Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अवतरणा
(७) ग्रहभिन्नम्-यत्र त्रयो ग्रहास्तिष्ठन्ति तादृशं नक्षत्रम् ।
(६) योग-विचार:योगास्तु नाम्नैव शुभाशुभफलाः, यथा-विष्कम्भादिषु दैनिकयोगेषु प्रीत्यादयः शुभफलाः, विष्कम्भादयोऽशुभफलाः। आनन्दादिषु सांयोगिकेषुवारनक्षत्रसंयोगजनितेषु योगेषु आनन्दादयः शुभाः, कालदण्डादयोऽशुभाः।
(७) अथ करण-विचार:करणानि एकादश सन्ति; यथा-(१) बवम् , (२) बालवम् , (३) कौलवम् , • (७) ग्रह-भिन्नजिस में तीन ग्रह हो ऐसा नक्षत्र ।
(६) योग-विचारयोगों के नामसे ही शुभ अशुभ फल प्रतीत हो जाता है। जैसे-विष्कम्भ, आदि दैनिक योगो में से प्रीति आदि योग शुभफल वाले, और विष्कम्भ आदि योग अशुभ. फल वाले हैं। आनन्द आदि सायोगिक (वार नक्षत्र के संयोग से बनने वाले) योगो में से आनन्द आदि । योग शुभफलदाता है, और कालदण्ड आदि अशुभफलदायक हैं।
(७) करण-विचार करण ११ ग्यारह होते है, जैसे---(१) बव, - (२) बालव, (३) कौलव, (७) अभिन्न-भ ऋय अड हाय, येवु नक्षत्र
() यार-विचारચોગના નામથી જ શુભ-અશુભ ફળની પ્રતીતિ થઈ જાય છે. જેમકે –વિષ્કભ આદિ દૈનિક રોગોમાંથી પ્રીતિ આદિ શુભ ફળવાળાં છે, અને વિષ્કભ આદિ રોગ તે અશુભ ફળ આપનારા છે. આનન્દ આદિક સાંગિક (વાર-નક્ષત્રના સંચોગથી બનવાવાળા) ગેમાં આનન્દ આદિ ચેોગ શુભ ફળ દેનારા છે, અને કાળદંડ આદિ અશુભ ફળ આપનારા છે.
(७) ४२११-वियार-- . . _.. ४२७ मनिमार साय छे. (१) म५ (२) मास (3) डोस (४). वायन प्र. आ.-६