Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचाराचे अथ धर्ममहिमोच्यते"जम्मतरेवि मुलहा, पिउभाउसुयाइया । परंतु मुयचारित्त, - धम्मो णो सुलहो भुवि ॥१॥
वारसंगावणे धम्मं, णिच्छयव्यवहारिणो। लहंते संजया भव्वा, भत्तिपण्णेण ननहा ॥ २ ॥
संस्कृतच्छायाजन्मान्तरेऽपि सुलभा, -पित-भ्रात-सुतादयः ।
परन्तु श्रुतचारित्र, - धर्मों न सुलभो भुवि ॥१॥ द्वादशाङ्गापणे धम्म, निश्चयव्यवहारिणः ।
लभन्ते संयता भव्या,-भक्तिपण्येन नान्यथा ॥२॥ तथा-विना सिद्धाञ्जनं भूमि,-निधानं नैव लभ्यते
धर्म-महिमा"पिता, भ्राता और पुत्र आदि तो जन्मान्तर में-आगामी भव में भी सुलभ हैं किन्तु संसार में श्रुत-चारित्र धर्म सुलभ नहीं है" ॥१॥
. "द्वादशाङ्गीरूपी दुकान में निश्चयनय और 6 यवहारनय को जानने वाले संयमी पुरुष भक्तिरूपी मूल्य चुकाकर धर्म प्राप्त कर सकते हैं, ऐसे किये विना धर्म की प्राप्ति नही हो सकती" ॥ २ ॥
महिमा- “પિતા ભાઈ અને પુત્ર વગેરે તે આગલા ભવમાં–હવે પછીના ભાવમાં પણ -सुखस छ, परन्तु संसारमा श्रत-यारित्र धर्म सुखम नथा॥१॥
દશાંગીરૂપી દુકાનમાં નિશ્ચયનય અને વ્યવહારનયને જાણવાવાળા સંચમી પુરુષ ભક્તિરૂપી મૂલ્ય આપીને ધર્મ પ્રાપ્ત કરી શકે છે. એમ કર્યા વિના ધમની प्राप्ति यती नथी.” ॥२॥