Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
५२
आचाराङ्गसूत्रे
(१२) अथ नवदीक्षितस्य प्रथमगोचरीविचारःप्रथमगोचरीविषये तीक्ष्णोग्रमिश्रनक्षत्राणि शनिमङ्गलदिवसौ च वर्जयेत् ।
आर्द्रा, अश्लेषा, ज्येष्ठा, मूलम्, एतानि चत्वारि तीक्ष्णनक्षत्राणि । भरणी, पूर्वात्रयं, मघा, एतानि पञ्चग्रनक्षाणि । कृत्तिका, विशाखा, इमे द्वे मिश्रनक्षत्रे |
रिक्ताऽमावास्याक्षयतिथयस्त्याज्याः । शनिमङ्गलवारयोगे रिक्ताऽपि प्रशस्ता
विज्ञेया ।
(१२) नव दीक्षित की प्रथम गोचरी
पहली बार गोचरी के विषय में तीक्ष्ण उम्र और मिश्र नक्षत्र एवं शनि तथा मङ्गल बार व्याज्य है ।
आर्द्रा, अश्लेषा, ज्येष्ठा और मूल, ये चार नक्षत्र तीक्ष्ण हैं । भरणी, पूर्वात्रय - (पूर्वाषाढा पूर्वभाद्रपदा और पूर्वाफाल्गुनी ) और मघा, ये पाँच उम्र नक्षत्र है । कृत्तिका और विशाखा, ये दो नक्षत्र मिश्र कहलाते है ।
रिक्ता तिथि, अमावास्या और क्षय तिथि त्याज्य है, हा यदि शनि और मंगल वार का योग हो तो रिक्ता तिथि भी प्रशस्त है ।
(१२) नवदीक्षितनी प्रथम गोयरी
પહેલીવાર ગાચરીના વિષયમાં તીક્ષ્ણ, ઉગ્ર અને મિશ્ર નક્ષત્ર તથા શનિ અને મગળવાર ત્યાજ્ય છે.
मार्द्रा, अश्लेषा, ज्येष्ठा, अने भूस, आ यार नक्षत्र तीक्ष्णु छे, लरखी, ऋ પૂર્વા (પૂર્વાષાઢા, પૂર્વાભદ્રાપદ, અને પૂર્વાફાલ્ગુની ) અને મઘા એ પાંચ નક્ષત્ર ગ્ર નક્ષત્ર છે. કૃત્તિકા અને વિશાખા, આ બે નક્ષત્ર મિશ્ર કહેવાય છે.
રિક્તા તિથિ, અમાવાસ્યા અને ક્ષય તિથિ ત્યાજ્ય છે, પરન્તુ જે શનિ અને મંગલવારના ચૈાગ હાય તા રિક્તા તિથિ પણ ઉત્તમ છે.