Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य.१ उ.१ मू.१ संज्ञावर्णनम्
छायाइह एकेषां नो संज्ञा भवति, तद्यथा-पूर्वस्या वा दिशाया आगतोऽहमस्मि, दक्षिणस्या वा दिशाया आगतोऽहमस्मि, पश्चिमाया वा दिशाया आगतोऽहमस्मि । उत्तरस्या वा दिशाया आगतोऽहमस्मि । ऊ या वा दिशाया आगतोऽहमस्मि, अधोदिशाया वा आगतोऽहमस्मि, अन्यतरस्या वा दिशाया अनुदिशाया वा आगतोऽहमस्मि । ___ 'इहमेगेसिं' इति इह-चतुर्गतिसंसरणरूपे संसारे एकेषां ज्ञानावरणीयकर्मोंदयवतां संज्ञिनां जीवानां संज्ञा-स्मृतिरूपो मतिविशेषः नो भवति-न जायते ।
अन्यं प्रतिषेधवाचकं शब्दं विहाय 'नो' शब्दोपादानं विशिष्टसंज्ञाप्रतिषेधबोधनार्थम् । 'नो' शब्दः सर्वनिषेधवाची, देशनिषेधवाची च । उक्तञ्च___“प्रतिषेधयति समस्तं, प्रसक्तमर्थं जगति नो-शब्दः ।
स पुनस्तदवयवो वा, तस्मादर्थान्तरं वा स्यात् ॥ १॥"
'नो' शब्दः-प्रसंगादागतमर्थ संपूर्ण प्रतिषेधयति, स चार्थः प्रसक्तावयवो वा स्यात् तस्मादन्यो वाऽर्थः स्यात् तमपि प्रतिषेधयतीत्यर्थः ।
टोकार्थ-चार गति में भ्रमण करनेरूप संसार में ज्ञानावरण कर्म के उदय वाले कितनेक सज्ञी जीवों को संज्ञा अर्थात् स्मृति नहीं होती।
निषेधवाचक दूसरे शब्द को छोड कर यहाँ 'नो' शब्द का प्रयोग किया गया है सो विशिष्ट संज्ञा का अभाव सूचित करने के लिए समझना चाहिए । 'नो' शब्द सर्वनिपेधवाचक भी है और देशनिषेधवाचक भी है । कहा भी है
"नो' शब्द प्रसङ्ग में आये हुए सम्पूर्ण अर्थ का निषेध करता है। यह अर्थ चाहे उन का एक अवयव हो या उस से भिन्न अर्थान्तर हो-उस का भी निषेध करता है" ॥१॥
ટીકાથ–ચાર ગતિમાં ભ્રમણ કરવા રરપ સંસારમાં જ્ઞાનાવરણ કર્મના ઉદયવાળા કેટલાક સંજ્ઞી જીને સત્તા અર્થાત્ સ્મૃતિ નથી રહેતી. નિષેધક-વાચક અન્ય શબ્દ ત્યજીને અહિ અને શબ્દનો પ્રયોગ કર્યો છે, તે વિશિષ્ટ સંજ્ઞાને અભાવ સૂચવવા માટે સમજવું જોઈએ ને શબ્દ સર્વનિષેધવાચક પણ છે અને દેશનિષેધવાચક પણ છે કહ્યું પણ છે–
“ “” શબ્દ પ્રસંગમાં આવેલા સંપૂર્ણ અર્થને નિષેધ કરે છે, તે અર્થ ગમે તે તેનું એક અવયવ હેય અથવા તેનાથી ભિન્ન અર્થાતર હોય તેનો પણ निषेध ४री छे" ॥ १ ॥