Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
आचारचिन्तामणि-टीका अवतरणा नलवनितान्तमातुरः सन् निस्तरङ्गमहोदधिकल्पं शान्तरसार्णवं द्रव्यक्षेत्रकालभावविदं निग्रन्थप्रवचनमर्मज्ञं गुरुं दीक्षादानार्थं प्रार्थयते तदा तस्मै तदानीमेव प्रव्रज्याप्रदानं शुभम् , नहि तत्र तिथिवारनक्षत्रादीनां विचारापेक्षा।
(११) अथ केशलुञ्चनम्दीक्षाग्रहणानन्तरं यदा कदापि केशलुश्चनं कर्तुमिच्छेत्तदा शनिमङ्गल दिवसौ त्याज्यौ, कृत्तिका, विशाखा, मघा, भरणी, एतानि चत्वारि नक्षत्राणि च वर्जनीयानि । आत्मरक्षा का अन्य उपाय न देखकर एकमात्र दीक्षा को ही शरण समझने वाला तीव्र वैराग्य की प्रभा से चमकता हुआ मोक्षाभिलाषी शिष्य, रोम-रोम में जिस के आग लगी हो ऐसे पुरष की भांति अत्यन्त आतुर होकर तरङ्गरहित समुद्र के समान, शान्त रस के सागर द्रव्य-क्षेत्र-काल-भाव के ज्ञाता और निर्ग्रन्थ प्रवचन के मर्मज्ञ गुरुसे दीक्षा देने के लिये प्रार्थना करे तो उसको उसी समय दीक्षा दे देना शुभ है, ऐसे प्रसंग पर तिथि, वार, नक्षत्र आदि के विचार की आवश्यकता नहीं है।
(११) केशलोचदीक्षा धारण करने के पश्चात् केशलोच करने में शनिवार और मंगल वार त्यज्य है. तथा कृत्तिका, विशाखा. मघा, और भरणी, ये चार नक्षत्र वर्जनीय है।
થઈ ગયું છે એવા પુરૂષની જેમ, આત્મરક્ષાને અન્ય કેઈ ઉપાય નહિ દેખવાથી એક માત્ર દીક્ષાને જ શરણ–આશ્રય સમજવાવાળા, તીવ્ર વૈરાગ્યની પ્રભા–તેજથી ચમકતે મેક્ષાભિલાષી શિષ્ય રેમ-રોમમાં જેને અગ્નિ લાગી છે એવા પુરુષની જેમ અત્યન્ત આતુર બનીને તરંગરહિત સમુદ્ર પ્રમાણે શાન્ત રસના સાગર, દ્રવ્ય, ક્ષેત્ર, કાલ અને ભાવના જાણનાર અને નિગ્રંથ પ્રવચનના મર્મજ્ઞ ગુરથી દીક્ષા દેવા માટે પ્રાર્થના કરે, તો તેને તેજ વખતે દીક્ષા આપવી શુભ છે એવા प्रसगे तिथि, वार, नक्षत्र, माहिना विया२ ४२वानी ४३२ नथी. ...
(११) शसाय - દીક્ષા ધારણ કર્યા પછી કેશલેચ કરવામાં શનિવાર અને મંગળવાર ત્યાજ્ય છે तथा त्तिा, विमा, मघा, मने सरणी, मा २ नक्षत्र त्या योग्य छ ।