Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
११०
-
आचांराङ्गसूत्रे संघाताद्, भेदात् , संघातभेदाभ्यां च द्विपदेशिप्रभृतयः स्कन्धाः समुत्पद्यन्ते । उक्तश्च भगवता स्थानाङ्गसूत्रे
"दोहिं ठाणेहिं पोग्गला साहणंति, तंजहा-सयं वा पोग्गला साहन्नति, परेण वा पोग्गला साहन्नंति । सयं वा पोग्गला भिज्जति परेण वा पोग्गला भिज्जति" इति ।
छाया-" द्वाभ्यां स्थानाभ्यां पुद्गलाः संहन्यन्ते। तद्यथा-स्वयं वा पुद्गलाः संहन्यन्ते, परेण वा पुद्गलाः संहन्यन्ते । स्वयं वा पुद्गला भिद्यन्ते, परेण वा पुद्गला भिद्यन्ते । इति।
'स्वयंवे'-ति स्वभावतो वा अभ्रादिष्विव संहन्यन्ते सम्बध्यन्ते । (कमणः कत्तृत्वविवक्षायां प्रयोगोऽयम् ) परेण वा अन्येन वा पुरुषादिना संहन्यन्तेसंहताः क्रियन्ते । ( कर्मणि वाच्ये प्रयोगोऽयम् ) । एवं भिद्यन्ते-विकीर्यन्ते ।
द्वयोः परमाण्वोः संघाताद् द्विपदेशी स्कन्धः समुद्भवति । द्विप्रदेशिनः
संघात (मिलने) से, भेद (बिछुडने ) से तथा संघातभेदसे द्विप्रदेशी आदि स्कन्ध उत्पन्न होते है।
भगवानने स्थानाङ्गसूत्रमें कहा है"दो स्थानों से पुद्गल आपस में मिलते है, वह इस प्रकार-या तो पुद्गल स्वयं बादल आदि की तरह मिल जाते हैं, या दूसरे पुरुष आदि के द्वारा मिलाये जाते है, इसी प्रकार पुद्गल रवयं अलग हो जाते है, या दूसरे के द्वारा अलग किये जाते है ।
दो परमाणुओं के संघात से द्विप्रदेशी स्कन्ध बनता है, द्विप्रदेशी स्कन्ध
સંઘાત (મેલાપ)થી ભેદ (જુદા પડવા)થી તથા સંઘાત–ભેદથી દ્વિપ્રદેશી विगैरे २४ Surन थाय छे. लगवाने स्थानाङ्गसूत्रमा घुछ
“બે સ્થાનેથી પુગલ પરસ્પર મળે છે. તે આ પ્રમાણે–પુદ્ગલ પોતે જ વાદળ આદિ પ્રમાણે મળી જાય છે, અથવા બીજા પુરુષ આદિના દ્વારા મેળવાય છે. એ પ્રમાણે પુગલ પિતે જ અગલ થઈ જાય છે, અથવા તો બીજાના દ્વારા અલગ કરી શકાય છે.
બે પરમાણુઓના સંઘાતથી (મળવાથી) ક્રિપ્રદેશ સ્કંધ બને છે. ઢિપ્રદેશ સ્કંધ