Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि- टीका अवतरणां
૮૩
-
कालस्य सिद्धि:
'पदार्थाः सन्ति, अथवा पदार्था वर्तन्ते' इति व्यवहारो वर्तनामूलः । “अनुदात्तेतश्च हलादे " - रिति पाणिनिसूत्रेण वृतधातोर्युच्प्रत्ययः । वर्तनशीला वर्तना । उत्पत्तिः, अप्रच्युतिः, विद्यमानताख्या वृत्तिः - क्रिया वर्तना । इयं वर्तना सर्वेषु भावेषु विद्यते । वर्तना-पदार्थानां परिणामविशेषः । पदार्थानां वर्तनारूपं कार्यं नोपपद्यते विना केनचिन्निमित्तकारणेन, तस्माद् वर्तनारूपकार्योत्पत्तौ यन्निमित्तं धर्मद्रव्यसिव गतौ, स एव काल इत्युच्यते ।
काल की सिद्धि
' पदार्थ है, या पदार्थ वर्त रहे हैं' इस प्रकार के व्यवहार का कारण वर्तना है । 'अनुदात्तेतश्च हलादेः' पाणिनि के इस सूत्र से 'वृतु' धातु से 'युच्' प्रत्यय हुआ है । वर्तनशील हो उसे वर्तना कहते है। उत्पत्ति, अप्रच्युति और विद्यमानतारूप वृत्ति अर्थात् क्रिया वर्तना कहलाती है । यह वर्तना सभी पदार्थों में विद्यमान है । वह पदार्थों का विशेष परिणाम है । पदार्थों का वर्तनारूप कार्य किसी निमित्त कारण विना नही हो सकता अतः वर्तनारूप कार्यकी उत्पत्ति में जो निमित्त कारण है, वही काल-क्रय है, जैसे गति का निमित्त कारण धर्म द्रव्य है ।
*ાલની સિદ્ધિ—
પદાર્થ છે અથવા પદાર્થ વત્ત રહેલ છે” એ પ્રકારના વ્યવહારનું કારણુ वर्त्तना छे 'अनुदात्तेतश्च हलादेः' पाणिनिना या सूत्रयी 'वृतु' धातुथी 'युच्' प्रत्यय થયા છે. જે વનશીલ હાય તેને વર્ત્તના કહે છે. ઉત્પત્તિ, અપ્રચ્યુતિ, અને વિદ્યમાનતારૂપ વૃત્તિ, અર્થાત્ ક્રિયા વના કહેવાય છે. વના સ પદાર્થાંમાં વિદ્યમાન છે. તે, પદ્યાર્થીનુ વિશેષ પિરણામ છે. પદાર્થોનું વર્તનારૂપ કાર્ય કોઈ નિમિત્ત કારણુ વિના થઈ શકતું નથી. તેથી વનારૂપ કાર્યની ઉત્પત્તિમાં જે નિમિત્ત કારણ છે તે કાલ દ્રવ્ય છે. જેવી રીતે ગતિનું નિમિત્ત કારણ ધર્મ-દ્રવ્ય છે.