Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
८२
कालनिरूपणम्तत्र कालशब्दस्य व्युत्पत्तिः
कल्यते=परिच्छिद्यते वस्त्वनेनेति कालः । करणे घञ् । 'मासिकोऽयं वालः, वार्षिकोऽयं वालः, वासन्तिकमिदं पुष्पम् ' इत्यादिरूपेण वरतूनां परिच्छेदो निर्णयः कालमाश्रित्य भवति ।
आचाराङ्गसूत्रे
अथवा स्वभावतः परिणमद्भिः पदार्थजातैः कल्यते = गम्यते = प्राप्यते निमित्तत्वेनाsसौ, इति कालः । सकलवस्तुपरिणतिहेतुः काल इत्यग्रे वक्ष्यते ।
कालनिरूपण— काल शब्द की व्युत्पत्ति
जिस के द्वारा वस्तु कली जाय अर्थात् जानी जाय वह काल है । यहाँ करणमें 'घञ्' प्रत्यय हुआ है । यह बालक मासिक ( एक मासका ) है, यह बालक वार्षिक (वर्ष भरका) है, यह फूल वासतिक (वसन्तऋतुसम्बन्धी है, इस रूपमें वस्तुओं का ज्ञान काल द्वारा ही होता है ।
अथवा स्वभावसे परिणत होने वाले पदार्थ समूहों द्वारा निमित्त रूपमें जो प्राप्त किया जाय वह काल कहलाता है । 'काल, समस्त वस्तुओं के परिणमन का हेतु है यह बात आगे बतलाई जायगी ।
કાલનિરૂપણ— કાલ શબ્દની વ્યુત્પત્તિ—
८८
જેના દ્વારા વસ્તુ જાણી શકાય તે કાલ છે. અહિ` કરણમાં ‘વ' પ્રત્યય થયા આ પાલક માસિક-એક માસનેા છે, આ ખાલક વાર્ષિક-એક વર્ષના છે, આ ફૂલ વાસંતિક–વસંતઋતુસ ખંધી છે” એ રૂપમાં વસ્તુઓનુ જ્ઞાન કાલ દ્વારા જ
થાય છે.
અથવા સ્વભાવથી પરિણત થવાવાળા પદાર્થ સમૂહેા દ્વારા નિમિત્તરૂપમાં જે પ્રાપ્ત કરી શકાય તે કાલ કહેવાય છે. કાલ સમસ્ત વસ્તુના પરિણમનનું કારણ છે' એ આગળ અતાવવામાં આવશે.