Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अवतरणां प्रकाशनेनार्थानां साक्षात्कारजनकत्वम् । (३३)-सत्त्वपरिगृहीतत्वम् उत्पादव्ययघ्रौव्ययुक्तसत्तयाऽर्थप्रकाशकत्वम् । (३४)-अपरिखेदितत्वम् = स्वपरखेदानुत्पादकत्वम् । (३५)-अव्युच्छेदित्यम् = वर्णनीयपदार्थनिर्णयं यावदविच्छिन्नत्वम् । '
वृद्धसप्रदायविद्भिरप्युक्तम्
(१)-सकारवत्तं, (२)-उदत्तत्तं, (३)-उवयारोवेयत्तं (४)-गंभीरभुणित्तं, (५)-अणुणादित्तं, (६)-दक्षिणतं, (७)-उवणीयरागत्तं, (८)-महत्थत्त, (९)अव्वाहयपुव्वावज्जत्तं, (१०)-सिट्टत्त, (११)-असंदिद्धत्तं, (१२)-अवहरियअन्नुत्तरत्तं, (१३)-हिययग्गाहित्तं, (१४)-देसकालअव्वईयत्तं, (१५)-तत्ताणुरूवत्तं, (१६)अण्णपइण्णसरियत्त, (१७)-अन्नुन्नप्पग्गहीयत्तं, (१८)-अहिजायत्तं, (१९)-अइणिद्धमहुरत्तं, (२०)-अवरमम्मवेहित्त, (२१)-अत्थधम्मभासाणवेयत्त, (२२)-उयारत, (२३)-परनिंदाअप्पुक्करिसविप्पजुत्तत्तं, (२४)-उवगयसिलाघत्तं, (२५)-अणवणीयत्तं, (२६)-उप्पाइयच्छिन्नकोउहलत्तं, (२७)-अदुयत्तं, (२८)-अणइविलंवियत्त, (२९)विन्भमविक्खेवरोसावेसाइराहिचं, (३०)-विचित्तत्तं, (३१)-आहियविसेसत्त, (३२)सागारत्तं, (३३)-सत्तपरिग्गहीयत्तं, (३४)-अपरिखेइयत्तं, (३५)-अव्वुच्छेइत्तं ।
(३२) साकारता-हेतु कारण आदि के द्वारा स्पष्ट रूप से प्रकाशित करके पदार्थों का साक्षात्कार कराने वाले, (३३) सत्त्वपरिगृहीतत्व - उत्पाद व्यय और ध्रौव्यमय सत्ता के रूपमें अर्थ के प्रकाशक (३४) अपरिखेदितत्व - स्व को और पर को खेद न पहुंचाने वाले, (३५) अव्युच्छेदित्व – प्रतिपाद्य विषय का निर्णय हुए' विना न रुकने वाले, अर्थात् विवक्षित वस्तु का पूर्ण निर्णय करने वाले ।
વિશેષતાનું પતિપાદન કરવા વાળા (૩૨) સાકારતા–હેતુ, કારણ આદિ વડે સ્પષ્ટ રૂપથી પ્રકાશિત કરીને પદાર્થોને સાક્ષાત્કાર કરાવવા વાળા. (૩૩) સર્વોપરિગ્રહીતત્વઉત્પાદ, વ્યય, અને ધૌવ્ય-મય સત્તાના રૂપમાં અર્થના પ્રકાશક (૩૪) અપરખેદિતત્વ પિતાને અને પારકાને ખેદ નહિ પહોંચાડનાર (૩૫) અવ્યુચ્છેદિવ–પ્રતિપાદ્ય વિષયને નિર્ણય થયા વિના નહિ અટકનારા, અર્થાત્ વિવક્ષિત વસ્તુને પૂર્ણ નિર્ણય કરવા વાળા,