Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
-
आचारचिन्तामणि-टीका अवतरणा जीवास्तिकायं हति । यदा जीवः केवलिसमुद्धातावस्था प्रामोति, तदा समस्तलोकाकाशमेकजीवस्याधारक्षेत्रं भवति । सकलजीवराश्यपेक्षया तु जीवानामाधारक्षेत्रं संपूर्णमेव लोकाकाशम् ।
लोकाकाशस्याऽसंख्यातभागे जीवस्य स्थतिरित्यत्राऽऽगमवचनं यथा
"सहाणेणं लोयस्स असंखेज्जइभागे" स्वस्थानेन लोकस्यासंख्येयभागे । (प्रज्ञा० २ पदे जीवस्थानाधिकारे ) ननु परिमाणस्य न्यूनाधिकत्वे किं कारणम् ? उच्यते-जीवस्यानादिकालतोऽनन्तानन्ताणुप्रचयरूपेण कार्मण-शरीरेण सम्बन्धादेकस्यैव जीवस्य परिमाण जीव का आधारक्षेत्र लोकाकाश के असंख्यातवे भाग से लेकर सम्पूर्ण लोकतक हो सकता है । जब जीव केवलिसमुद्घात करता है उस समय वही एक जीव सम्पूर्ण लोकाकाश में व्याप्त हो जाता है। समस्त जीवराशि की अपेक्षासे सम्पूर्ण लोकाकाश जीवों का आधारक्षेत्र है।
____ जीव का अवगाह - लोकाकाश के असंख्यातवे भाग में होता है; इस विषय में आगम का प्रमाण इस प्रकार है
"सहाणेणं लोयस्स असंखेज्जइभागे" (प्रज्ञापना २ पद जीवस्थानाधिकार) स्वस्थान की अपेक्षा लोक के असख्यातवे भाग में (जीव की स्थिति है)।
शङ्का-जीवो के परिमाण की न्यूनाधिकता का क्या कारण है ?
समाधान-अनन्तानन्त परमाणुओ के प्रचयरूप कार्मण शरीर के साथ જ્યારે જીવ કેવલિસમુદઘાત કરે છે, તે સમયે તે એક જીવ સંપૂર્ણ કાકાશમાં વ્યાપ્ત થઈ જાય છે. સમસ્ત જીવરાશિની અપેક્ષાથી સંપૂર્ણ કાકાશ જીવોનું આધારક્ષેત્ર છે.
જીવને અવગાહ લેકાકાશના અસંખ્યાતમાં ભાગમાં હોય છે. આ વિષયમાં આગમનું પ્રમાણ આ પ્રમાણે છે–
"सदाणेण लोयस्स असंखेज्जइभागे" स्वस्थाननी अपेक्षा ४न! असण्यातमा मामा ( नी स्थिति छे) प्रज्ञापना, २ पद जीवस्थानाधिकार. . - Jhat
श -वाना परियामनी न्यूनाxिdidiशु.४।२५ छे.१.६ - - ..., સમાધાન–અનંતાનંત પરમાણુઓના પ્રચય -(સમૂહ) પ, કામણ શરીર