Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
आचारचिन्तामणि-टीका अवतरणा पुद्गलास्तिकाय
१०७ असौ शस्त्रादिना लतादिवदच्छेद्यः, मूच्यादिना चर्मवदभेद्यः, अग्निना काष्ठवददाह्यः, हस्तादिना वस्त्रपात्रवदग्राह्यश्च । उक्तञ्च भगवता भगवतीसूत्रे (श०-२० उ० ५)
“दवपरमाणू णं भंते । कइविहे पण्णत्ते ?, गोयमा ! चउबिहे पण्णत्ते, तंजहा-अच्छेज्जे, अभेज्जे, अडझे, अगेज्झे।" इति । द्रव्यपरमाणुः खलु भदन्त ! कतिविधः प्रज्ञप्तः?, गौतम ! चतुर्विधः प्रज्ञप्तः, तद्यथा-अच्छेद्यः, अभेद्यः, अदाह्यः, अग्राह्यः । इति च्छाया।
यद्यपि परमाणुः पुद्गलत्वान्मूर्तस्तथाऽप्यसौ खण्डशः कत्तुमशक्यः, आकाशप्रदेशवत्परमाणोः पुद्गलपरमजघन्यांशरूपत्वात् , सर्वपरिमाणेभ्योऽपकृष्टं परिमाणं परमाणोरेव तस्मात्सोऽखण्ड एव ।
परमाणु, शस्त्र के द्वारा लता आदि की भाति छेदा नहीं जा सकता, चमडे की तरह सुई आदि से भेदा नहीं जा सकता, काष्ठ के समान अग्नि आदि से जल नहीं सकता और वस्त्र पात्र आदि पदार्थों की तरह हाथ आदिसे पकडा नहीं जा सकता। भगवान्ने भगवतीसूत्र ( श. २०, उ०५) में कहा है
प्रश्न-भगवन् ! द्रव्य परमाणु कितने प्रकार का कहा गया है ? उत्तर-गौतम ! चार प्रकारका कहा गया है-अच्छेद्य, अभेद्य, अदाह्य और अग्राह्य ।
परमाणु, पुदगल होने के कारण मूर्तिक है, फिर भी उस के खण्ड नहीं किये जा सकते । जैसे आकाश का एक प्रदेश जघन्य अंशरूप है और उसका परिमाण सभी
પરમાણુ, શસ્ત્ર દ્વારા લતા આદિના પ્રમાણે છેદી શકાતું નથી, ચામડાની જેમ સેય વગેરેથી વીંધી શકાતું નથી, કાષ્ઠની જેમ અગ્નિ આદિથી બાળી શકાતું નથી, અને વસ્ત્ર પાત્ર આદિ પદાર્થોની જેમ હાથ વગેરેથી પકડી શકાતું નથી.
भगवाने मगपतीसूत्र-(२. २०-8. ५) भां युं छ:प्रश्न-" मन् ! द्रव्य ५२भY & प्रार्नु छ?
उत्तर-गौतम! या२ ४२ प्रयु,छ-"-मछेध, मलेध, महा मन माझ." (છેદી શકાય નહિ, ભેદી શકાય નહિ, બળી શકે નહિ, અને ગ્રહણ થઈ શકે નહિ).
પરમાણુ, પુગલ હેવાના કારણે મૂતિક છે તે પણ તેના ખંડભાગ થઈ શકતા નથી જેમકે:-આકાશને એક પ્રદેશ જઘન્ય અંશરૂપ છે, અને તેનું પરિમાણ