Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अवतरणा जीवास्तिकाय
१२५ भवन्ति, अत एवात्मपर्यायवर्ती भावः पञ्चविधो भवति-(१) औपशमिकः, (२) क्षायिकः, (३) क्षायोपशमिकः, (४) औदयिकः, (५) पारिणामिकश्चेति ।
(१) औपशमिकभावः(१) मोहनीयकर्मणो भस्मावच्छन्नवह्निवदनुद्रेकावस्था, प्रदेशतोऽप्युदयाभावश्च उपशमः। उद्रेकरूपेण प्रदेशरूपेण च द्विविधस्याप्युदयस्य यथाशक्ति निरोधः। इत्थम्भूतश्चोपशमः सर्वोपशम उच्यते । उपशमेन नियंत औपशमिकःक्रोधादिकषायोदयाभावरूपोपशमस्य फलरूपो जीवस्य परमशान्तावस्थालक्षणपरिणामविशेषः । स चात्मनः शुद्धिविशेषः । यथा-कतकचूर्णप्रक्षेपेण पङ्कादिपांच प्रकारका है-(१)-औपशमिक, (२)-क्षायिक, (३)-क्षयोपशमिक, (४)-औदयिक और (५)-पारिणामिक ।
(१) औपशमिक भावराख से ढंको हुई अग्नि के समान मोहनीय कर्म की अनुद्रेक अवस्था, एवं प्रदेश की अपेक्षा भी उदय न होना उपशम कहलाता है । अर्थात् उद्रेकरूप से, तथा प्रदेशरूप से-दोनों प्रकार के उदय का यथाशक्ति रुकना उपशम है। इस प्रकार का उपशम सर्वोपशम कहलाता है। जो उपशम से हो उसे औपशमिक कहते है। अर्थात् क्रोध आदि कषायों के उदयाभावरूप उपशम का फलरूप जीव, उसका परमशान्त अवस्थारूप परिणाम औपशमिक कहलाता है । यह आत्मा की एक प्रकार की शुद्धि है। जैसे कि-कतकचूर्ण (निर्मलीफल का चूरा ) तथा फिटकडी आदि का चूरा डालने से जलका
४१२॥ छ (१) भोपशभिः (२) क्षायि3 (3) क्षाये॥५॥भि3 (४) मोहाय भने (4) परिणभि.
(१) मोशभि साરાખથી ઢાંકેલા અગ્નિ સમાન મેહનીય કર્મની અનુદ્રક અવસ્થા, એવું પ્રદેશની અપેક્ષા પણ ઉદય ન હોય તે ઉપશમ કહેવાય છે. અર્થાત ઉદ્રક પથી તથા પ્રદેશપથી–બંને પ્રકારના ઉદયનું યથાશક્તિ રોકાવું તે ઉપશમ છે. આ પ્રકારનો ઉપશમ સર્વોપશમ કહેવાય છે. જે ઉપશમથી હોય તેને પથમિક કહે છે. અર્થાત્ કોધ આદિ કષાયોના ઉદયાભાવરૂપ ઉપશમના ફલરૂપ જીવ, તેને પરમ શાન્ત અવસ્થારૂપ પરિણામ ઔપશમિક કહેવાય છે.
એ આત્માની એક પ્રકારની શુદ્ધિ છે; જેમકે કતકચૂર્ણ (નિર્મલીફલનું ચૂર્ણ તથા