Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारागसूत्रे
-
-
-
पुद्गलानामुपकार:
शरीरवाङ्मनःप्राणादयः पुद्गलपरिणामा गमनाऽऽदान-वचन-चिन्तनप्राणनादिभावेन जीवानुपकुर्वन्ति, अतः शरीराधाकारेण पुद्गला जीवानामुपकार कुर्वन्ति । तत्र शरीरं पञ्चविधम् , औदारिक, वैक्रियम् , आहारकं, तैजसं, कार्मणं चेति ।
अथ जीवानां ये सुखदुःखजीवितमरणरूपाः परिणामा भवन्ति तत्र सुखादिरूपेण जीवपरिणामे निमित्तं पुद्गला इति सिद्धं जीवोपकारित्वं पुद्गलानाम् ।
पुद्गलों का उपकार
शरीर, वचन, मन और प्राण आदि पुद्गलों के परिणामविशेष-गमन, आदान, वचन, चिन्तन और प्राणन ( सांस लेना) आदिरूप से जीवों का उपकार करते है अतः शरीर आदि के रूप में पुद्गल ही जीवों का उपकार करते है । इनमें शरीर पांच प्रकार का है(१) औदारिक (२) वैक्रिय (३) आहारक (४) तैजस और (५) कार्मण ।
प्राणियों में सुख दुःख जीवन और मरण रूप जो परिणाम होते है, उन सब परिणामों में पुद्गल कारण है, अतः यह सिद्ध हुआ कि पुद्गल जीवों का उपकार करते है।
પુદગલેને ઉપકાર
શરીર, વચન, મન અને પ્રાણ આદિ પુગલેના પરિણામવિશેષ-ગમન, આદાન, વચન, ચિંતન અને પ્રાણન (શ્વાસ લે) આદિ રૂપથી જેને ઉપકાર કરે છે, એટલે શરીર આદિના રૂપમાં પુદ્ગલ જ છેને ઉપકાર કરે છે, તેમાં શરીર પાંચ १२॥ छ-(१) मोहारि, (२) वैष्ठिय, (3) मा २४, (४) तेस माने (५) ४ .
પ્રાણીઓમાં સુખ, દુઃખ, જીવન અને મરણરૂપ જે પરિણમન થાય છે, તે સર્વ પરિણામમાં પુગલ કારણરૂપ છે. તેથી એ સિદ્ધ થાય છે કે પુદ્ગલ
ને ઉપકાર કરે છે.