Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१५२
आचारागसूत्रे शुभक्रियां करोति, तेन शुभव्यवहारनयेन जीवस्य कर्तुत्वं जायते ।
(४) अशुभव्यवहारनयःअशुभव्यबहारनयेन जीवो हास्य-भय-शोक-रत्य-रति-निद्रा-प्राणातिपातमृपावादा-ऽदत्तादान-मैथुन - परिग्रह - क्रोध - मान-माया-लोभ-राग-द्वेषादिषु प्रवर्तते । विषयसुखारम्भादिरूपामशुभक्रियां च करोति तेनाऽशुभव्यवहारनयतो जीवस्य कर्तृत्वं सिध्यति ।
(५) उपचरितव्यवहारनयःउपचरितव्यवहारनयेन जोवो निजमजरामरत्वमनन्तज्ञानदर्शनमव्यावाधतथा निःस्वार्थ परोपकार आदिरूप शुभक्रिया करता है, अतः शुभ व्यवहारनय से जीव का कर्तापन सिद्ध होता है।
___ (४) अशुभ व्यवहारनय-- अशुभ व्यवहारनय से जीव हास्य, भय, शोक, रति, अरति, निद्रा, प्राणाति पात, मृपावाद, अदत्तादान, मैथुन, परिग्रह, क्रोध, मान, माया, लोभ, राग, द्वेष, आदि अशुभ कार्यों एवं भावों में प्रवृत्त होता है, तथा विषयसुख एवं आरम्भ आदि रूप अशुभ क्रिया करता है, अतः अशुभव्यवहारनय से जीव कर्ता सिद्ध होता है ।
(५) उपचरित व्यवहारनयउपचरित व्यवहार नय से जीव अपने अजरता अमरता तथा अनन्त ज्ञान પપકાર આદિપ શુભ કિયા કરે છે, તે કારણથી શુભ વ્યવહારનયથી જીવનું કર્તાપણું સિદ્ધ થાય છે.
(४) अशुभ व्यवहारलयमशुल व्यपहारनयथी 4 हास्य, लय, ४, २ति, २२ति, निद्रा, प्रातिपात, भृपावाह, महत्ताहान, भैथुन, परियड, ओध, मान, माया, साल, द्वेष मा અશુભ કાર્યો એવં ભાવમાં પ્રવૃત્ત થાય છે, વિષયસુખ એવં આરંભ આદિરૂપ અશુભ ક્રિયા કરે છે, તેથી અશુભ વ્યવહારનયથી જીવ કર્તા સિદ્ધ થાય છે.
(५) S५यरित व्यवहार-यઉપચરિત વ્યવહારનયથી જીવ પિતાના અજર અમર તથા અનંતજ્ઞાન, દર્શન