Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अवतरणा
६७ ___ अस्य-(१) अरूपित्वम् , (२) अचेतनत्वम् , (३) अक्रियत्वम् , (४) गतिसहायकत्वं चेति गुणाः । (१) स्कन्धः, (२) देशः, (३) प्रदेशः, (४) अगुरुलघुत्वं चेति पर्यायाः । अयं द्रव्यक्षेत्रकालभावगुणभेदेन पञ्चधा ज्ञायते, यथा-द्रव्यत एको धर्मास्तिकायः, क्षेत्रतो लोकप्रमाणः, कालत आद्यन्तरहितः, भावतो रूपरहितःवर्णगन्धरसस्पर्शवर्जित इति । गुणतश्चलनगुणः ।
अधर्मास्तिकायस्वरूपम्- स्वभावतः स्थितिपरिणतानां जीवपुद्गलानां स्थितिं प्रति सहकारि कारणत्वमधर्मास्तिकायस्य लक्षणम् ।
(१) अरूपिन्व, (२) अचेतनत्व (३) अक्रियत्व (४) गतिसहायकन्च, ये धर्मास्तिकाय के गुण है । (१) स्कन्ध (२) देश (३) प्रदेश और (४) अगुरुलधुत्व, ये उसके पर्याय है । धर्मास्तिकाय द्रव्य, क्षेत्र, काल, भाव और गुण, इस तरह पांच भेदों से जाना जाता है । जैसे-द्रव्य से धर्मास्तिकाय एक है, क्षेत्रसे लोकप्रमाण है, कालसे आदि-अन्तरहित है, भावसे रूपादिरहित है-रूप, रस, गन्ध, स्पर्श उस मे नहीं है, और गुण से चलन-गुण वाला है ।
अधर्मास्तिकायका स्वरूपस्वभाव से स्थितिरूप परिणत हुए जीव और पुद्गलोकी स्थिति में सहकारी होना अधर्मास्तिकायका लक्षण है।
(१) ३पित्त (२) मयेतनत्व (3) पश्यित्व (४) गतिसहायत. ये सर्व घास्तियना शुणे। छ, (१) २४५ (२) देश (3) प्रदेश मने (४) पशु३वधवा से તેના પર્યાય છે. ધર્માસ્તિકાયદ્રવ્ય, ક્ષેત્ર, કાલ, ભાવ અને ગુણ, એ પાંચ ભેદથી જાણી શકાય છે જેવી રીતે–દ્રવ્યથી ધર્માસ્તિકાય એક છે, ક્ષેત્રથી લેકપ્રમાણ છે, इसथी माहि-मन्त .२डित छ, साथी ३ाहिडित छ-३५-२स-मच-२५ તેમાં નથી, અને ગુણથી ચલન-ગુણવાળા છે.
અધર્માસ્તિકાયનું સ્વરૂપ– સ્વભાવથી સ્થિતિરૂપ પરિણત થયેલા છે અને પુદ્ગલની સ્થિતિમાં સહકારી થવું તે અધર્માસ્તિકાયનું લક્ષણ છે.