Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
आचारचिन्तामणि-टीका अवतरणा व्यापिनोः प्रत्येकमसंख्यातप्रदेशात्मकयोधर्माधर्मास्तिकाययोरनन्तजीवानां तेभ्योऽ. प्यनन्तगुणपुद्गलानां च कथं समावेशः, एकस्य लोकाकाशस्य सर्वव्यावकाशदानासंभवात् ?, इति चेदुच्यते
लोकाकाशस्यावकाशशक्तिर्हि महीयसी विलक्षणा चिन्तयितुमशक्या च, अत एव भगवता-"भायणं सव्वदवाणं नहं ओगाहलक्खणं " इत्युक्तम् ।
नभसोऽवकाशशक्ति केवलालोकेनावलोक्य सर्वद्रव्याणामाधारत्वं भगवता प्रतिबोधितम् । महीयसी नभसोऽवकाशशक्तिः, सुकरोऽत्र सर्वद्रव्याणां समावेश इति तदाशयः ।
यथा-वतासानामधेयं मधुरद्रव्यं दुग्धपरिपूरितेऽपि भाजने निहितं सत् और उन से भी अनन्तगुने पुद्गलोंका समावेश किस प्रकार हो सकता है ? एक लोकाकाश समस्त द्रव्यों को अवगाह दे सके, यह असम्भव है ।
समाधान-लोकाकाग को अवकाश देने की शक्ति महान् है, विलक्षण है, और अचिन्त्य है, इसीलिये तो भगवान् ने कहा है-" भायणं सव्यदव्वाणं नहं ओगाहलक्खणं" अवगाहलक्षण वाला आकाश सब द्रव्यों का आधार है।
भगवान् ने अपने केवलज्ञान में आकाश की अवगाहदानशक्ति को देखकर उसे सब द्रव्यों का आधार निरूपण किया है । भगवान् के कथन का अभिप्राय यही है कि आकाश की अवगाहनाशक्ति बहुत बड़ी है, उस में सब द्रव्यों का समावेश सरलता से हो जाता है। ___जैसे-दूध से परिपूर्ण पात्र में बतासे डाल दिये जायँ तो वे उसी में समाविष्ट हो દ્રવ્યને, અન્તાનઃ જીને અને તેનાથી પણ અનન્તગણુ પુદ્ગલેને સમાવેશ કેવી રીતે થઈ શકે ? એક લોકાકાશ સમસ્ત કાને અવગાહ–અવકાશ આપી श, ये मसल छे.
સમાધાન–કાકાશની અવકાશ આપવાની શક્તિ મહાન છે, વિલક્ષણ છે भने मयिन्त्य छे थेट भाटे मावाने यु छ-" भायणं सव्वव्वाण नहं
ओगाहलक्खणं" अ सक्षगुवा न्याश सर्व द्रव्याने। २॥धार छ. मगवान પિતાના કેવલ જ્ઞાનમાં આકાશની અવગાહદાન–અવકાશ આપનારી–રાતિ જોઈને તેને “સર્વ દ્રવ્યને આધાર છે' એમ નિરૂપણ કર્યું છે. ભગવાનના વચનને અભિપ્રાય એ છે કે-આકાશની અવગાહનશકિત બહુ જ મોટી છે, અને તેમાં સર્વ દ્રવ્યોને સમાવેશ સરલતાથી થઈ જાય છે
જેવી રીતે દૂધના પરિપૂર્ણ પાત્રમાં પતાસા નાખવામાં આવે છે તે તેમાં