Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अवतरणा पूर्वापरसापेक्षत्वम् । (१८)-अभिजातत्वम् = सूक्ष्मस्यापि जीवादिस्वरूपस्य चाक्षुषप्रत्यक्षीकरणवत्पतिपादकत्वम् । (१९)-अतिस्निग्धमधुरत्वम्-अमृतवत्तृप्तिजनकत्वम् । (२०)-अपरमर्मवेधित्वम् = परमर्मोद्धाटनरहितत्वम् । (२१)-अर्थधर्माभ्यासानपेतत्वम् पारमार्थिकार्थधर्मबोधकत्वम् (२२)-उदारत्वम्-सर्वप्राणिकल्याणकारित्वं, तुच्छार्थानभिधायकत्वं वा । (२३)-परनिन्दात्मोत्कर्षविप्रयुक्तत्वम् = परोत्क्षेपात्मप्रशंसाहीनत्वम् (२४)-उपगतश्लाघत्वम् = सकलहितकरत्वेन समादतत्वम् (२५)
प्रसग के विना न कहना, न विस्तारयुक्त और न संक्षिप्त कहना, (१७) अन्योन्यप्रगृहीतत्व पूर्वापर पदों की और अर्थ की अपेक्षा रखनेवाले, अर्थात् प्रकरणसङ्गत, (१८) अभिजातता - जीव आदि के अत्यन्त सूक्ष्मस्वरूपको भी इतना स्पष्ट निरूपण करने वाले जैसे कि आंखों से देख रहे हों, (१९) अतिस्निग्धमधुरता – अमृत के समान तृप्तिकारक, (२०) अपरमर्मवेधित्व -- दूसरों के मर्म को न प्रगट करने वाले, अथवा प्रतिपक्षियों के मर्म ( हेतुओं एवं युक्तिओं ) का निराकरण करने वाले, (२१) अर्थधर्माभ्यासानपेतता ~ परमार्थ अर्थात् मोक्ष तथा मोक्ष के साधनरूप धर्म का बोध कराने वाले, (२२) उदारता - प्राणिमात्र का कल्याण करने वाले अथवा तुच्छ अर्थों का प्रतिपादन न करने वाले, (२३) परनिन्दाऽऽत्मोत्कर्षविप्रमुक्तता - परनिंदा और आत्मप्रशंसा रहित, (२४) उपगतश्लाघत्व - सर्वहितकारी होने के कारण सभी
-
(૧૮) અભિજાતતા–જીવ આદિ તના અત્યન્ત સૂક્ષ્મ સ્વરૂપનું પણ એટલું સ્પષ્ટ નિરૂપણ કરવાવાળા જેમકે નેત્રથી જોઈ રહ્યા હોય. (૧૯) અતિસ્નિગ્ધ મધુરતા–અમૃત સમાન તૃપ્તિ કરવા વાળા. (૨૦) અપરમધિત્વ—બીજાના મર્મને પ્રગટ નહિ કરવા વાળા, અથવા પ્રતિપક્ષીઓના મર્મ (હેતુઓ-યુક્તિઓ) નું નિરાકરણ-કરવા વાળા. (૨૧) અર્થ ધર્માભ્યાસાનપતતા–પરમાર્થ—અર્થાત્ મોક્ષ તથા મેક્ષના સાધનરૂપ ધર્મને બેધ કરવાવાળા. (૨૨) ઉદારતા–પ્રાણીમાત્રનું કલ્યાણ કરવા કરાવાવાળા, અથવા તુચ્છ અર્થોનું પ્રતિપાદન નહિ કરવા વાળા (૨૩) પરનિન્દાડમેત્કર્ષવિપ્રમુક્તતા–પર નિન્દા અને આત્મપ્રશંસાથી રહિત (૨૪) ઉપગતશ્લાઘ––સર્વહિતકારી હોવાને
प्र. आ.-३