવચનનું ગ્રહણ થઇ શકે છે. તે પક્ષમાં શ્રુતનું અર્થાત્ આસવચનનું જ્ઞાન તે શ્રુતજ્ઞાન છે. એ પ્રમાણે ષષ્ઠીતત્પુરૂષ સમાસ થશે. આપ્ત અર્થાત્ રાગાદિથી રહિત, સજ્ઞ, તેનું વચન તે આપ્તવચન કહેવાય છે અધ્યવસાય અર્થાત્ નિશ્ચય, એવા અધ્યવસાયરૂપ અર્થાત્ પદાર્થનું નિશ્ચયાત્મક જ્ઞાન તે શ્રુતજ્ઞાન કહેવાય છે. શબ્દ, શ્રુતજ્ઞાનમાં કારણ છે, એટલા માટે શબ્દ પણ શ્રુત કહેવાય છે, પરંતુ જ્ઞાન—ભેદની વ્યવસ્થામાં શ્રુત–શબ્દ સાંભળવું એ અને વાચક છે.
(3) अवधिज्ञान
'भाव'नो अर्थ छे 'अध:' अर्थात् नीथे, तात्पर्य मे छे - ज्ञान अघो દિશાની વસ્તુઓને વિસ્તારથી જાણે છે, તે અવધજ્ઞાન કહેવાય છે. અવિધરૂપ જ્ઞાન અવધિજ્ઞાન છે, અર્થાત્ વિસ્તૃતવિષયક જ્ઞાન, જેમકે:-અનુત્તરોષપાતિક દેવ વિધ