Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१२०
मिस्स णिद्वेण दुयाहिण, लक्खस्स लुक्खेण दुयाहिएण ।
गिद्धस्स लुक्खेण उवेइ बन्धो,
जहण्णवज्जो विसमो समो वा ॥२॥
(प्रज्ञा० पद - १३ )
छाया - स्निग्धस्य स्निग्धेन द्विकाधिकेन, रूक्षस्य रूक्षेण द्विकाधिकेन ।
स्निग्धस्य रूक्षेण उपैति बन्धो,
जघन्यवर्जो विषमः समो वा ||२||" इति,
विसदृशस्य बन्धमाह - " णिद्धस्स लुक्खेण" इत्यादि ।
आचारसूत्रे
स्निग्धस्य रूक्षेण सह बंध उपैति = उपगतो भवति जायत इत्यर्थः ।
"
यदि परमाणुर्जघन्यवर्जो विषमो समो वा भवेत् । ॥२॥
परमाणूनां बन्धव्यवस्थाकोष्ठकमग्रेऽवलोकनीयम् ।
दो गुण अधिक स्निग्ध के साथ स्निग्ध का बन्ध होता है । और दो गुण अधिक रूक्ष के साथ रूक्षका बन्ध होता है । अब विसदृश बन्धको कहते है - " णिद्धस्स लक्खेण " इत्यादि । जघन्य गुणवाले परमाणु को छोडकर फिर चाहे वह विषम हो या सम हो स्निग्ध का रूक्ष के साथ बन्ध होता है ।
परमाणुओं की बन्धव्यवस्था का कोष्ठक पृष्ट १२१ देख लेवें ।
એ ગુણુ અધિક સ્નિગ્ધ સાથે સ્નિગ્ધના બંધ થાય છે. અને એ ગુણુ અધિક ३क्षनी साथै इक्षनो अन्ध थाय छे. हवे विसदृश अन्ध उहे छे- “णिद्धस्स लुक्खेण” ઈત્યાદિ. જઘન્ય ગુણવાળા પરમાણુને છેડીને ખીજા ગમે તે વિષમ હાય અથવા સમ હાય તે સ્નિગ્ધને રૂક્ષની સાથે બંધ થાય છે.
પરમાણુઓની ખંધવ્યવસ્થાનું કાષ્ઠક પેજ ૧૨૧માં જોઈ લેવું.