Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
Catalog link: https://jainqq.org/explore/020944/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma0 ma0 zivakumArazAstri-granthamAlA [SaSThaM puSpam ] vyomazivAcAryapraNItA vyomavatI [dvitIyo bhAgaH] saskRta sampUrNa VIDbib2b hAlayaH sampUrNAnandasaMskRtavizvavidyAlayaH For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M. M. SIVAKUMARASASTRI-GRANTHAMALA [Vol. 6] VYOMAVATI OF VYOMASIVACARYA [ PART TWO ] EDITED BY GAURINATH SASTRI Vice-Chancellor Sampurnanand Sanskrit University Varanasi. Go bec vidhAtnayA VARANASI 1984 For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Published by : Director, Research Institute, Sampurnanand Sanskrit Vishvavidyalaya Varanasi www.kobatirth.org Available at:Sales Department, Sampurnanand Sanskrit Vishvavidyalaya Varanasi 221002. First Edition, 1100 Copies Price: Rs. 50.00 D Printed by :Ratna Printing Works B 21/42 A, Kamacha Varanasi 221010 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma0 ma0 zivakumArazAstri-granthamAlA vyomazivAcAryapraNItA vyomavatI [dvitIyo bhAgaH] sampAdakaH zrIgaurInAthazAstrI kulapatiH , sampUrNAnandasaMskRtavizvavidyAlayasya assA ztaviha vArANasyAm 1905 tame zakAbde 2040 tame vaikramAbde 1984 tame jhastAda For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakAzaka:-- nidezakaH, anusandhAnasaMsthAnasya, sampUrNAnandasaMskRtavizvavidyAlaye vaaraannsii| serving Jin shesin 069211 gyammandir@kobatirtri.org prAptisthAnam :-- vikrayavibhAgaH, sampUrNAnandasaMskRtavizvavidyAlayasya vArANasI - 221002. prathamaM saMskaraNam, 1100 pratirUpANi mUlyam-50.00 rUpyakANi mudraka :ratnA priMTiMga varsa, bI 21/42 e, kamacchA , vArANasI - 221010 For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saasthl ayamidAnoM mudrayitvopasthApyate viduSAM purataH prazastapAdabhASyaTIkArUpAyAH vyomavatyA dvitIyo'ntimazca bhAgaH / asminnapi bhAge vyomazivAcAryeNa prathamabhAgavadeva bahanAmaprasiddhAnAM satrANAmallekho vihitH| gaNAdipadArthAnAM parIkSAvasare ca dharmakIrtaH kumArilasya ca siddhAntAnAM vistareNa khaNDanamapi kRtamAcAryeNa / satyapi viSayagAmbhIrye saralasaralayA bhASayA vastapratipAdanamAcAryasyAsyAnyebhyaSTIkAkArebhyo vaizidhyamiti kathanantu bahulameva / mUlagnanthavyAkhyAnAvasare ca vyomazivAcAryeNa svagurUNAM vyAkhyAnasyollekhaH sazraddhaM kRto vartate / tatkAlaprasiddhayozca prazastapAdabhASyaTokayoAkhyAntaramapyanena yatra tatra 'anye tu' ityAdinoddhRtya pradarzitam / 'zabdAdInAmapyanumAne'ntarbhAvaH samAnavidhitvAt' ( pR0 163 ) iti bhASyakAravAkyastha vyAkhyAne'nena pakSadvayamupasthApitam / tatra 'zabdAdInAm' iti samastapadasya tadguNasaMvijJAnabahuvrIhyabhyupagame shbdsyaapynumaane'ntbhaavH| atadgaNasaMvijJAne 'zabda vinA apareSAmiti / 10 163 ) zabdasya svatantraM prAmANyantu vistareNa pratipAdya tenoktaM 'zeSaJcAtra dUSaNapratisamAdhAnam asmadgurubhivistareNAbhihitamiti nehoktam / ataH zabdasyAptoktatvena prAmANyAnnAnumAne'ntabhavaH' ( pR0 171 ) iti / etAdRzaM vyAkhyAnantu nyAyasArakatAraM bhAsarvajJa smArayati, yena pramANacatuSTayavAdino gautamasyarSeH nyAyasUtramapi vyAkhyayA pratyakSAnumAnazabdarUpapramANatrayopasthApakatvena pradarzitam / nyAyasAre tu upamAnastha pRthak prAmANyaM nirastam, atra tu vyomazivena pramANadvayavAdinA vaizeSikasampradAyapravartakAnAM kaNAdaprazastapAdAdonAM vacanantu pratyakSAnumAnazabdAkhyapramANatrayaprakAzakamiti vyavasthApitam / tadapi vyavasthApana sampradAyAnusArItyapi svakIyagurupAdAnAM vyAkhyAyAH samullekhena dRDhIkRtam / asya granthasya sampAdane'smAbhiH prazastapAdabhASyapAThastu vyomazivasvIkRta eva parigRhItaH / vyomavatyAntu azuddhAnAM sthalAnAM yathAmati zuddhirapi [ ] etAdRzabandhanImadhyagatA prdrshitaa| kadAcid nyUnatAyA api tAdRzenaiva prakAreNa yathAmati pUttirapi kRtA vartate / vyomazivaracitamantimaM padyantu mAtRkAyAM khaNDitamupalabdhamatastenaiva rUpeNAtra mudritamiti zam / vizvezvarapuryAm, mahAzivarAtriparvaNi vi0 saM0 2040 zrIgaurInAthazAstrI kulapatiH, sampUrNAnandasaMskRtavizvavidyAlayasya For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viSayA: 1. guNasAmAnya sAdharmyam mUrttaguNanirdeza: amUrttaguNanirdezaH mUrttAmUrttaguNanirdeza: guNeSvanekAzritAH kAzritAH vizeSaguNanirdezaH sAmAnyaguNanirdeza: ekendriyagrAhyaguNAH hIndriyagrAhyaguNAH antaHkaraNagrAhyaguNAH atIndriyaguNAH kAraNaguNapUrvakA guNAH akAraNaguNapUrvakA guNA: saMyogajA guNAH karmajA guNAH vibhAgajau guNa buddhayapekSA guNAH samAnajAtyArambhakA guNAH asamAnajAtyArambhakA guNAH samAnAsamAnajAtyArambhakA guNAH svAzrayasamavetArambhakA guNAH paratrArambhakA guNA: ubhayatrArambhakA guNAH kriyAhetavo guNAH asamavAyikAraNA guNAH nimittakAraNA guNAH akAraNA guNAH avyApyavRttiguNAH www.kobatirth.org viSayAnukramaNI pRSThAGkAH viSayAH 1 3 3. 3 4 4 2. guNa vaidharmyam rUpavaidharmyam rasavaidharmyam gandhavaidhamyaMm 4 4 sparzavaidharmyam 5 5 AzrayavyApi guNAH yAvaddravyabhAvino guNAH aAvadravyabhAvino guNAH rUpAdInAM pAkajotpattiH 11 11 11 43 kAryadravyavinAzaprakAra: paramANau pUrvarUpanAzapAkajarUpotpattizca 6 ghaTatadrUpAdInAmutpattiprakAraH 7 Acharya Shri Kailassagarsuri Gyanmandir paramANAveva pAkajarUpAdyutpattiH saMkhyA vaidharmyam dvitvotpattiprakAra: dvitvavinAzaprakAra: 7 8 8 8 tritvAdyutpattivinAzaprakAra: 8 parimANa vaidhamrmyam 8 8 prakArazca 9 pRthaktva vaidharmyas 9 saMyogavaidharmyam 10 saMyogabhedAstadutpattizca 10 saMyogavinAzaprakAra: parimANotpattiprakAro'nte vinAza vibhAgavaidharmyam vibhAgabhedA: vibhAgotpattiprakAra: vibhAgavinAzaprakAra: For Private And Personal Use Only pRSThAGkAH 13 13 14 15 15 16 17 18 19 20 MMMMM 21 21 23 31 32 34 40 50 53 59 24 66 74 75 76 77 87 Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 183 194 202 paratvAparatvavaidharmyam 93 abhAvasthAnumAne'ntarbhAvaH tayorutpattiprakAraH 94 aitihyasyAptopadezatvakathanam tayovinAzaprakAraH 97 parArthAnumAnanirUpaNam "83 buddhivaidhaya'm 102 avayavoddezaH 189 buddheH prakArabhede hetuH 105 pratijJAnirUpaNam 189 buddheH prakArabhedakathanArambhaH 115 apadezanirUpaNam avidyAbhedAH 115 anapadeza (hetvAbhAsa) nirUpaNam saMzayavaidharmyama 117 asiddhabhedAH sodAharaNAH 194 saMzayabhedI 119 virUddhanirUpaNam viparyayavaidharmyam 121 sandigdha (anaikAntika) nirUpaNam 196 viparyayahetunirdezaH 121 anadhyavasitanirUpaNam 200 anadhyavasAyavaidhaya'm 130 nidarzana (dRSTAnta) nirUpaNam 202 svapnavaidharmyam 132 nidarzanAbhAsanirUpaNam svapnotpattiprakAraH 133 anusandhAna (upanaya) nirUpaNam 204 svapnabhedAH 135 pratyAmnAya (nigamana) nirUpaNam 206 vidyAvaidhaye' tadbhedakathanam 137 atraiva parokSarUpeNa svArthAnumAnanirvikalpakapratyakSa nirUpaNam 137 kathanamapi 208 savikalpakapratyakSanirUpaNam 141 nirNayasvarUpam, tasya pratyakSe'namAne guNAdiSu pratyakSotpattiprakAra: 142 vAntarbhAva: 210 yogipratyakSanirUpaNam 143 smRtivaidharmyam 212 pratyakSapramANasya phalavibhAgapradarzanam 145 ASajJAnavaidharmyam laiGgikajJAnalakSaNam 147 siddhadarzanasya na vidyAntaratvama 214 liGganirUpaNam 147 sukhavaidhayam liGgAbhAsalakSaNam 154 duHkhavaidharmyam 217 vidhi(vyApti)nirUpaNam 155 icchAvaidhaya'm, tabhedAzca laiGgikajJAnabhedaH dveSavaidharmyam, tabhedAH laiGgikajJAnasya pramANaphalavibhAgaH / 162 prayatnavaidhaya'm zabdAdInAmanumAne'ntarbhAvaH gurutvavaidhaya'm vyomazivAcAryamate zabdasyAnumAne dravatvavaidharmyam, tadbhadau nAntarbhAvaH 164 snehavaidhaya'm ceSTAyA anumAne'ntarbhAvaH 175 saMskAravaidharmyam , tabhedAzca upamAnasyAptavacanatvanirdezaH 175 dharma( adRSTa )vaidharmyam arthApatteranumAne'ntarbhAvaH 178 dharmasAdhanAni sambhavasyAnumAne'ntarbhAvaH 180 brAhmaNAdInAM sAmAnyadharmasAdhanAni 232 213 215 For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AzramiNAM dharmasAdhanAni 232 4. sAmAnyanirUpaNam, tadbhadAzca 268 adharma(adRSTa)vaidharmyam 235 parasAmAnyanirUpaNam 278 saMsArasampAdakAni nivarttakAni aparasAmAnyanirUpaNam 279 ca karmANi 235 5. vizeSanirUpaNam 283 zabdavaidharmyam 237 6. samavAyanirUpaNam 287 3. karmasAdharmyama 244 samavAyavaidhayanirUpaNam 289 karmaNo vibhAgAsteSAM lakSaNAdikam 246 prathamaM pariziSTama 292-294 paJcavidhAnAmapi karmaNAM samAnyabhedaH 247 dvitIyaM pariziSTam 295 karmaNAM jAtipaJcakatvavicAraH 247 tRtIyaM pariziSTama 296-299 satpratyayAnAM karmaNAmutpattiprakAraH 253 caturtha pariziSTama 300-304 asatpratyayakarmotpattiprakAraH 260 For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha guNaprakaraNam guNasAmAnya sAdharmyam rUpAdInAM sarveSAM guNAnAM guNatvAbhisambandho dravyAzritatvaM niSkriyatvamaguNavattvaJca / idAnImuddezakrameNAvasaraprAptAnAM guNAnAmitarapadArthavaidharmyeNa vyApakaM sAdharmyaM punaH pratiniyatAnAJca svabhedAntarAd vyAvRttimapi darzayannAha *rUpAdInAM sarveSAM guNAnAM guNatvAbhisambandhaH ityAdiprakaraNam / guNatvenAbhisambandhastadupalakSitaH samavAyaH / sa ca keSAm ? rUpAdInAm / tathApyAdizabdasya aniyatArthagrAhakatvAnna jJAyate kiyatAmataH sarveSAm / utkSepaNAdyavarodhaparihArArthaJca *guNAnAm* iti / nanvevaM sarveSAM guNAnAmityukte vyabhicArAbhAvAd vyarthaM rUpAdInAmiti - padam / na / [ guNatvAbhisambandhA ] zritatva vizeSaNAbhyAM 'sarvo guNa:' iti darzanasya vyavacchedArthatvAt / tathAhi rUpAdInAmeva guNatvAbhisambandha: sAdharmyaM nAnyeSAmiti / na ca sAMkhyAbhyupagatasya guNatrayasya vyavacchedArthaM rUpAdigrahaNamiti nyAyyam, tasya pramANAnupalabdheH / prasiddhaJca vizeSaNena vyavacchidyamAnaM dRSTaM yathA nIlenAnIlamiti / tadevaM rUpAdayaH, itarasmAd bhidyante, guNA iti vyavaharttavyA vA, guNatvAbhisambandhAt, ye tu na bhidyante; na ca guNA iti vyavahriyante, na te guNatvAbhisambaddhA:, yathA kSityAdaya iti / zeSaM pUrvavat / tathA dravyAzritatvaJca sAdharmya rUpAdInAm / tacca sAvadhAraNaM vivakSitam / anyathA hi dravyAdInAmapi dravyAzritatvAd ativyApi sAdharmyaM syAt, na vyAvRttamiti / avadhAraNantu dravyeSvevAzritatvameveti / dravyakarmavizeSA dravyeSvevAzritA, na cAzritA eveti / sAmAnyasamavAyau tu dravyeSvAzritau, na tu dravyeSveva, guNAdAvapi sadbhAvAt guNAstu dravyeSvevAzritAH For Private And Personal Use Only 5 10 15 20 Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM na guNAdau; tathA AzritA eva dravyeSu, na anAzritA; nirguNasya dravyasyAnupalabdheH / tadevam ayogAnyayogavyavacchedena dravyAzritatvAd itarebhyo bhidyanta iti sAdhyam / ___ tathA nirgatA calanalakSaNakriyA yebhyaste niSkriyAH, teSAM bhAvo 5 niSkriyatvam / guNA vidyante yeSAM te guNavantaH, teSAM bhAvo guNavattvaM tatpratiSedhena cAguNavattvamiti / nanu niSkriyatvamaguNavattvaJca guNAdInAM paJcAnAmapItyuktamato nedaM padArthAntarAd vyAvRttaM sAdharmyam / na ca sAdharmyamAtreNeha prayojanamasti 10 pUrvamevAbhidhAnAt / atha guNatvasahacaritaM vyAvRttaM sAdharmyamAtrametaditi / / yad vA dravyapadArthAdeva bhedapratipAdanArthametat / tathAhi, pare manyante na guNA: karma vA dravyAdarthAntaramiti, niSkriyatvAguNatvAbhyAM tadupapatteH / tathAhi, kriyAvad guNavacca dravyam, tadrahitAzca guNA iti dharmabhedAd bhidyanta eva / atha niSkriyatvamaguNavattvaJca kathaM rUpAdInAm, dravyasyaiva samavAyikAraNatvena tadAdhArANAm utpattyabhAvAt / atha rUpAdisamavetAnAM rUpAdInAmutpatteryuktaM samavAyikAraNatvam / tanna / anupalabdheH / yathA hi rUpavad dravyamiti jJAnaM naivaM rUpavad rUpamiti pratibhAso'sti / abhyupagamyApyucyate, yadi ca rUpaM rUpotpattau samavAyikAraNam anyenA20 samavAyikAraNena bhavitavyam / na ca kAraNarUpamevAsamavAyikAraNam, tasyApi svagatarUpotpattau samavAyikAraNatvAt / na ca tadeva samavAyikAraNamasamavAyikAraNaJceti dRSTam / nApi saMyogaH, tasya dravyotpattAvasamavAyitvAt / yadi ca tantusaMyogastadrUpotpattAvasamavAyikAraNam, tadutpatteH pUrvaM tadabhAvaH syAdeveti / rUparUpeSvapi saMyogasya kAraNatve tadutpatteH pUrvamabhAvo vAcyaH / 25 na caikasmAdeva rUpAd rUpAntaramiti vAcyam / ekasya kramayogapadyAbhyAmArambha pratiSedhAt / For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 guNasAmAnyasAdharmyam ata eva niSkriyatvaM mUrtyanuvidhAnAt kriyAyAH / sA ca guNeSu na sambhavati nirguNatvAt / asarvagatadravyaparimANaJca mUttiriti / / athAzrayagamanena guNeSu gamanapratibhAsastahi katham ? mukhya bAdhakopapatterupacAreNa / dravye hi vartamAnaM gamanamekArthasamavAyitayA guNeSvAropya pratipadyante guNA gacchantIti / tadevaM niSkriyatvAdaguNavattvAcca dravyAd arthAntaraM rUpamiti / athArthAntaratve kathaM niyatena dharmiNA vyapadezaH ? sambandhaniyamAt / na ca sambandhasya sambandhAntaraparikalpanA sambandharUpatvAdeveti vakSyAmaH smvaaypdaarthe| keSAJcideva mUrttaguNatvam rUparasagandhasparzaparatvAparatvagurutvadvatvasnehavegA mUrtaguNAH / athedAnI pratiniyatAnAM svabhedAntarAd vyAvRttaM sAdharmya darzayati rUpAdayo vegAntA mUrtaguNA iti / mUrtAnAmeva, natveta eva mUrtAnAm, anyeSAmapi tadguNatvAt / tathAhi, pRthivyAdiSu triSu rUpadravatvAdayaH, gurutvarasau tu dvayoH, sparzazcaturNAm, gandhaH kSitAveva, sneho]'mbhasyeva, paratvAparatva- 15 vegAstu paJcasvapi mUrteSviti / keSAJciccAmUrtaguNatvam buddhisukhaduHkhecchAdveSaprayatnadha dharmabhAvanAzabdA amUrtaguNAH / buddhyAdayaH zabdAntAstvamUrtaguNA iti / amUrtAnAmeva guNAH, natveta eva, saMkhyAdInAmapi tadguNatvAt / buddhyAdayo bhAvanAntAH puruSa, 20 zabdaracAkAza iti / kecinmUrtAmUrtobhayaguNAH saMkhyAparimANapRthaktvasaMyogavibhAgA ubhayaguNAH / saMkhyAdayo vibhAgAntA ubhayaguNAH / ubhayeSAM mUrtAmUrtAnAmeva guNAH / tathaita evobhayaguNAH / 23 For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyA guNeSvanekAzritAH saMyogavibhAgadvitvadvipRthakatvAdayo'nekAzritAH / athedAnIm ekAnekAzritatvaM darzayannAha saMyogavibhAgadvitvadvipRthaktvAdayo'nekAzritAH* ityAdipadena tritvAdikA parArdhAntA saMkhyA tad5 viziSTaJca pRthaktvaM gRhyate / anekAzritatvaJcAtra vyaktayapekSayA vivakSitam, na jAtyapekSayA, rUpAderapi tadbhAvaprasaGgAt / yadyapi rUpatvAdijAtIyamanekasmin na vartate tathApi ekA tadvyaktirekasminneva / na caivaM saMyogAdiH, tadvyakteranekAzritatvopalabdheH / tadbhinnAnAmekAzritatvam zeSAstveka kadravyavRttayaH / zeSAstvekaikadravyavRttayaH iti / uktabhyo'nye zeSAH / te hi ekaikasminneva dravye vartante / ekA hi vyaktirekasminneva samavetA tathA rasAdivyaktayo'pi / avadhAraNantveSAm ekaikadravyavRttitvameva, natveSAmeva, ubhayavRttI nAmapi tadbhAvAt / 15 vizeSaguNoddezaH rUparasagandhasparzasnehasAMsiddhikadravatvabuddhisukhaduHkhecchAdveSa prayatnadharmAdharmabhAvanAzabdA vaizeSikaguNAH / sAmAnyaguNoddezaH saMkhyAparimANapRthaktvasaMyogavibhAgaparatvAparatvagurutvanaimi ttikadravatvavegAH sAmAnyaguNAH / idAnIM ke vizeSaguNAH, ke ca sAmAnyaguNA ityupadarzanArthamAha rUpAdayaH zabdAntA vaizeSikaguNAH / kIdRzameSAM vizeSaguNatvam ? yokAzritatvaM . gurutvAdAvapi syAt / athaikaikendriyagrAhyatvam ? snehadravatvadharmAdharmAdau na syAt / athAsAdhAraNaOM tvam ? tannAsti, rUpatvAdijAtIyasyAnekatropalabdheH / vyaktivivakSayA ? gurutvAdAvapyastyeva / na, anyathA tadupapatteH / tathAhi, svasamavetavizeSa For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNasAmAnyasAdhayam viziSTatve sati svAzrayaikajAtIyavyavacchedakatvAd vizeSaguNAH / AzrayamAtravyavacchedakatvaM na sambhavatIti svAzrayapadam / tathApi nivizeSaNasya rUpAdezriyavyavacchedakatvamiti vizeSaviziSTapadam / saMkhyAdayo'pi gandhaikArthasamavetAH kSitervyavacchedakAH, snehaikArthasamavetAzcodakasya, tannirAsAya svasamavetapadam / yathA hi, rUpe zuklatvAdivizeSaNaM samavetaM rase ca madhuratvAdi naivaM / sneho gandho vA saMkhyAdau samaveta iti vyavacchedaH / tathApyaNuparimANaM paramANUnAM vyavacchedakamiti svAzrayaikajAtIyapadam / tathAhi paramANuparimANaM svasamavetavizeSaNopetaM svAzrayasya paramANuvAtasya caturvidhasya vyavacchedakaM naikajAtIyasyeti / evaM paramamahatvamapIti / rUpaJca svasamavetazuklatvAdyanekavizeSaNopetamekajAtIyAyA: kSitervyavacche- 10 dakam, niyamena zuklatvaviziSTa mudakasya, zuklabhAsvaraJca tejasa ityAdi vizeSaH pUrvokta eva draSTavyaH / tadevaM svasamavetavizeSaviziSTatve sati svAzrayaikajAtIyavyavacchedakatvAd vizeSaguNA eva / eta eva vizeSaguNA ityavadhAraNam / saMkhyAdayo . vegAntAH sAmAnyaguNA eva / vizeSaguNalakSaNarahitatvAd 15 eta eva sAmAnyaguNAH / ekaikendriyagrAhyaguNAH zabdasparzarUparasagandhA bAhokaikendriyagrAhyAH / idAnImekAnekendriyagrAhyatvaM darzayannAha zabdasparzarUparasagandhAH bAhyenaikaikenendriyeNa gRhyanta iti tadgrAhyA: / bAhyagrahaNamantaHkaraNavyavacchedArtham / 20 tadvivakSA hi dvIndriyagrAhyatvAt / avadhAraNaJca eta eva niyamena bAA~kaikendriyagrAhyAH, tathAnekendriyagrAhyA na bhavantIti / dvIndriyagrAhyaguNoddezaH saMkhyAparimANapRthaktvasaMyogavibhAgaparatvAparatvadravatvasneha vegA dvIndriyagrAhyAH / saMkhyAdayo vegAntA dvIndriyagrAhyA eva / niyamenaita eva dvIndriya 25 For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM grAhyAH / bAhyagrahaNamantaHkaraNavyavacchedArthamanuvartanIyam / atha snehasya kathaM dvIndriyagrAhyatvam ? tvagvyApAre sati snigdhapratyayadarzanAt / yathA hi cakSurvyApAreNa snigdhAH kezA iti pratibhAsastathA snAnottarakAlamapi tvagvyApAreNa snigdhapratyayo dRSTa ityanvayavyatirekAbhyAM 5 dvIndriyagrAhyatvaM nizcIyate / atha kimayamApyaH pArthivo veti vicArayiSyAmaH snehaparIkSAyAm / antaHkaraNagrAhyaguNoddezaH dvssprytnaastvntHkrnngraahyaaH| 10 atIndriyaguNoddezaH gurutvadharmAdharmabhAvanA atIndriyAH / buddhyAdayaH prayatnAntAstvantaH karaNenaiva gRhyanta iti tadgrAhyAH / gurutvadharmAdharmabhAvanA hi atIndriyA eva / indriyANyatotya vartante, tadgrAhyA na bhavantIti / yathA ca gurutvamapratyakSaM tathA vakSyAmastat parIkSAyAm / 15 guNeSu kAraNaguNapUrvakANAmuddezaH apAkajarUparasagandhasparzaparimANakatvaikapRthaktvagurutvadvatvasnehavegAH kaarnngunnpuurvkaaH| apAkajarUpAdivegAntAH kAraNaguNapUrvakA iti / apAjakagrahaNaM pArthivaparamANurUpavyavacchedArtham / nanu te'pi kAraNaguNapUrvA bhavantyeva / tathAhi, kAraNaM paramANustadguNaH pArthivaparamANvagnisaMyogastatpUrvA rUpAdaya iti kathaM na kAraNaguNapUrvakAH ? tnn| abhiprAyAparijJAnAt / tathA cAyamabhiprAyaH, samavAyikAraNeSveva guNAH kAraNaguNAste pUrvaM kAraNaM yeSAM kAryaguNAnAM te'tra kAraNaguNapUrvakA vivakSitAH / na caivaM pAkajA iti vyavacchidyante / 25 atha salilAdiparamANurUpAdayaH pAkajatvAbhAve'pi na kAraNaguNa 20 For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNasAmAnyasAdharmyam 10 parvakA iti / tanna, paryudAsapratiSedhasya vivakSitatvAt / tathAhi, pAkAjAtAH pAkajAstatpratiSedhena anyaguNapUrvakatvaM labhyata iti nityAnAM vyavacchedaH / nanvevamapi vyarthamapAkajagrahaNam, ete kAraNaguNapUrvakA evetyavadhAraNAsambhavAt / tathAhi, dravatvavegAvakAraNaguNapUrvakAvapIti / na / 5 spaSTArthatvAdeta eva kA raNaguNapUrvakA, na tvete kAraNaguNapUrvakA evetyavadhAraNam / abudhyamAnasya pAkajairdoSAzaGkA syAditi spaSTArthamapAkajagrahaNam / atra caikatvaikapRthaktvagrahaNaM dvitvadvipRthaktvAdivyavacchedArtham / te hyakAraNaguNapUrvakA iti / akAraNaguNapUrvakaguNakathanam buddhisukhaduHkhecchAdvaSaprayatnadharmAdharmabhAvanAzabdA akAraNagaNapUrvakAH / buddhyAdayaH zabdAntAstvakAraNaguNapUrvakA eva / samavAyiguNapUrvakAH kAryaguNA na bhavantIti / na tveta eva saMyogavibhAgaparatvAparatvadvitvadvipRthaktvAdInAmapyakAraNaguNapUrvakatvAt / ___athAkAraNaguNapUrvakatvAvizeSe'pyasmin vAkye saMyogAdInAmavacane kiM 15 prayojanamiti cintyam / athApAkajarUpAdivegAntAnAmeva kAraNaguNapUrvakatvAmidhAnAt zeSANAmakAraNaguNapUrvakatvaM vijJAyate / evaM tahi buddhyA dayo'pi nAbhidheyAH, zeSANAmakAraNaguNapUrvakatvamiti vAbhidheyaM sakalabhedasaGgrAhakaM vAkyam / alaM buddhyAdivizeSAbhidhAneneti / naitdevm| vizeSavacanaM spaSTArtham / anekadhA zAstrAbhihitamiti 20 antevAsinAmRjvarthaparijJAnameva syAdityUhazakteH saMvardhanArthaM saMyogAdInAM svazabdenAvacanam / anye tvekavRttInAmeva vizeSaguNAnAmatrAbhidhAnaM vivakSitamiti manyante / tattu na buddhyAmahe, dUSaNasyApratisamAdhAnAt / saMyogajaguNoddezaH buddhisukhaduHkhecchAdveSaprayatnadharmAdharmabhAvanAzabdatUlaparimANottarasaMyoga 25 For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM naimittikadravatvaparatvAparatvapAkajAH saMyogajAH / tathA buddhayAdayaH pAkajAntAH saMyogajA ityatra buddhayAdayo bhAvanAntA: puruSAntaHkaraNasaMyogAdutpadyante / zabdazca meryAkAzasaMyogAt / tUlaparimANaJca pracayAt / uttarasaMyogaH sUtrapAThApekSayA, saMyogajasaMyogaH naimittikadravatvamagnisaMyogAt / paratvAparatve tu dikkAlapiNDasaMyogAt / pAkajA iti pArthivaparamANurUpAdayaste'pyagnisaMyogajAH / ityeta eva saMyogajAH, na tvete saMyogajA eva / tathA hi zabdo vibhAgajaH zabdajo'pyastIti / karmajaguNoddezaH saMyogavibhAgavegAH karmajAH / *saMyogavibhAgavegA:* karmabhyo jAtAH karmajA ityeta eva, na tvete karmajA eva / tathAhi, saMyogaH saMyogAdutpadyate vibhAgazca vibhAgAd vego vegAdapIti / vibhAgajaguNakathanam zabdottaravibhAgau vibhAgajau / ___ zabdottaravibhAgau vibhAgAjAtau vibhAgajAviti / etAveva vibhAgajau, 15 na tvetau vibhAgajAveva / tathAhi, zabdaH saMyogajaH zabdajo'pyastIti / uttaravibhAgazca, sUtrapAThApekSayA vibhAgajavibhAga eva parigRhyate / buddhyapekSANAM, samAnAsamAnajAtyArambhakAnAJcoddezaH paratvAparatvadvitvadvipathaktvAdayo buddhyapekSAH / rUparasagandhAnuSNasparzazabdaparimANakatvaikapRthaktvasnehA: samAnajAtyArambhakAH / sukhaduHkhecchAdvaSaprayatnAzca asmaanjaatyaarmbhkaaH| saMyogavibhAgasaMkhyAgurutvadvatvoSNasparzajJAnadharmAdharmasaMskArAH smaanaasmaanjaatyaarmbhkaaH| idAnIM ke buddhyapekSAH, ke ca samAnajAtyArambhakA ityupadarzayati 25 *paratvAparatvadvitvadvipRthaktvAdayaH* buddhimapekSante svotpattAviti buddhyapekSA iti / Adipadena tritvAdikA parArdhAntA saMkhyA tadavacchinnaJca pRthaktvaM For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNasAmAnyasAdharmyam gRhyate / avaghAraNantu eta eva buddhyapekSAstathaite buddhyapekSA eba / buddhi binA na bhavantIti / ___ rUpAdayaH snehAntAH samAnajAtyArambhakA iti / samAnA tulyA jAtiyeSAM te samAnajAtayastAnArabhanta iti tadArambhakA eva, na tveta eva samAnajAtyArambhakA ubhayArambhakANAmapi sadbhAvAt / atra cAnuSNagrahaNamuSNa- 5 sparzavyavacchedArtham, tasyApyubhayArambhakatvAt / ekatvaikapRthaktvagrahaNaM dvitvadvipRthaktvAdivyavacchedArtham, dvitvAderasamAnajAtyArambhakatvAd, dvipRthaktvAdezcAkAraNatvAditi / tathA hyadakAvayaveSu vartamAnA rUpAdayaH snehaparyantAH kArye tAnArabhante / gandhastu kSityavayaveSu vartamAnastadavayavini gandhamArabhate / zabdazcAkAze 10 vartamAnastatraiva zabdamiti / sukhAdayaH prayatnAntAstvasamAnajAtyArambhakA iti / asamAnajAtIyamevArabhanta iti tadArambhakAH, na tveta eva, anyeSAmapi sadbhAvAt / tathA ca sukhAdicchA, dveSAd dveSaH, tAbhyAM prayatnaH, tasmAt kriyeti / ___saMyogAdayaH saMskArAntA: samAnAsamAnajAtyArambhakA iti / samAnA 15 jAtiryeSAM te samAnajAtayastatpratiSedhena cAsamAnajAtayaH / tAnArabhanta iti tadArambhakAH / eta eva samAnAsamAnajAtyArambhakAH, nAnye / tathaite samAnAsamAnajAtyArambhakA eva niyamena / tathAhi, saMyogAt saMyogaH, vijAtIyaJca buddhyAdi / vibhAgAd vibhAgaH, vijAtIyazca zabdaH / saMkhyAtaH saMkhyA vijAtIyaJca parimANam / gurutvAd gurutvaM vijAtIyaJca patanam / dravatvAd 20 dravatvaM vijAtIyaJca syandanam / uSNasparzAd uSNasparzo vijAtIyAzca pAkajAH / jJAnAcca jJAnaM vijAtIyAzca saMskArAH / dharmAdharmAbhyAM dharmAdharmoM vijAtIye ca sukhaduHkhe / saMskArAt saMskAro vijAtIyaJca smaraNam / svaparAzrayasamavetArambhakaguNoddezaH buddhisukhaduHkhecchAdveSabhAvanAzabdAH svaashrysmvetaarmbhkaaH| 25 rUparasagandhasparzaparimANasnehaprayatnAH paratrArambhakAH / For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM saMyogavibhAgasaMkhyakatvaikapRthaktvagurutvadvatvavega | slisbiy'aangkaa| idAnIM svaparAzrayasamavetArambhakAn darzayati buddhyAdayaH zabdAntAH / svAzrayasamavetamevArabhanta iti svAzrayasamavetArambhakAH / na tveta eva ubhayatrArambhakANAmapi sadbhAvAt / tathAhi, buddhirAtmani vartate, tatraiva jJAnaM saMskAraheturbhavati / sukhAdicchA Atmanyeva, duHkhAd dveSastatraiva / icchAtaH smaraNaprayatnAvAtmanyeva / tathA dveSAdapi / bhAvanAto bhAvanA smaraNazcAtmanyeva / zabdazcAkAze vartamAnastatraiva zabdamArabhata iti / rUpAdayaH prayatnAntAH prtreti| parasminnevArabhanta iti paratrArambhakA 10 natveta eva / tathA hi rUparasagandhasparzaparimANasnehA: kAraNeSu vartamAnAH paratra kArye tAnArabhante / tathA prayatnaH puruSe vartamAnaH paratra hastAdau kriyAmArabhate / ___ saMyogAdayo'dharmAntAstUbhayatrArambhakA: / eta evobhayatrArambhakAH / tathaita ubhayatrArambhakA eva niyamena / bheryAkAzasaMyogo hAkAze vartamAna15 statraiva zabdamArabhate / bherIdaNDasaMyogastu paratra / tathA vaMzadalAkArAvibhAgaH svAzraye, vaMzadalavibhAgastU paratrAkAze zavdArambhakaH / saMkhyA kAraNe vartamAnA dvitvatritvAdikA kArye parimANam ekatvasaMkhyA ca / ekatvaM svAzraye tu dvitvAdikamArabhata iti / ekapRthaktvagrahaNaM dvipRthaktvAdivyavacchedArtham, teSAmakAraNatvAt / kAraNeSu vartamAnamekapRthaktvaM kArye'pyekapRthaktvamArabhate 20 svAzrayeSu dvipRthktvaadikmiti| gurutvadravatvavegAstu kAraNagatAH kArye'pi gurutvAdInArabhante, svAzrayeSu patanasyandanagamanakriyA iti / dharmAdharmoM ca svAzrayasamavete sukhaduHkhe parAzraye tu kriyaamaarbhete| kriyAhetuguNAnAmuddezaH ___ gurutvadvatvavegazyatnadharmAdharmasaMyogavizeSAH kriyAhetavaH / 25 idAnI kriyAhetUnAha gurutvAdisaMyogavizeSAntAH kriyAhetavaH* iti / tathAhi, gurutvAt patanam, dravatvAt syandanam, vegAd gamanam, prayatnAd For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNasAmAnyasAdharmyam hastAdau kriyA, dharmAdharmAbhyAmagnyAdau kiyaa| saMyogavizeSAstu nodanAbhighAtasaMyuktasaMyogAste'pi kriyAhetava eva / gurutvAdInAM gurutvajanakatvasyApyupalabdheH / asamavAyyAdikAraNaguNoddezaH, akAraNaguNakathanaJca rUparasagandhAnuSNasparzasaMkhyAparimANakapRthaktva snehazabdAnAmasamavAyitvam / buddhisukhaduHkhecchASaprayatnadharmAdharmabhAvanAnAM nimittakAraNatvam / saMyogavibhAgoSNasparzagurutvadravatvavegAnAmubhayathA kAraNatvam / paratvAparatvAdviktvAdInAmakAraNatvam / idAnImasamavAyinimittobhayathAkAraNAnyAha rUpAdizabdAntAnAmasamavAyi- 1 kAraNatvam iti / atha kimidamasamavAyikAraNatvaM nAma? pratyAsannasya kAryajanakatvam / yad yasya pratyAsannaM sajjanakatvenopalabdhasAmarthyaM vyAptyA tat tasyotpattAvasamavAyikAraNam / kA punariyaM pratyAsattiH ? ekArthasamavAyaH / sA tu bhidyate kAryakArtha- 15 samavAyalakSaNA kAryakAraNaikArthasamavAyalakSaNA ceti / kAryeNa sahakasminnarthe samavAyo lakSaNaM cihnamasyA iti tllkssnnaa| yathA zabdasya shbdotpttaaviti| kAryazabdo hyAkAze vartate tatraiva kAraNazabdo'pIti kAryakArthasamavAyo'sya pratyAsattiriti / tathA buddhyAdyutpattAvAtmAntaHkaraNasaMyogasya / sa hyAtmani vartate buddhyAdayo'pi tatraiveti / 20 nanvevaM baddhyAdInAmapi svakAryotpattAvekArthasamavAyitvAdasamavAyikAraNatvameva na nimittatvam ? naiSa doSaH / saMyogasyAzeSakAryotpattI vyAptyA sAmopalabdheH, na caivaM buddhyAderanyatarasyeti / tasya pratiniyatakAryotpattAveva sAmarthyAvadhAraNAt / AtmAntaHkaraNasaMyogastvazeSabuddhyAyutpattAvupalabdhasAmarthya miti sa evAsamavAyikAraNam / na jAtucinmanaHsaMyogAdRte 25 buddhyAdayo bhavantIti / tathA ca suSuptyavasthAvasAne vijJAnAdikamutpadyata iti manaHsaMyogastatra kAraNam / For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 vyomavatyAM nanvevamapi dharmAdharmayorazeSabuddhyAdyutpattI vyAptyA kAraNatvAdasamavAyitvaM syAt ? na / vibhuvizeSaguNAnAM viziSTapratyAsatterupalambhAt / yathA hi, zabdaH zabdAntaramArabhamANaH svAvaruddhanabhodezasamanantaramevArabhate naikArthasamavAyitvAd dezAntare [ tathA sati] brahmabhASitasyApyupalambhaprasaGgAt / tadvad dharmAdharmAvapi svAvaruddhAtmapradezAnantaraM sukhaduHkhAdikamArabheyAtAm iti svargAdisthAneSu tadabhAvaH syAt, Arabhete tu sthAnAntareSvapi sukhaduHkhAdikamiti nimittakAraNatvameva / tasmAdAtmAntaHkaraNasaMyoga eva buddhayAdhutpattAvekAryasamavAyitayA asavAyikAraNamiti sthitam / tathA kArya rUpAdi paTe vartate, paTazca tantuSu, tadgatAzca rUpAdayasta10 traiveti kAryakAraNaikArthasamavAyasteSAM pratyAsattiriti / nanvevamapi tanturUpa rasAdhutpattau pratyAsannam, rasazca rUpotpattAvityasamavAyitvaM syAt ? na / janakatvamiti vizeSaNAt / yad yasyotpattau pratyAsannaM sajjanakaM tdsmvaayikaarnnm| na caivaM rUpaM rasAdhutpattau kAraNaM tadanuvidhAnasyAdarzanAt / yathA hi zuklAd rUpAcchuklaM pItAcca 15 pItamiti kAraNarUpAnuvidhAnamasti naivaM rasAdineti / nahi madhurAdamlAd vA tacchuklaM pItaM vA rUpamityanvayo gRhyate / tasmAt pratyAsattAvapi nAsamavAyitvam kAraNasya satastavizeSanirUpaNAt / na caivaM samavAyikAraNe prasaGgastasyoktapratyAsatyabhAvAt / na hi kAryeNa tatkAraNena ca sahakArthasamavAyastasyAsti, tatraiva tatkAryasya sama20 vAyAt / tathAhi, rUparasagandhAnuSNasparzaparimANasnehAH kAryakAraNaikArthasamavAyAdevAsamavAyikAraNam / saMkhyA tu dvitvAdikA parimANotpattau kAryakAraNaikArthasamavAyenAsamavAyikAraNam / tathA kAraNakatvam ekapRthaktvaJca kAryakatvaikapRthaktvotpattAviti / dvitvadvipRthaktvAdyutpattAvekatvaikapRthaktvA25 dInAM kAryakAthaMsamavAyenaivAsamavAyikAraNatvameva / evaM zabdasyApItyuktam / eteSAmasamavAyikAraNatvameva, natveteSAmeva, anyeSAmapi sadbhAvAt / atra cAnuSNagrahaNamuSNasparzavyavacchedArtham, tasyobhayathA kAraNatvAt / For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNasAmAnya sAdharmyam buddhayAdibhAvanAntAnAM nimittakAraNatvam iti / samavAyyasamavAyilakSaNarahitasya janakatvam / na cAsiddhaM vizeSaNaM pratyAsannasya buddhyAdejanakatvAditi vAcyam, pUrvoktanyAyAt / avadhAraNantveteSAM nimittakAraNatvameva, natveteSAmeva / tathAhi buddhirjJAnaM saMskArotpattau kAraNam, sukhamicchAyAH, duHkhaM 5 dveSasya, icchAdveSau prayatnasya sa ca kriyAyAH, dharmAdharmau sukhaduHkhayoH, bhAvanA smaraNasyeti / 13 saMyogAdivegAntAnAmu * ubhayathA kAraNatvam iti / asamavAyinimittakAraNatvamiti / eteSAmevobhayathA kAraNatvam, tathaiteSAmubhayathA kAraNatvameveti niyamena | tathAhi, bheryAkAzasaMyogasyAsamavAyikAraNatvam, bherIdaNDa saMyogasya nimittatvam / evaM vaMzadalAkAzavibhAgasyAsamavAyikAraNatvam, vaMzadalavibhAgasya nimittatvam / uSNasparzasyotpattAvasamavAyikAraNatvam, pAkajeSu nimittatvam / evaM gurutvadravatvavegAnAM kAraNatvam, AzrayAntare nimittatvamiti / paratvAparatvadvipRthaktvAdInAmakAraNatvamityAdipadena tripRthaktvAdInAM svAzrayakriyotpattAvasamavAyi saMyogavibhAgazabdAtma vizeSaguNAnAM pradezavRttitvam / zeSANAmAzrayavyApitvam / apAkajarUparasagandhasparzaparimANe karaveka pRthaktva sAMsiddhikadravatvagurutvasnehAnAM yAvaddravyabhAvitvam / For Private And Personal Use Only grahaNam / nanveteSAM jJAnAdyutpattAvastyeva kAraNatvam ? satyam / tadvyatirekeNAnyatrAkAraNatvaM vivakSitamiti / samAnajAtIyArambhakAdivAkye'pIdaM vizeSaNamUhyam / eteSAmakAraNatvameva, natveteSAmeva, pArimANDalyAderapya- 20 kAraNatvAt / avyApyavRttiguNAnAM yAvadravyabhAviguNAnAJcoddezaH 10 15 25 Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 vyomavatyAM zeSANAmayAvad vyabhAvitvaJceti / ___ idAnIM keSAM pradezavRttitvamAzrayavyApitvaJcetyAha *saMyogavibhAgazabdAtmavizeSaguNAnAM pradezavRttitvama* AzrayAvyApakatvaM vivakSitam / na tu pradeze'vayava vRttiH, niSpradezAnAM tadabhAvaprasaGgAt / eteSAmevAzrayA5 vyApitvam, eteSAM pradezavRttitvameva / *zeSANAmAzrayavyApitvam iti| uktabhyo'nye zeSAsteSAmAzrayavyApitvam / kathametat ? Azrayopalambhe sati tajighRkSAyAmavazyaM grahaNam / yathA paTopalambhe rUpajighRkSAyAmavazyaM tadgrahaNamiti / yeSAntvAzrayA vyApitvaM na teSAmAzrayopalambhe, satyAmapi jighRkSAyAmindriyArthasannikarSe 10 cAvazyaM grahaNamasti / yathA parvatasyAparabhAgattinAM saMyogo nAvazyaM tadupalambhe'pyupalabhyata iti / apAkajAdisnehAntAnAM yAvadravyabhAvitvam iti / yAvadravyaM bhavanti tacchIlAzceti yAvaddavyabhAvinasteSAM bhAvo yAvadravyabhAvitvam, Azraye satyavinAzitvamiti yAvat / *zeSANAmayAbadravyabhAvitvam iti / uktebhyo'nye zeSAsteSAM satyapyAzraye vinAza iti / iti guNasAdharmyaprakaraNam / For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam rUpAdInAM sarvaguNAnAM pratyekamaparasAmAnyasambandhAd rUpAdisaMjJA bhavanti / athedAnIM vaidhamrmyaM pratiniyatamAha * rUpAdInAM sarvaguNAnAM pratyekamaparasAmAnyasambandhAd rUpAdisaMjJA bhavanti * ityAdi / rUpamAdiryeSAM te rUpAdayasteSAm / na jJAyate kiyatAmataH sarvaguNAnAmiti / sarve ca te guNAzceti sarvaguNAste ca rUpAdaya evabhipretA nAnya iti, teSAm ekamekaM prati pratyekam / aparasAmAnyasambandhAditi / guNatvApekSayA aparasAmAnyaM rUpatvAdi, tatsambandhAd rUpAdisaMjJA bhavanti / rUpatvasambandhAd rUpamiti saMjJA, rasatvasambandhAcca rasa iti / evamanyeSvapIti / rUpavaidharmyam tatra rUpaM cakSurgrAhyam / pRthivyudakajvalanavRtti, dravyAdyupalambhakam, nayanasahakAri, zuklAdyanekaprakAram salilAdiparamANuSu nityam, pArthivaparamANuSvagnisaMyogavirodhi, sarvakAryadravyeSu kAraNaguNapUrvakam, AzrayavinAzAdeva vinazyatIti / 5 For Private And Personal Use Only 10 tatrAdA buddiSTatvAd rUpasya sadbhAve pramANaM lakSaNam Azrayam arthakriyA - 15 bhedaM nityatvam utpattivinAzakAraNaJca darzayannAha * rUpaM cakSurgrAhyam * ityAdinA / " anekadravyeNa 20 tatra rUpameva cakSurgrAhyaM na rasAdi / rUpaM cakSuSaiva gRhyate'nyendriyaparicchedyaM na bhavatItyavadhAraNasya prakramApekSitayA na dravyAdau cakSugrahyatvapratiSedhaH / tathAhi dravyAdezcakSurgrAhyatvasiddhau samavAyAt svagatavizeSAcca rUpaM pratyakSam " ( vai0 sU0 41118 ), "etena rasAdiSu jJAnaM vyAkhyAtam " ( vai0 sU0 ? ) ityatideze cakSurgrAhyatvAzaGkAyAM tadvyavacchedArthamevAvadhAraNaM na dravyAdau tadvRttitvapratiSedhaparam / abhipretaJca samudgIyamAnAvadhAraNaM zAkyairiti vakSyAmo laiGgikajJAne / Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM sUtrArthastu, anekaM dravyaM janakamasyetItyanekadravyaM tena saha samavAyAt svagatavizeSaniyatasadbhAve kvacid rUpopalabdhiryadabhAvAccAnupalabdhiH sa eva sahakArivizeSo'padizyate / tasmAcca rUpaM pratyakSam / etacca rasanAdipratyakSe samAnamiti / *pRthivyudakajvalanavRtti* ityAzrayanirUpaNam, pUrvapadApekSaM vA lakSaNamiti / tathAhi, cakSAhyatvaM dravyatvasyApyastIti cakSuSaiva gRhyata iti [ sAvadhAraNaM ] vizeSaNam / tathApi cakSuSaiva gRhyate rUpatvasAmAnyamiti pRthivyudakajvalanavRttipadam / pRthivyAdivRttitvaJcAnyeSAmapyastIti niyamagrahaNam / ato rUpam, itarasmAd bhidyate, niyamena pRthivyudakajvalanavRttitve sati cakSuSaiva gRhyamANatvAt, yastu na bhidyate na cAsAvevam, yathA rsaadiriti| ___ * dravyAdhupalambhakam * ityrthkriyaakthnm| dravyAdInupalambhayatIti dravyAdyupalambhakam, dravyopalabdheH kaarnnmiti| tathA "mahattvA danekadravyavattvAd rUpavizeSAcca dravyaM pratyakSam' (vai0 sU0 4 / 116) "tatsa15 mavAyAcca guNAdayo'pi pratyakSAH" (vai0 sU0 ?) ityupalabdhau rUpavizeSasya kAraNatvamuktam / pUrvapadApekSametallakSaNamabhyUhyam / *nayanasahakArI iti svagatarUpotkarSAd bAhyarUpaprakAzakamityupadarzayati / na ca pUrveNAvizeSaH, karaNasthasya rUpotkarSasyAbhidhAnAt, prAktanena tu karmagatasyeti / *zuklAdyanekaprakAram iti bhedanirUpaNam / tadapyasAdhAraNameva / *salilAdiparamANuSu nityam , vinAzakAraNAbhAvAt / pArthivaparamANuSvagnisaMyogavirodhi iti, agnisaMyogena virodho vinAzo'syeti / na cAnutpattimato vinAzaH sambhavatItyanyasyotpattivinAzakAraNasyAbhAvAd agni saMyogAdevotpadyate / sarvakAryeSu kAraNaguNapUrvaprakameNotpattirAzrayavinAzA25 deva vinAza iti vakSyAmaH pAjajarUpaparIkSAyAm / rasavaidhaya'm raso rasanagrAhyaH, pRthivyudakavRttiH,jIvanapuSTibalArogyanimittam / 20 For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam rasanasahakArI, madhurAmlalavaNatiktakaTakaSAyamevabhinnaH / asyApi nityAnityatva niSpattayaH pUrvavat / *raso rasanagrAhyaH iti sadbhAve pramANam / *pRthivyudakavRttiH ityAzrayanirUpaNam, pUrvapadApekSaM vA lakSaNamiti / tathAhi, pRthivyudakavRttitvamanyeSAmapyastIti rasanagrAhyapadam / rasanagrAhyaJca rasatvAdisAmAnyaM bhaviSya- 5 tIti pRthivyudakavRttipadam / ato rasaH, itarasmAd bhidyate, pRthivyudakavRttitve sati rasanagrAhyatvAt, yastvitarasmAdarasAdena bhidyate na cAsAvevam, yathA gandhAdiriti / ___ *jIvanapUSTibalArogyanimittam ityrthkriyaaniruupnnm| jIvanantu upabhogadAyakakarmasacivasyAtmanaH svazarIrAvaruddhena manasA saMyogaH, tasya tu 10 nimittam zarIrApyAyananimittatvAt / puSTiravayavopacayaH / sA ca viziSTarasopayogAda bhavatIti / tathAhi, rasopayogAdAntareNa tejasA pUrvadravyanivRttau svatantreSu paramANuSu zyAmAdinivRttidvAreNotpannapAkajaidvaryaNukAdiprakameNa zarIrArambhaH pratikSaNamAhAropayoge sati draSTavyaH / na cArabhyArambhakavAdaH sambhavatItyuktaM pRthivydhikaare| balamutsAhastasya prANasaMvardhanadvAreNa nimittam / 15 ArogyaM rogAbhAvastasyApi nimittaM viziSTarasopayoge sati tacchavaNAt / *rasanasahakArI* iti / svagatarasotkarSAd bAhyarasasyAbhivyaJjaka ityuktaM pUrvam / *madhurAmlalavaNatiktakaTukaSAyabhedabhinnaH' iti vibhAgaH / so'pyasAdhAraNatvAllakSaNam / asyApi nityAnityatvaniSpattayaH pUrvavaditi / 20 salilaparamANuSu nityaM pArthiveSvagnisaMyogAdutpadyate vinazyati ca / kAryeSu kAraNaguNapUrvaH, AdhAravinAzAdeva vinazyatItyatidezArthaH / gandhavaidharmyam gandho ghrANagrAhyaH, pRthivIvRttiH, ghrANasahakArI, surabhirasurabhizca, asyApyutpattyAdayaH pUrvavat / 2) *gandho ghrANagrAhyaH iti sadbhAve pramANam / *pRthivIvRttiH* ityA For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 vyomavatyAM 10 zrayanirUpaNama, pUrvapadApekSaM vA lakSaNam / tathA hi ghrANagrAhyatvaM gandhatvAderapyastIti pRthivIvRtti riti vizeSaNam / pRthivIvRttitvamanyasyApyastIti ghrANagrAhyapadam / dhrANagrAhyatve sati pRthivIvRttitvaM lakSaNamiti / ___ *ghrANasahakArI* iti svagatagandhotkarSAd bAhyagandhaprakAzakamityarthakriyAnirUpaNam / punarapi *surabhirasurabhizca iti vibhAgaH / *asyApyutpattyAdayaH pUrvavat iti / paramANuSvagnisaMyogAdutpadyate vinazyati ca / kArye tu kAraNaguNapUrvakaH, AdhAravinAzAdeva vinazyatItyatidezArthaH / sparzavaidhaya'm sparzastvamindriyagrAhyaH, pRthivyudakajvalanapavanavRttiH, tvaksahakArI, rUpAnuvidhAyI, zItoSNAnuSpAzItabhedAt trividhaH / asyApi nityAnityatvaniSpattayaH pUrvavat / *sparzastvagindriyagrAhyaH' iti pratyakSaparicchedyatvaM darzayati / pRthivyudakajvalanapavanavRtti :- ityAzrayanirUpaNaJca caturNA sparzavattvamityanena na punaruktam / tatra dravyadharmasyAbhidhAnAt, iha tu sparzadharmasyeti / pUrvapadApekSaM vA lakSaNam / tathA ca pRthivyAdivRtitvamanyeSAmapyastIti tvagindriyagrAhyapadam / tadgrAhyaJca sparzatvAdisAmAnyamiti pRthivyAdivRttipadam / yadi saMkhyAdInAmapi tvagindriyagrAhyatve sati pRthivyAdivRttitvaM sambhAvyeta, avadhAraNaM kAryam / ataH sparzaH, itarasmAd bhidyate, tvagindriya20 grAhyatve sati niyamena pRthivyAdicaturdravyavRttitvAt, yastvitarasmAd na bhidyate na cAsAvevam, yathA rUpAdiriti / / ___ tvaksahakArI* iti / svagatasparzotkarSAt tvagindriyaM bAhyasparzaprakAzakamityarthakriyAnirUpaNam / atha tvagindriyaM sparzasya prakAzakam / kasmAt ? saMyuktasamavAyAt / 25 tvagindriyeNa saMyuktaM dravyaM tatsamavAyAt sparzo gRhyata iti / nanvevaM saMyukta samavAyasyAvizeSAd rUpAdiprakAzakamapi syAd vizeSo vA vAcyaH, tanna, sparzotkarSavad rUpAdyutkarSasyAbhAvAt / tathAhi, rUpAdiSu madhye sparzasyaivo For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAkajotpattiprakaraNam palambhAnyathAnupapattyA jJAyate niyAmakaM kAraNam, niyamahetuM binA niyatasya kAryasyAnupapatteH / tatra sparzotkarSo niyAmakaH sparzatvaM vA viSayagatam / nacaitad rUpAdiSu sambhavatIti sparzatvasya tatrAsambhavAt / rUpAdyutkarSasyApi tvagindriyeNa kAryAbhAvenaivAbhAvaprasiddheH / tathA ca sUtrakAreNApyuktam "rUpAdiSu spArzanaM jJAnamiti kasmAnna bhavatIti tadabhAvAt" (vai0 sU0 ?) 5 sparzatvasAmAnyasyAbhAvAt, yatraiva sparzatvasAmAnyaM tatraiva spArzanaM jJAnamiti / vyatireko labhyata eva / sparzatvAbhAvastu tvagagrAhyatvAbhAvasya jJApako na kAraka iti / na ca viziSTasannikarSavyatirekeNAnyA yogyatA sambhAvyate, anvayavyatirekAbhyAM tasyaiva vyApAropalabdherityalam / ___ rUpA vidhAyI iti sAhacaryaM darzayati / rUpamanuvidadhAti tacchIlazceti 10 tdnuvidhaayii| yatra rUpa tatrAvazyaM sparza iti / evaM rasagandhAnuvidhAyitvamapIti / *zItoSNAnuSNAzItabhedAt trividhaH' iti vibhAgakathanam / *asyApi nityAnityatvaniSpattayaH pUrvavat iti / salilAdiparamANuSu nityaH paarthivessvgnisNyogvirodhii| kAryeSu kAraNaguNapUrvakastadvinAzAd vinazyatItyatidezArthaH / rUpAdonAM pAkajotpattiprakAraH pArthivaparamANurUpAdInAM pAkajotpattividhAnam / athedAnoM pArthivaparamANurUpAdInAm iti parIkSAzeSanivartanAprakaraNam / tathA hi rUpAdInAM pUrvamuddezalakSaNAbhidhAne'pi (sparzo ?) na parIkSitaH, pratijJAtaJca tadataH parIkSArthamidamArabhyate / pRthivyA ime pArthivAH / 10 nan cAtra bhedAnupapatteH kathaM SaSThI, taddhitapratyayazceti / tayorbhede satyapalambhAt ? na / kAryarUpAyAH pRthivyA vivakSitatvAt, tajjanakAzca paramANavastato bhinnA eveti pArthivA ityucyante / jAtirvA pRthivIzabdena vivakSitA, tasyA ime tatsambandhinaH pArthivAH / te ca te paramANavazca teSAM rUpAdaya iti / Adipadena rasagandhasparzA eva gRhyante, na saMkhyAdayaH, tatparIkSAzeSa- paratvenaiva sambandhAt / For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyA ___ atasteSAM pAkajotpattividhAnam prakAra iti / atha pAkAjjAtAH pAkajA ityutpattyaryasya janinA pratipAditatvAd vyarthamutpattigrahaNam ? n| uttarapadena sambandhAt / tathAhi, pAkajAnAmutpatti reva vidhIyate'neneti vidhAnaM pramANamupeyam / pUrvaguNavilakSaNAnAM rUpAdInAmutpattiH kArye saiva 5 pramANamiti vakSyAmaH / / yadvA pacyate'neneti pAkastejodravyam, pacyata iti vA pAkaH pArthivaparamANavazceti pAko tAbhyAM jAtaH pAkajaH, pArthivaparamANvagnisayogastasmAdutpattiH pArthivaparamANurUpAdInAM zyAmAdivinAzazcetyuttaravAkyasAmarthyAt / anye tu zyAmAdivinAzo'dhyAhAreNa labhyata iti manyamAnAH pacyate'neneti pAko'gnisaMyogaH, tasmAjjAtaH pAkajaH, zyAmAdivinAzaH / tata eva pAkAdutpattiviziSTarUpAdInAmiti kaSTavyAkhyAnaM kurvate / taccAsat / adhyAhArAderdUSaNasyAparihArAt / na cAbhivyaktinivRttyarthamutpattigrahaNamiti vAcyam, paramatasyApra15 siddhtvaat| tatra prathamaM kAryadravyavinAzaprakAraH ghaTAderAmadravyasyAgninA sambaddhasyAgnyabhidhAtAnodanAdvA tadArambhakeStraNaSu karmANyutpadyante / tebhyo vibhAgAH; vibhAgebhyaH saMyogavinAzAH, saMyogavinAzebhyazca kAryadravyaM vinazyati / atha kena prakAreNa pAkajA jAyanta ityupadarzayati *ghaTAderAmadravyasya ityaadinaa| ghaTAderityAdipadena zarIrAderapyavarodhaH / tatra hi pAkajotpattiparijJAnAt tadAsaktinivRttau viraktasya zreyaH sampadyata iti / Amadravyasyeti pkvvyvcchedaarthm| yadyapi pArthivaparamANuSvahetukasya rUpAderasambhavAt te'pi pAkAdutpannA25 stathApi viziSTarUpApekSayA zyAmAdaya ityucyante / tadAzrayasyAmadravyasya ye ArambhakAH pAramparyeNa paramANavasteSu karmANyutpadyante / kutaH ? *agnyabhighAtAnnodanAd vA / 20 For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAkajotpattiprakaraNam abhighAtastu vegApekSaH parasparavibhAgahetorekasya karmaNaH kAraNam / nodanantu avibhAgahetoranekasyeti vakSyAmaH karmAdhikAre / anye tu ghaTasyAdivyaNukaM tadArambhakAH paramANavaH sAkSAditi manyante / tatra karmotpattAvaNavaH samavAyikAraNaM tatsaMyogo'samavAyikAraNaM vegAdi nimittakAraNamiti / tebhyo vibhAgAste tu dravyArambhakasaMyogaprati- 5 dvandvinaH / tatrApyasamavAyikAraNaM karma, paramANvo: samavAyitvaM zeSaM nimittakAraNamiti / *vibhAgebhyaH saMyogavinAzAH / teSAM samavAyyAdikAraNAnupalabdhenimittAdevotpattiH / na hyabhAvaH samavetaH kvacidutpadyamAno dRSTa: / ata evAsamavAyikAraNaM nAsti, ekArthasamavAyAbhAvAt / nimittakAraNantu anvayavyatirekAbhyAM vyApriyamANaM tadutpattAvupalabdham / saMyogavinA- 10 zebhyaH kAryadravyaM vyaNukalakSaNaM vinazyatIti / jAtyapekSayaikavacanam / paramANuSu pUrvarUpanAzAnantaraM pAkajarUpAdyutpattiH tasmin vinaSTe svatantreSu paramANudhvagnisaMyogAd auSaNyAkSAt zyAmAdInAM vinAzaH, punaranyasmAdagnisaMyogAd auSaNyApekSAt pAkajA jaaynte| ghaTatadrUpAdonAmutpattiH tadanantaraM bhoginAmadRSTApekSAdAtmANusaMyogAdutpannapAkajeSu karmotpattau teSAM parasparasaMyogAd dvayaNukAdikkameNa kAryadravyamutpadyate / tatra ca kAraNaguNaprakrameNa rUpAdyutpattiH / tasmin vinaSTe paramANuSvanyasmAdagnisaMyogAt zyAmAdInAM nivRttiH| 20 * punaranyasmAdagnisaMyogAd auSNyApekSyAt pAkajA jAyante * tatra paramANuH samavAyikAraNam, agnisaMyogo'samavAyikAraNam, uSNasparzI nimittakAraNamiti / ___ *tadanantaram raktAdyutpattikSaNAnantaram / utpannapAkajeSvaNuSu samavetAni kAryANi utpadyante / asamavAyikAraNamAha *AtmANusaMyogAt- 25 adRSTApekSAt / adRSTaJca keSAmityAha *bhoginAm iti / For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 vyomavatyA ___ karmotpattau satyAmanantaraM vibhAgAH, tebhyaH saMyogavinAzAH, tataH paramANUnAM paraspareNa saMyogAd vyaNukAnyutpadyante / tatra paramANvoH samavAyitvam, tatsaMyogasyAsamavAyikAraNatvam, zeSaM nimittamiti, tadAdikrameNa kAryamutpadyata iti / tribhivyaNukaistryaNukamArabhyate / tryaNukaizcAniyamena svakArya5 miti tAvad yAvad ghaTa: / sarvatra kAraNaguNapUrvaprakrameNa rUpAdyutpattiriti / nanu sarvametadasambaddham, etasmin krame pramANAbhAvAt / tathAhi, (1) paramANau kriyAyAH sadbhAve pramANAbhAvAt tatkAryasyAsiddhau tadvayaNukasya vinAze na pramANamasti / / (2) agnisaMyogasya nAnAtve, dravyavinAze, zyAmAdinivRttau, raktAdhu10 tpatto, utpannapAkajeSu kriyAkrameNa tadvayaNukasyaivotpattiriti sarva pramANazUnyameva / (3) bAdhakopapattezca / tathA hyApAkanikSipteSu ghaTAdiSu kulAlasya chidrapradezena nirIkSamANasyAkSajaM vijJAnam 'ghaTaH pacyate' iti / na cedaM saMzaya viparyayasvarUpam, tallakSaNAlakSitatvAt, bAdhakAnupapattezca / / 15 (4) tathA pAkottarakAlaM 'sa evAyaM ghaTaH' ityabAdhyamAnasya pratyabhijJAnasyopalabdheH / (5) avasthAnam / uparisthApitAnAJca tRNakarparAdInAmapAtAccAvasthAyitvam / yadi hi paramANavaH pacyeran UrdhvasthApitAnAM karparAdInAm pAtaH syAt, paramANunAJca dhAraNasAmarthyAbhAvAt / / (6) taddezatvatatparimANatvatatsaMkhyAtvopalabdhezca / yadi cotpannapAkajAH paramANavo vyaNukAdiprakrameNa ghaTAdikamArabheran taddezaM, tAvat parimANam, tatsaMkhyA ca na syAt, niyamahetorabhAvAt / dRSTazcAyaM niyamastasminneva deze, tAvatparimANam, tatsaMkhyA c| evaM ghaTAdInAmavasthAyitvam / (7) na ca ghaTAdevinAze kAdibhirvinA punarUtpattiryuktA / athezvarAdeH 25 sadbhAvAd yuktamiti cet / tathA hIzvaraH kartA kAraNam, adRSTAdiparamANavaH karmeti / naitad yuktam / kSityAdikAryeSvivAsmadAdisambandhAditaH kAryAnapekSasya ghaTAdisampAdane'pi sAmarthyAnivRtteH kulAlavyApAravaiyarthyameva syAt / For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAkajotpattiprakaraNam (8) AvaraNAbhAvazca / tathAhi vegAdagnisambandhAdavayavakriyAkrameNa ghaTAdervinAzastathA vegAcca cakSuH sambandhAt kAcAbhrasphaTikAdeH kriyAkrameNa vinAze tadvyavahitena sambaddhasya cakSuSaH prakAzakatvamityAvaraNAbhAvaH syAt / atha svacchatayA sphaTikAdidravyamindriyavyavadhAyakaM na bhavatItyupapannamevAvRtasyApi grahaNam / tarhi ghaTAdidravyamapi tathAsvabhAvatayA tejodravyavyavadhAyakaM na bhavatItyaNu pravezAdantardeze'pyupapadyata eva pAkaH / anyathA hyAvRtAnAvRtayostulyopalabdhiH syAt, AvaraNAbhAvasyobhayatrAvizeSAt / 23 (9) yadi cANupravezAd dravyasya vinAzastahi bahirdeze zItasparzopalambhAnyathAnupapattyA udakasya niHsaraNAd AdhArasya vinAze tatpAtaH syAt / atha sacchidradravyamityudakasya niHsaraNam, tarhi tanmArgeNaiva tejo'NupravezAd antardeze pAkaH sampadyata iti kiM tadvinAzenetyalam / sarvametadabAdhakamanaikAntikatvAt / tathA hyudakaparipUrNa ghaTe vegavat sucIdravyasambandhAdavazyaM kaNThapradeze kriyA / sA cotpannA dravyArambhakasaMyogaprati dvandvanaM vibhAgamArabhata iti pratyakSasiddham / tasmAt saMyogavinAze tadArabdhasya dravyasya nivRttiH, tasyApi dravyAntarArambhakatvAt tanivRttau tadArabdhanivRttiriti vinAzakAraNasAnnidhyAd ghaTasya vinAzaH / anyathA hi vinAzakAraNasAnnidhye'pyavinAze kAryasya nityatvameva syAt / upalabhyate tu ghaTa iti avasthita saMyogairdravyAntarArambho nizcIyate / tatra ca pratyakSaM 'sa evAyam' iti pratyabhijJAnam na vyAvRttam / uparisthApitadravyasya pAtaH, taddezatvam, tatsaMkhyAtvam, tatparimANatvam, pratyakSeNa ca kartrAderanupalabdhistatrAstItyanekAntAdasAdhanam / na ca ghaTasya vinAze'pyudakasyAnAzitatvaM pAto vA dRzyata iti (?) / For Private And Personal Use Only paramANuSveva rUpAdInAmutpattiH na ca kAryadravye rUpAdivinAza utpattirvA sambhavati, sarvAvayaveSvantarbahizca vartamAnasyAgninA vyAptyabhAvAt / aNupravezAdapi vyAptirna sambhavati kAryadravyavinAzAditi / 5 10 15 20 25 Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 vyomavatyAM __ atha paramANuSu pAkajA jAyanta iti kimatrAsmadAdInAM pramANam ? ghaTAdiSu pUrvaguNavilakSaNasya guNAntarasyotpAda iti / sa ca ghaTAdiSu vartamAnaH kathaM paramANuSu pAkajA jAyanta iti gamayet, tatrAgnisaMyogena tathAnupapatteH ? tadevAha na ca kAryadravye rUpAdivinAza utpattirvA sambhavati / kasmAt ? sarvAvayaveSvantarbahizca vartamAnasyAgninA vyAptyabhAvAt / tathAhi, avayavI sarvAvayaveSu antarbahizca vartate / na cAntardeze'gneranupravezo'stIti vyAptyA sambandhAbhAvAd apAkaprasaGgaH / / atha sUkSmasya tejaso'nupravezAd antardeze pAkaH sampadyata ityAha aNupravezAdapi vyAptirna sambhavati / kasmAt ? *kAryadravyavinAzAditi / 10 tathAhi, vegavadrvyasambandhasya anyatra kriyAhetutvenopalambhAd ihApyavayave kriyAjanakatvam / sA cAvayavAntareNa vibhAgaM dravyArambhakasaMyogapratidvandvinamArabhate / tasmAt saMyoganivRttau tadArabdhasya kAryadravyasya vinAze tadArabdhasyApi nivRttiritikrameNa dhaTasyApyavazyaM vinAzaH / / atha ghaTAvayavAH patryante ? tatrApyantardeze pAko na syAditi tejo'Nu15 pravezena vinAzaH / tadevamuttarottarAvayaveSu agnyaNupravezAt tadvinAze svatantrAH paramANavaH pacyante / na ca kAryadravye pUrvarUpAdInAmavasthAne raktAdyutpattiH syAt, guNavati guNAntarapratiSedhAt / ato raktAdyutpattyanyathAnupapattyA jJAyate pUrvarUpAdi nivRttiH / sA cAzrayavinAzAdeva kAryadravye / tathA ca sUtram "rUparasagandha20 sparzA dravyAnityatvAdanityAH" (vai0 sU0 ?) ityAzrayavinAzena vinAzo 'bhihitaH / "kAryadravye'gnisaMyogAcca' (dai0sU0 ?) "etena nityeSvanityatvaM vyAkhyAtam'' (dai0 sU0 ?) ityagnisaMyogasya nityeSveva rUpAdinivartakatvamuktam / ataH kAryadravye guNAntaraprAdurbhAvAt pUrvarUpAdinivRttiyite / sA cAzrayavinAzAdeva, agnisaMyogasya nityaviSayatvena niyamAt / evaM kapAlAnAmapyavasthAne pUrvarUpAdyanivRttau raktAdyutpattirna syAt / ataH kArye'pi kAraNarUpAnuvidhAyitayA zyAmAdikamutpadyate / tadevaM tatkAraNa 25 For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pAkajotpattiprakaraNam kAraNeSvapi pUrvaguNavilakSaNasya guNAntarasyotpattirvAcyA / anyathA hi tatkAryeSvapi na syAt / ___sA cotpattiH pUrvarUpAdInAmavasthAne na ghaTate, rUpavati rUpAntarArambhapratiSedhAditi pUrvarUpAdinivRttirvAcyA / sA cAzrayavinAzAdeveti sakalasyApi kAryadravyasyApi vinAzaH / na ca paramANuSvapi pUrvarUpAdInAmavasthAne raktAdya tpatti: syAt / tadabhAvAt DhyaNukasyApi kAraNaguNapUrvakrameNa zyAmAdikamevotpadyata iti vilakSaNarUpAdyasambhava eva / dRSTazca kArye guNAntaraprAdurbhAvastena paramANuSu rUpAdinivRttau raktAdyutpattiriti / na ca tatrAzrayasya vinAzaH sambhavatItyagnisaMyogasyaiva nivartakatvam, kAraNAntarasyAsambhavAt tasyaivotpAdakatvamiti / 10 yadapIdaM 'sacchidradravyam' ityuktaM tatra yadi kapAlarandhrApekSayA ? tasyAntardeze pAko na syAt / atha tadavayavarannApekSayA ? tasyAntardeze pAkAbhAvaH / tadevamuttarottarAvayaveSvapi vAcyaM tAvad yAvad vyaNukam / atha tasyAntardezAbhAvAt pAko bhaviSyatIti ? na / tasyApi vegavadagnisambandhena avazyaM vinAzopapatteH / zyAmAdivinAzazca vinA raktAdyutpattina 15 syAt / tadvinAzazvAzrayavinAzAdevetyuktapUrvam / sa ca saMyogavinAzAt, so'pi vibhAgAt, vibhAgazca kriyAta iti guNAntaraprAdurbhAva eva kriyAdikramAstitve prabhANamiti / ___atra tu prayogaH pArthivaparamANurUpAdayaH, saMyogajAH, vibhAgajavibhAgazabdajazabdAnyatvAnityatve sati nityasya vizeSaguNatvAt, sukhAdivat / 20 vibhAgajavibhAgazabdajazabdena vyabhicAraparihArArtha tadanyatve satIti / salilAdiparamANurUpAdivyavacchedArthaJca anitypdm| sAmAnyaguNavyavacchedArthaM vizeSaguNagrahaNam / anityavyavacchedazca nityapadeneti / anye tu ghaTAdigatA rUpAdayaH, pAramparyeNAgnisaMyogajAH, sAkSAd ghaTamAnatve sati agnisaMyogatadbhAvabhAvitvenotpadyamAnatvAt, zrUyamANAgni- 25 zabdavat (?) ityanumAnaM bruvate / na cAsiddhaM vizeSaNamuktanyAyAt / yaccedaM agnisaMyogasya nAnAtve pramANAbhAva iti / etadasat / tasyaiva For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM kAryabhedena nAnAtvopacArAt / yadA zyAmAdinivartikA bahnau kriyotpannA tadA prAktanAkAzAdidezena vibhAgamArabhate, tadaiva tadavayave raktAdyutpAdake ca vahnau karmetyeka: kAla: (1), tato vibhAgAt saMyogavinAzo'vayavakarmaNA ca avayavAntarAd vibhAgaH kriyate, raktAdyutpAdakAgnikarmaNA ca AkAzAdi5 dezenetyekaH kAla: (2), tataH zyAmAdinivartakasyAgneH paramANunA saMyogaH, zyAmAdInAM vinazyattA, avayavavibhAgAcca dravyArambhakasaMyogavinAzaH, zyAmAdhucchedakasyAgnevinazyattA, raktAdyutpAdakasyAgne: prAktanasaMyogavinAza paramANunA ca saMyogasyotpadyamAnatetyekaH kAla: (3), tataH zyAmAdInAM vinAzastaducchedakasyAgnevinAzaH (karma ?) saMyogasya vinazyattA, raktAdijanaka10 syAgnisaMyogasyotpAdo, raktAdInAmutpadyamAnatetyekaH kAla: (4), tato raktA dInAmutpAdaH zyAmAdinivartakAgnisaMyogasya vinAza (5) iti agnisaMyogasya nAnAtvam / na ca zyAmAdya cchedakAgnisaMyogasya vinazyadavasthatvAd rUpAdya tpattAvasamavAyikAraNatvamiti / anye tu zyAmAdinivartakasyAgneH karmasamakAlaM tadavayave'pi karmasaJcinta15 nAt zyAmAdinivRttisamakAlameva tatsaMyogasya vinAza iti bruvate / athotpannapAkajeSu kriyAkramasya sadbhAve kiM pramANam ? kAryadravyasyotpattireva / anyathA hi kriyAmantareNa parasparamaprAptAnAM dravyArambhakatvaM na syaat| .. atha paramANUnAM vyaNukArambhakatvameveti pramANAbhAva: ? tanna, ekatva20 [mitara? vat] bahutvapakSe bAdhakasadbhAvAt dvitvasaMkhyopetAnAmevArambhakatva prasiddheH / tathAhi, bahUnAmArambhakatve zatAdisaMkhyopetAnAmapyArambhakatvameva syAt / evaJca sati ghaTAdikArya paramANubhirArabdhamiti cet / bhaGge'vAntarakAryasyAnutpannatvAdupalambho na syAt / upalabhyate tu ghaTasya vinAze tadavayavA iti, tadavayave'pi tadavayavA iti dvyaNukAdikrameNArambho nizcIyate / atha "dravyANi dravyAntaramArabhante'' (vai0 sU0 111 / 10) 'saMyogAnAM dravyam" (vai0 sU0 1 / 1 / 27) iti ca sUtravyAghAtaH ? na / dvivacanabahuvacanAbhyAM vigrahAzrayatvAt / tathAhi, dravye ca dravyANItyekazeSaH / kAryadravyA 25 For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAkajotpattiprakaraNam pekSayA tu bahuvacanam / bahUni kAryadravyANyeva dravyamArabhante / dvitvasaMkhyopetAnyeva ca nityAni, na tu nityAnyeva, kAryadravye'pi sadbhAvAt / na caikasya kramayogapadyAbhyAmArambhakatvam, ekasvabhAvatvAt / tathA okaH paramANu krameNa kArya karoti, samarthasya kSepAyogAt, yugapat kRtvA punarakaraNe hetvabhAvaH / na ca samAnaparimANatAyAM kAryakAraNabhAvo dRSTa :, kSaNabhaGgapratiSedhAt, kAraNavibhAgAbhAvAdavinAzitvaM kAryadravyasya ca prasajyate / tathA saMyogazca saMyogau ca saMyogAzceti saMyogAH / teSAM dravyaM kAryamiti nityApekSayA saMyogasyaiva kAryadravye cAniyama ityavirodhaH / tadevaM dvitvasaMkhyopetAH paramANavaH kAryadravyamArabhante, ekatvabahutvapakSe 16 bAdhaka pramANasAve satyArambhakatvAt / 'dvitvantu vyaNukArambhakaH, tantu dvitamavat / na hi bahubhistantubhidvitantukamArabhyate, nApyekeneti savizeSaNasya hetorasabhAvaH / atha vyaNukAni dvitvAdisaMkhyopetAni aniyamena kimiti kAryaM nArabhante ? bAdhakopapatteH / tathA hi dvayovyaNukayorArambhakatve'NuparimANotpattA- 15 veva kAraNatvamastIti vyarthArambhaprasaGgaH / na ca vyaNukadvayasya kAraNaparamANvapekSayA bahutvaM sambhavatIti vAcyam / (kAraNaM ?) na, kAraNAvRttibahutvasya parimANotpattAvakAraNatvAt / kAraNavRtti ca bahutvaM mahattvotpattau kAraNamiti dRSTam / anyathA hi vyaNuke'pi mahattvaM syAt akAraNApekSitayA bahutvasya tatrApi sambhavAt / tathA 20 (vyaNuka ?) vyaNukasyApi bahutvasaMkhyopetasyeva mhdaarmbhktvmiti| paraM dvyaNukasyaitat kalpanIyamiti / ekasya cArambhakatvaM pratiSiddham / __ atha catuSTvAdisaMkhyopetAnAmaniyamenArambhakatvamiti nepyate, sAkSAdghaTAdyArambhakatvaprasaGgAt / tadbhaGge ca avAntarakAryasyAnupalabdhirevAnutpannatvAt / na ca bahutvaM binA mahattvaM sambhAvyata iti tritvasaMkhyopetAnAmevA- 25 rambhakatvam / tathAhi, vyaNukAni, tritvasaMkhyopetAnyeva dravyamArabhante, dvitvacatuSTavAdipakSe bAdhakapramANasadbhAve sati ArambhakatvAt, tritantukArambha tantutritayavat / For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 vyomavatyAM atra tu kiyatA kAlena vyaNuke rUpAdyutpattiriti kriyA nirUpyate / (1) tatra svakAraNAd vyaNukasya vinAzaH, tatkAryasya vinazyattA, zyAmAdya cchedakAgnisaMyogasyotpAdaH, zyAmAdInAM vinazyattA, raktAdya tpAda kAgnisaMyogasyotpadyamAnatA, vibhAgajavibhAgasyotpAdaH, paramANvorAkAzAdi5 dezena saMyogasya vinazyattetyeSAmekaH kAlaH / (2) tatastryaNukasya vinAzaH, tatkAryasya vinazyattA, zyAmAdInAM vinAzaH, zyAmAdya cchedakAgnisaMyogasya vinazyattA, raktAdhu tpAdakAgnisaMyogasyotpAdaH, raktAdInAmutpadyamAnatA, AkAzadvyaNukasaMyogasya vinAzaH, uttarasaMyogasyotpadyamAnatetyeSAmekaH kAla: / / (3) tatastatkAryasya vinAzAt tatkAryasya vinazyattA, zyAmAdya cchedakAgnisaMyogasya vinAzaH, raktAdInAmutpAdaH, raktAdyutpAdakAgnisaMyogasya vinazyattA, tathottarasaMyogasyetpAdaH, vibhAgavibhAgajavibhAgakarmaNAM vinazyattA, kriyAyA utpadyamAnatetyeSAmekaH kAlaH / (4) tatastatkAryavinAzaH, tatkAryasya vinazyattA, vibhAgavibhAgaja15 vibhAgakarmaNAM vinAza:, raktAdya tpAdakAgnisaMyogasya vinAzaH, kriyAyA utpAdaH, vibhAgasyotpadyamAnatetyeSAmeka: kAla: / (5) tatastatkAryavinAzAt tatkAryasya vinazyattA, vibhAgasyotpAdaH, saMyogasya vinazyattetyeSAmekaH kAlaH / (6) tatastatkAryavinAzAt tatkAryasya vinazyattA, saMyogasya vinAzaH, 20 uttarasaMyogasyotpadyamAnatetyekaH kAla: / (7) tatastatkAryavinAzAt tatkAryasya vinazyattA, uttarasaMyogasyotpAdaH, dvayaNukasyotpadyamAnatA, vibhAgakarmaNovinazyattyetyeSAmekaH kAlaH / (8) tatastatkAryasya vinAzAt tatkAryasya vinazyattA, dvayaNukasyotpAdaH, rUpAdInAmutpadyamAnatA, vibhAgakarmaNovinAza ityeSAmekaH kAlaH / / (9) tata utpanne dvayaNuke kAraNaguNapUrvaprakrameNa navame kSaNe rUpAdya tpttiriti| yadA tu kAryavinAzaviziSTaM [kAlam] apekSyetyasya dravyanAzaviziSTaM For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAkajotpattiprakaraNam 29 kAlam apekSya kAraNayorvartamAno vibhAgaH kAryasaMyuktAkAzadezena vibhAgamArabhata iti vyAkhyAtam, tadA zyAmAdinivRttisamakAlaM vibhAgajavibhAgasaJcintanAt dazame kSaNe dvayaNuke rUpAdyutpattiriti cintanIyam / / tathA ca dvayaNukavinAze zyAmAdinivRttiH, tato raktAdya tpattiH, uttarasaMyogaH, kriyAvibhAgasaMyogavinAzaH, paramANUnAJca saMyogAd vyaNukotpatto kAraNaguNapUrvaprakrameNa rUpAdya tpattiriti / zeSaM pUrvavaditi / idamekasmin paramANau dravyotpAdikA tadvinAziketi ca kriyAdvayamadhikRtyoktam / yadA tvekasmin paramANau dravyavinAzikAnyasmizca dravyotpAdikeSyate tadA katham ? (1) tatra dravyArambhakasaMyogavinAzasamakAlaM dvitIyaparamANau dravyA- 10 rambhakaM karma, tato dravyArambhakasaMyogavinAzAd vyaNukasya vinAzaH, tatkAryasya vinazyattA, zyAmAdhu cchedakAgnisaMyogasyotpAdaH, zyAmAdInAmucchidyamAnatA, raktAdya tpAdakAgnisaMyogasyotpadyamAnatA, vibhAgajavibhAgasyotpAdaH, paramANorAkAzAdidezena saMyogasya vinazyattA, dvitIyaparamANI vibhAgasyotpAdaH prAktanasaMyogasya vinazyattetyeSAmekaH kAlaH / (2) tatastryaNukasya vinAzaH, tatkAryasya vinazyattA, zyAmAdInAM vinAzaH, taducchedakAgnisaMyogasya vinazyattA, raktAdya tpAdakAgnisaMyogasyotpAdaH, raktAdInAmutpadyamAnatA, AkAzadvyaNukasaMyogasya vinAzaH, tasya paramANorAkAzAdidezena saMyogasyotpadyamAnatA, dvitIyaparamANau prAktanasaMyogavinAzaH, paramANunA ca saMyogasyotpadyamAnatetyeSAmekaH kaalH| 20 (3) tatastatkAryavinAzAt tatkAryasya vinazyattA, zyAmAdya cchedakAgnisaMyogasya vinAzaH, raktAdInAmutpAdaH, paramANorAkAzAdidezena saMyogasyotpAdaH, vibhAgajavibhAgakarmaNovinazyattA, dvitIyasya paramANoH paramANvantareNa saMyogasyotpAdaH, tadvibhAgakarmaNovinazyattA, vyaNukasyotpadyamAnatetyeSAmekaH kAlaH / (4) tatastatkAryavinAzAt tatkAryasya vinazyattA, vibhAgajavibhAgakarmaNAM vinAzaH, dvitIyaparamANAvapi vibhAgakarmaNovinAzaH, vyaNu 15 For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 10 30 15 www.kobatirth.org vyomavatyAM tathA dvyaNukavinAzasamakAlaM dvitIyaparamANau karmasaJcintanAt SaTkSaNA pAkajotpattiH / tathA zyAmAdinivRtti samakAlaM karmacintAyAM saptakSaNA / raktAdya tpattisamakAlaM [karmacintanAt ] aSTakSaNA / tadanantaraJca [karmacintAyAM ] navakSaNA ityAdi cintyam / tatrAdau dvyaNukAni pakvApakvairapi paramANubhirArabhyanta iti pakvApakvAnyutpadyante / tatastaistryaNukamityAdiprakrameNa ghaTasya pakvApakvasyotpAdaH / tataH punaranutpannapAkajeSu kriyAdikrameNa dravyavinAze svatantreSu paramANuSu raktAdyutpattiH / tataH punaH kriyAkrameNa uttarasaMyogotpattau dvyaNukAnyutpadyante / tatra ca kAraNaguNapUrvaprakrameNa pakveSveva rUpAdyutpadyate / taistryaNukaM pakvamevArabhyate / punadvyaNukAntareSvapyevameva krameNa rUpAdyutpattiH, tatastryaNukAderiti vAcyam, yAvad ghaTe viziSTarUpAdya tpattiriti / nanvagnisambandhasyApi zeSAd anutpannapAkajeSviva paramANutpannapAkajeSvapi kriyA kimiti neSyate ? ghaTAderanutpattiprasaGgAt / yadi ca paramANupUtpannapAkajeSu ArabdhakAryeSu kriyA syAt, pratikSaNa mutpattyanantaraM vyaNukAdivinAze ghaTAderutpattirna syAt / atha sarveSAM paramANUnAM pAke sati dvyaNukAdiprakrameNa ghaTAdyutpadyata 20 iti manuSe, tadasat / upari sthApitAnAM karpUrAdInAM pAtaprasaGgAt, paramANUnAM dhAraNasAmarthyAbhAvAt / na caitadasti / tasmAt kAryotpattyanyathAnupapattyA jJAyate, anutpannapAkajeSveva kriyotpadyate notpannapAkajeSu, upabhogaprApakAdRSTasya niyAmakatvAdityalamativistareNa / Acharya Shri Kailassagarsuri Gyanmandir kasyotpAdaH, raktAdInAmutpadyamAnatetyeSAmekaH kAlaH / (5) tato dvyaNukotpattyanantaraM paJcame kSaNe kAraNaguNapUrvaprakrameNa rUpAdyutpattiriti / atha dvyaNukatryaNukAdInAM pakvApakvAnAmutpAdapUrvaM punaH pakvAnAmeveti 25 kalpanAyAM kiM pramANam ? kAryasya tathAdarzanameva / tathAhi ghaTAdikAryamAdau pakvApakvamupalabhyate, punaH pakvameveti kAraNakAraNeSvapyanumeyaH / atra ca prayogaH, dvyaNukamAdau pakvApakvamutpadyate, mahataH pArthivadravyasyArambhakatvAt, For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saMkhyA vaidharmyaprakaraNam kapAlavat / tathA ca tryaNukamAdau pakvApakvamutpadyate, mahataH (?) pArthivadravyasya kAryatvAt, ghaTavaditi / " Acharya Shri Kailassagarsuri Gyanmandir na ca yugapadazeSaparamANuSu karmotpattidvAreNa pAkajotpattirvyAkhyeyA, zIghrapAkAnupalabdheH upari sthApitAnAJca pAtaprasaGgAcceti / saMkhyA vaidham 31 ekatvAdivyavahArahetuH saMkhyA / sA punarekadravyA cAnekadravyA ca / tatraikadravyAyAH salilAdiparamANurUpAdInAmiva nityAnityatvaniSpattayaH / anekadravyA tu dvitvAdikA parArdhAntA / For Private And Personal Use Only 5 athedAnImuddezakrameNAvasaraprAptAyAH saMkhyAyA lakSaNaparIkSArtham *eka- 10 tvAdivyavahArahetuH saMkhyA * ityAdiprakaraNam / vyavahRtirvyavahAro jJAnam, vyavahiyate'neneti vyavahAro'bhidhAnam tayorhetuH saMsyetyucyamAne sarve'pi padArthAstathAbhavantItyekAdigrahaNam / tathApyekAdirUpasya vyavahArahetutvamAkAzAtmanovidyata iti vizeSaNatve satIti vizeSaNamUhyam / tathApyekatvAdisAmAnyam evaM bhavatIti dravyavizeSaNatve sati iti padam [Uhyam ] / tathAhi, saMkhyA, itarebhyo bhidyate, dravyavizeSaNatve satyekAdivyavahArahetutvAt, yastu na bhidyate na cAsAvevam, yathA rUpAdiriti / vyavahAro vA sAdhyaH / tatra saMkhyAyAstvAzrayadvAreNa bhedanirUpaNArthaM lakSaNena lakSyamANasyaikAnekatvopalabdhau saMzaye sati tannirAsArthaJca * sA punarekadravyA cAnekadravyA ca iti vAkyam / ekameva dravyamAzrayo'syA ityekadravyA / anekameva [ dravyam ] 20 ( atrApi nazyadrUpAyA: ?) Azrayo'syA ityanekadravyA *tatraikadravyAyAH salilAdiparamANurUpAdInAmiva nityAnityatvaniSpattayaH ityatidezaM karoti / 15 nanu cAtra nityatve sAdhye heturnAsti, anityatve tu dRSTAntAbhAva iti nyUnaM vAkyam ? na / vyatirekamukhena hetorlAbhAt, vigrahabhedena dRSTAntasyeti / tathAhi niSpadyamAnatvAd anityatvamityukte sAmarthyAd gamyata evAniSpadya- 25 mAnatvena nityatvamiti / dRSTAnto'pi salilamAdau yasyAsau salilAdistasya paramANavaH, tadrUpAdInAmiva nityatvam / yathA hi salilAdiparamANuSu ani - Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 vyomavatyAM padyamAnatvAd rUpAdayo nityAstadvad ekatvaM nityeSvaniSpadyamAnatvenaiva nityamiti / anityAyAntu salilasyAdipAThApekSayA pRthivI, tasyAH paramANavastadrU pANAmiveti / dRSTAntastu yathA hi pArthivaparamANurUpAdayo niSpadyamAnatvAd 5 anityAstadvadekatvaM kAryeSu niSpadyamAnatvAdanityamiti / na ca pArthivaparamANurUpAdInA miva ekatvAdInAmagnisaMyogAdutpattiH, vailakSaNyApratipatteH / sparze tu vailakSaNyApratipattAvapyagnisaMyogajatve'numAnamuktaM pRthivyadhikAre / na ca tatsAmAnyaguNeSu sambhavatIti / anye tu salilaJca tadAdiparamANavazceti tacchabdalopena samAsaM 10 kurvate / anityatve salilarUpAdi dRSTAntaH, nityatAyAJca tadAdiparamANurUpamityalam / anekadravyA tu, dvitvameva AdiryasyAH sA, dvitvAdikA / parArdhamevAnte'vasAne yasyAH sA parArdhAntA / na hi parAdU miyattAvyavahAraH sambhavatI tyAgame ptthyte| 15 dvitvotpattivinAzakArI tasyAH khalvekatvebhyo'nekaviSayabuddhisahitebhyo niSpattirapekSAbuddhivinAzAda vinAza iti / katham ? yadA boddhazcakSuSA samAnAsamAnajAtIyayordravyayoH sannikarSe sati tatsaMyuktasamavetasamavetaikatvasAmAnye jJAnotpattAvekatvasAmAnyatatsambandhatajjJAnebhya ekatvaguNayoranekaviSa20 yiNI ekA buddhi rutpadyate ekatvasAmAnyabuddhezca vinazyattA, tatastAmapakSyaikatvAnyAM svAzrayayodvitvamArabhyate / *tasyAH khalvekatvebhyo'nekaviSayabuddhisahitebhyo niSpattiH, apekSAbuddhivinAzAda vinAzaH iti saMkSepeNotpattivinAzakAraNaM darzayati / nana cAtra bahatvanirdezAda dvitvotpattirna lbhyte| na hi dvitvamekatvebhyo bhavatIti / 25 n| dvivacanabahuvacanAbhyAM vigrahAzrayaNAt / tathA Tekatve'nekatvAni cetyeka zeSaH, prakRtisArUpyasya vivakSitatvAt / vacanasArUpyeNa tvekazeSAbhyupagame dhavakhadirAdiSvekazeSaprasaGgaH syAt / ata ekatvebhyo'nekatvasaMkhyotpattiritya For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33 guNavaidhayaMprakaraNam nena dvitvotpattiAkhyAtaiva / kiMviziSTebhya ityAha aneko viSayo yasyAH sA anekaviSayA, sA cAsau buddhizca tayA sahitAnyekatvAni tebhyaH / niSpattirityapekSAkAraNanirdezaH / ___anye tu tritvAdyutpattirevAtra saGgrahavAkye vivkssitaa| dvitvotpattizcopariSTAd bhaviSyatIti manyante / taccAsat / tritvAdya tpatterapyupari sadbhA-" venAnarthakyaprasaGgAt / evaJca saMkSepeNotpattivinAzakAraNe prajJApite vizeSAkAkSitayA ajJasya praznaH kathamiti / kena rUpeNa utpattizca vinAzazca bhavatItyAha *yadA boddhaH* ityAdi / tathAhi, budhyata iti boddhA, tasya boddhurAtmanazcakSuSA saha samAnAsamAnajAtIyayordravyayoH sannikarSe satItyaniyamaM darzayati *samAnA- 10 samAna iti samAnajAtIyayorasamAnajAtIyayozca dravyayoH sannikarSe satIti / *tatsaMyuktasamavetasamavetaikatvasAmAnya jJAnamutpadyata iti / tena cakSuSA saMyuktaM dravyaM, tatsamavetamekatvaguNam, tatsamavetaJca tadekatvasAmAnyam, tasmin jJAnamutpadyate pUrva, vizeSaNatvAt / tathAhi, vizeSaNajJAnamAdau, kAraNatvAt, vizeSyajJAnantu pazcAt, kAryatvAt / ataeva ekatvasAmAnyajJAnotpattau satyAm, ekatvasAmAnyaJca tatsambandhazca, tajjJAnaJceti ekatvasAmAnyatatsambandhatajjJAnAni, tebhyo'nekaviSayiNyekA buddhirutpadyate / anekazcAsau viSayazcetyanekaviSayaH, so'syA vidyate ityanekaviSayiNI / ekA ca na viSayabhede'pi bhidyate / kazcAsAvaneko viSaya ityAha eka [tva] guNayoH' iti / eka [va] 20 guNazcaika tva] guNazcetyeka [tva guNayoviSayabhU tayoryathoktA buddhirutpadyate / *ekatvasAmAnyabuddhezca vinazyattA / *tatastAmapekSyaikatvAbhyAM svAzrayayodvitvamArabhyate atra ca svAzrayayoriti samavAyikAraNanirdezastathA ekatvAbhyAmityasamavAyikAraNasya, tAmapekSyati apekSAbuddhanimittakAraNatvam / ekatvasAmAnyajJAnasya ca vinAzaH / tataH punastasmin dvitvasAmAnyajJAnamutpadyate / tataH pudvitvasA 25 For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 vyomavatyAM mAnyajJAnAd apekSAbuddhavinazyattA, dvitvasAmAnyatatsambandhatajjJAnebhyo dvitvaguNabuddherutpattirityekaH kAlaH / tataH samutpanne dvitve tatsaMyuktasamavetasamavAyAd dvitvasAmAnya jJAnamutpadyate pUrvam, vizeSaNatvAt / tasmAt sAmAnyajJAnAd apekSAbuddhavinazyattA vinAzakAraNasAnnidhyam / jJAnasya jJAnAntaravirodhitvAt / dvitvasAmAnyatajjJAnatatsambandhebhyo dvitvaguNabuddharutpadyamAnateti / dvitvasAmAnyAd, dvitvasAmAnyajJAnAd dvitvasAmAnyaguNasambandhAd dvitvaguNabuddharutpadyamAnatA utpattikAraNasAnnidhyam ityeSAmekaH kAla: / dvitvavinAzaprakAraH tata idAnImapekSAbuddhivinAzAd dvitvaguNasya vinazyattA, dvitvaguNabuddhitaH sAmAnyabuddhevinazyattA, dvitvaguNatajjJAnatatsambandhebhyo vedravye iti dravyabuddharutpadyamAnatetyekaH kaalH|| tata idAnImapekSAbuddhavinAzaH / tadvinAzAd dvitvaguNasya vinazyattA dvitvaguNabuddherutpAdastatsAmAnyabuddherapi vinshyttaa| dvitvaguNatajjJAnatatsa15 mbandhebhyaH' iti / dvitvagaNazca tajjJAnaJca tatsambandhazceti tathoktAstebhyo nimittebhya: 'dve dravye' iti dravyabuddharutpadyamAnatetyekaH kAlaH / tadanantaraM 'de dravye' iti jJAnotpAdaH, dvitvasya vinAzaH, dvitvaguNabuddhavinazyattA, dravyajJAnAt saMskArasyotpadyamAnatetyekaH kAlaH / tadanantaraM dravyajJAnasyotpAdaH, tasmAd dvitvaguNabuddhevinazyattA, 20 sAmAnyabuddhavinAzo'pekSAbuddhivinAzAd guNasya vinAzaH, saMskArasyotpadyamAnatetyeSAmekaH kAlaH / tadanantaraM dravya [sAmAnyAt ? jJAnAda] dvitvaguNabuddhavinAzaH, dravyabuddharapi saMskArAditi / ___tataH saMskArotpAde sati dravyabuddheH (vinazyattA ?) guNabuddhevinAzaH, 25 tato dravyabuddherapi saMskArAd vinAza iti / For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 35 nanu sarvametadasambaddham, saMkhyAsadbhAve pramANAbhAvAt / athaikaM dve trINi ityAdivyavahAraH pramANam / tanna / asya kalpanAjJAnatvAt / na ca kalpanAjJAnamarthavyavasthApanAyAlam, tadabhAve'pi bhAvAt / tathAhi, nimittanirvikalpakajJAnakrameNa smaraNAnantaraM savikalpakaM jJAnamutpadyate, na cArthasyAvasthAnam, kSaNikatvAd iti niviSayatvam / bAdhakopapattezca / tathA hya tpadyamAnaM dvitvAdi na dravyotpatteH pUrvamutpadyate, tadabhAvAt / na samakAlam, kAryakAraNabhAvAnupapattiprasaGgAt / athottarakAlam ? tatrApi kiM tat svabhAvAd viparItAd veti / tatsvAbhAvye kiM dvitvAdinA, dravyasyaiva tatsvarUpatvAt / viparyaye tu, kathaM tatsvabhAvAt tasyotpattiH, ekasmAd bahubhyazca dvitvotpattiprasaGgAt, tatsvabhAvatAyAH 10 sarvatrAvizeSAt / tathA vRttyanupapattezca / dvitvamanekasmin vartamAnamekadezena sarvAtmanA vA vartate ? naikadezena, tadabhAvAt / na sarvAtmanA, ubhayavRttitvAbhAvaprasaGgAt / na ca yenaiva svarUpeNaikavRttistenaiva dravyAntare'pi, tayorekatAprasaGgAd iti vRttyanupapatterasattvam / tathopalabdhilakSaNaprAptasya sarvairagrahaNAt / yadi hi dvitvAdeH sattvam, upalabdhilakSaNaprAptatvAd rUpAdivat sarvapuruSairgRhyata, na tUpalabhyate, tasmAnnAstIti / ___ samAnendriyagrAhyatvAcca / yenendriyeNa dravyamupalabhyate tenaiva saMkhyApIti na tato'rthAntaram / bhede tu rUpAdInAmiva asamAnendriyagrAhyatvamapi syAt / 20 ito'pyasattvaM dezabhedenAnupalabdheH, tadanahe tadbuddhyabhAvAcca, tathA grahaNAnupapattezca / tathAhi, dvitvamanekatra vartamAnaM kathamindriyeNa paricchidyeta, yugapat sannikarSadvayasya manasAnadhiSThitatvAt / atha cakSuradhiSThIyate, tathApyanekapadArthagrahaNaprasaGgaH, tasya mano'dhiSThitasyAnekapadArtha : sambandhAt / __ yathA ca saMkhyAsambandhAd dravyeSvekAdivyavahArastathaikatvAdiguNeSvapyekA- 25 divyavahAre nimittAntarakalpanAyAM tatrApyekAdivyavahArasya sambhavAdana 15 For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 vyomavatyA vasthAprasaGgaH / athaikatvAdAvekAdivyavahArastatsvarUpatayA ? dravye'pi tathAbhAvaprasaGgaH / athaikatvAdisAmAnye tatsAmAnyAnupapatterekAdivyavahAraH ? [tacca] klpnaajnyaanmiti| tadetat sarvabhasAmpratam / ekAdivyavahArasya bAdhakAsambhavena prAmANyAt / 5 tathA hya kAdijJAnamarthAnvayavyatirekAnuvidhAnAnIlAdijJAnavadarthajam / na cArthAdhInatayA nirvikalpakajJAnotpattisamakAlameva tasyotpattiH, saGketasmaraNasya sahakAriNo'bhAvAt / nApi smRtijameva, arthasyApi tatra vyApAropalabdheH / na ca smRteratizayAdhAyakatvamanatizayanivartakatvaM vA, kintu artha sadbhAve sati jJAnajanakatvameva / 10 na cArthasyendriyANAM vA avicArakatvAt prAgiva pazcAdapyajanakatva miti dUSaNam / tathA vRttyanupapatteH, dezabhedenAgrahaNAt, tadagrahe tabuddhayabhAvAcceti, pUrvamevAvayavisamarthanAvasare pratiSedhAt / na cAbAdhyamAnamapi ekAdijJAnam apramANamiti nyAyyam, nIlAdijJAnasyApyapramANatAprasaGgAt / atha nIlaM vinA tajjJAne na syAnnIlA15 kAratA ? tadekatvAdijJAne'pi samAnam / athaikatvAdijJAnaM zabdAkAram, na cArthe tadrUpatAstIti nirviSayatvam, na / nIlajJAnasyApi zabdAkAratayA niviSayatAprasaGgAt / __ athAdyaM nIlajJAnaM nirvikalpakamarthajam, uttarantu savikalpakamanekakSaNavyavadhAnAd arthApAye'pyutpadyate, arthasya kSaNikatvAcchabdAkArAtAyAzca tatrA20 sambhavAditi niviSayatvamiSyata eva / tadasat / kSaNikatvasya pUrvameva pratiSedhAt / nirvikalpakajJAnotpattAvivArthasya savikalpakajJAnotpattAvanvayavyatirekAbhyAmindriyeNa saGketasmaraNena ca sahakRtasya vyaapaaroplbdhH| tathAhi, idantayA jJAnotpattesta bendriyasya vyApAro nizcIyate, agulyA vyapadizyamAnatvAd arthasya ceti / 25 anyathA hIndriyArthayorekAdijJAnotpattau vyApAramantareNa idantayopalabdhi raGagulyAdinA ca vyapadezo na syAt / athendriyajJAnaM manovijJAnakrameNa For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org guNavaidhaprakaraNam Acharya Shri Kailassagarsuri Gyanmandir 37 savikalpakajJAnotpattau kAraNamiti, idantayopalabdhiraGgulyAdinA vyapadezo nArthajAviti cet, na / etasmin krame pramANAbhAvAt / atha saGkalpAt sadbhAvasiddheranyathA ekAdivyavahAro na syAdityeSA kalpanA kriyate, tadasat vRttivikalpAderbAdhakasya pUrvameva pratiSedhAt / saMkhyAsadbhAvasiddhAvekAdivyavahArasya sAkSAdarthajatvopapatteH / zabdAkAratA* tu savikalpakajJAne na sambhavatyeva, sAkAravAda pratiSedhasya vakSyamANatvAt / kevalantu smRtijanitatvAt savikalpakaM jJAnaM zabdollekhenotpadyate, nirvikalpakantu ullekhazUnyam, saGketasmRteravyApArAt / na ca vAsanAprabhavatvam, vAsanAyAH pUrvameva pratiSedhAt / tathAhi, bodhavyatirekeNAnyA vAsanA na sambhavatItyuktameva avayavasamarthanAvasare / yA tu vaizeSikopagatA smRtyanumeyA vAsanA sA na kAraNamekAdivyavahAre, tasyAH parokSakAraNatayA smRtivilakSaNatvAt / tathAhi ekAdijJAnam aparokSam indriyavyApAreNa idantayotpadyate, na ca smRteretadrUpa [tva ] mastIti na vAsanAprabhavam / tathA itthambhUtavAsanAprabhavatve'pi paramparayArthavyavasthApakatvam, arthAnubhavapUrvakatvAd vAsanAyAH / yA tu ekatvAdizabdebhyo vikalpAd 15 vAsanA sApi arthaM vyavasthApayatyeva, zabdasyAnubhavapUrvakatvenAbhyupagamAt, 'dRSTe dRSTavAditvam' ityanena / yattu utpattivikalpanAd ekatvAderasatvamityuktam, tadasat, uttarakAlaM tadutpattyabhyupagamAt / atha kiM tat svabhAvAd viparItAd vetyuktam, tatra yadi tatsvAbhAvyaM tadutpAdanasAmarthyaM vivakSitam, tadiSyata eva / arthakatvAdyAzrayatvaM tannAsti, utpatteH pUrvaM tadabhAvAt / siddhe ca saMkhyAsadbhAve pramANatastasyAH kAryaM dravye kRtakatvAd avazyamutpattikAraNaM vAcyam / tatra ca ekatvadvitvAdyAzrayasya tajjanakatve tadabhAvaH syAt, dRSTA cotpattiH, tasmAt dravyamitarakArakopacitam teSAM kAraNamiti utpatti vikalpAnupapattiH / For Private And Personal Use Only yaccedam, upalabdhilakSaNaprAptasyAnupalabdherdvitvAderasatvamiti, tanna, asiddhatvAt / tathA ca yadIyayA apekSAbuddhyA sampAditaM dvitvAdi tasyaivopa 5 10 20 25 Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM labdhilakSaNaprAptam, na puruSAntarasya, tasyaiva tadupalambhAt / yatropalambhastatraiva rUpidravye samavAyikAraNatvamiSTaM na tadabhAve'pIti / tasmAnna sakalapuruSApekSayA tadupalabdhilakSaNaprAptamityasiddho hetuH / yaccedama, ekatvAderna dravyavyatirekeNAstitvaM samAnendriyagrAhyatvAditi / 5 tatra pratijJAvAkye padayoAghAtaH, yathA idaJca nAsti ceti / na caikatvAdeH pakSIkaraNaM yuktam, aprasiddhatvAt / prasiddhaJca pakSIkriyamANaM dRSTaM zabdAdi, na ca parasyaikatvAdi prasiddhamiti / atha paravyAptyA parasyAniSTApAdanaM prasaGgasAdhanamiti cet, tatra yadi pramANapUrvikA paraprasiddhistayaiva bAdhyamAnatvAdanutthAnaM viparItAnumAnasya / 10 athApramANapUvikA, tahi pramANaM vinA prameyasyApraptiddhereka tvAdInAM pkssiikrnnmyuktm| tathA samAnendriyagrAhyatvAditi / yenendriyeNa dravyamupalabhyate tenaiva saMkhyApIti sAdhanasya ruupaadibhedairnaikaantiktvm| tathAhi, yenaivendriyeNa zukla rUpasya grahaNaMtenaivapItAdeH, na ca tasya tasmAda bhedo'sattvaM veti / na ca parasya dravyaM prasiddha15 miti kathaM tasmAdabheda: sAdhyate ? atha rUpameva dravyam ? na tarhi samAnendriyagrAhyatvam rUpasyakendriyagrAhyatvAt, saMkhyAyAstu dvIndriyaparicchedyatvAditi / atha rUpAdisamudAyo dravyam, tathApi samAnendriyagrAhyatvamasiddham, rUpAdeH pratiniyatendriyagrAhyatvAt / na ca rUpAdInAM pratiniyatendriya grAhyatvAd bhedaH, zuklAdibhedAnAmekatAprasaGgAt / kiM tarhi ? pratibhAsabhedAt, 20 sa cehApyastyeva / tathA Tekatra dravyapratibhAso'nyatra caikatvAdipratibhAsa iti / atha saMkhyAdravyayoH pratyakSeNa bhedaprasiddharekatAsAdhanaM pratyakSeNa bAdhyamAnatvAt kAlAtyayApadiSTaM bhavatIti / __ yaccedam, utpannasya dvitvAdergrahaNAnupapatterasattvam, tadasat, indriyavyApAreNAsya dvitvAderaparokSasya dRSTatvAt / na ca manasAnadhiSThitasyendriyasya 25 paricchedakatvaM yugapajjJAnotpattiprasaGgAt / atazcakSurmanasAdhiSThIyate / na sambandhasteSAm, aNuparimANasambandhitayA na yugapadadhiSThAyakaM mana iti dvitvAderagrahaNameva syAt / asti ca grahaNamatazcakSureva manasAdhiSThIyate / For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaidhaprakaraNam nanvevamapyanekapadArthasambandhAd yugapadanekajJAnotpAdakaM syAt ? na / karaNasyaikapratyayanirvRttau sAmarthyAt / tathA hya ekaM karaNamekasmin kAle'nekAM kriyAM na karotIti, tasmAd yugapat prakAzanameva ghaTAdInAM na grahaNAnItyuktapUrvam / 39 yaccedam, ekAdivyavahAro guNAntarAt svabhAvAd vetyuktam, tatraikatvasAmAnyavazAditi brUmaH / tathAhi dravye guNasambandhAd ekAdivyavahAro guNe 5 ca sAmAnyasambandhAd sAmAnye'pi guNasambandhAt / na ca grahaNaparamparA, vizeSaNajJAnasya niyamena jJAnapUrvakatvAnabhyupagamAt / atha saMyuktasamavetasamavAyAd ekatvasAmAnye jJAnamutpadyate, vizeSaNatvAdityuktam / anekaguNaviSayasya vizeSyajJAnasyaivAsaMvedanAt / na / dvitvasyotpattyanyathAnupapattyA tatsadbhAvasiddheH / tathAhi yadi kAraNaguNapUrvaprakrameNa rUpAdivadutpadyate 10 dvitvaM prathamAkSasannipAtavelAyAmeva grahaNaM syAt, cirotpannatvAt, gaNanAvaiyarthyaJca / na caitat / tasmAdanekaguNaviSayasya jJAnasyAtmavartino'pi dvitvotpattau kAraNatvaM nizcIyate, tadvinAzAcca vinAzaH / anyathA hi samavAyyasamavAyikAraNayovinAzAd vinAzAbhyupagame tayoranekakAlamavasthAnAt sthAyitvameva syAt kvacinnityatvaJca / tayoravinAzAdanyasya ca virodhi - 15 guNasyAsambhavAt / tasmAnnimittakAraNAdeva vinAzaH kalpyate / na caivaM ghaTAdernimittakAraNavinAzAd vinAzaprasaGgaH, adarzanAt / atra tu samavAyyasamavAyikAraNayoravasthAne'pi dvitvAdevinAzasya dRSTatvAd apekSAbuddhivinAzAd vinAzaH kalpyate / anyathA hi rUpAdivadavasthAne prathamAkSasannipAtakAla eva grahaNaM syAdityuktam / athAvasthitasyApi dvitvAdervyaJjakA - 20 bhAvAt [ anupalambha: ], upalambhastu idAnImutpannasyApi ghaTata ityapekSAbuddhyAderjanakatvameva nyAyyam / tasmAd dvitvAdivyavahArottarakAlaM tadabhAvasya saMvedanAt tadutpattau kAraNAntarasyAsambhave sati apekSAbuddhivinAzasya kAraNatvamuktam / For Private And Personal Use Only atha pUrvaM dvitvasAmAnyajJAnamanantaraM guNajJAnaM dravyajJAnaJceti kalpanAyAM 25 kiM pramANam ? vizeSaNatvamiti cet, na / vizeSaNe'pi vizeSaNAntarakalpanAyAmanavasthAprasaGgAt / tathAhi 'dve dravye' iti dravyajJAnotpattau guNasya vizeSaNa Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10 40 20 www.kobatirth.org tvAd yuktamAdau tajjJAnaM guNasya ca vizeSaNatvAnna tatsAmAnyajJAnaM yuktam / abhyupagame vA, tasyApyanyad vizeSaNamityanavasthA syAt ? na / niyamAnabhyupagamAt / tathAhi, vizeSaNe'vazyaM vizeSaNAntarakalpaneti niyamaH pratiSidhyate'navasthAbhayAt / na punarvizeSaNe vizeSaNameva nAstIti / vivakSitaJcetad 5 bhASyakartuH, dravyavizeSaNasyApi guNasya sAmAnyavizeSaNAbhidhAnAditi / 25 vyomavatyAM Acharya Shri Kailassagarsuri Gyanmandir tadevaM dvitvasyotpattivinAzakAraNe prajJApite sati etena tritvAdyutpattirvyAkhyAtA* ityatidezaM karoti / yathA hi dvitvamekatvAbhyAmanekabuddhiviSayasahitAbhyAmArabhyate tathA tritvAderapyekatvebhyo'nekabuddhiviSayasahitebhyo15 niSpattiriti / atha saMskArAd dravyabuddhevinAza ityatra kiM pramANam ? kAryasyAkasmikasyAnupalabdheH, dravyajJAnavinAzasya pratyakSeNa saMvedanAt saMskArasya kAraNatvaM nizcIyate / tasya ca smRtyA sadbhAvasiddhiriti vakSyAmaH / tritvAdyutpattivinAzaprakAraH etena tritvAdyutpattirapi vyAkhyAtA / ekatvebhyo'neka viSaya buddhisahitebhyo tritvAdiniSpattirapekSA buddhivinAzAd vinAza iti / (1) utpanne ca tritvAdau tatsAmAnyajJAnam, tato'pekSAbuddhevinazyattA, sAmAnyatajjJAnatatsambandhebhyo guNabuddherutpadyamAnatetyekaH kAlaH / (2) tatastritvAdiguNabuddherutpAdaH, guNatajjJAnatatsambandhebhyo dravyabuddherutpadyamAnatA, apekSAbuddhevinAzaH, sAmAnyajJAnasya vinazyattA, guNasya vinazyattetyeSAmekaH kAlaH / (3) tato dravyajJAnasyotpAda:, saMskArasyotpadyamAnatA, guNajJAnasya vinazyattA, sAmAnyajJAnasya vinAza:, apekSAbuddhivinAzAcca guNasyApi nAza ityekaH kAlaH / ( 4 ) tataH saMskArAd dravyajJAnasyApItyatidezArthaH / Adipadena tu zatasaMkhyAderavarodhastatra ca dvitvotpattyatidezo na sambhavRtyeva / tathAhi, dravyazatasya yugapadindriyeNa sambandhAbhAvAt tadgataikaguNA For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 41 nAmagrahaNe'pekSAkAraNAbhAvAt kathaM zatasaMkhyotpattiriti / na cendriyeNaikatvasAmAnyasya ekasmin dravye saMyuktasamavetasamavAyalakSaNasya sambandhasyotpattestasyaikatAyA dravyAntaraguNeSvapi sadbhAvAt tadAkRSTAnAmekaikaguNAnAM yugapadgrahaNAcchatasaMkhyotpattiriti vAcyam / sarvatra tathAbhAvena zatasaMkhyAdhutpattiprasaGgAt / tathAhi, indriyasyaikatvasAmAnyena saMyuktasamavetasamavAyalakSaNasya 5 sambandhasyAvizeSAt tadupagrahAdekaikaguNAnAM grahaNAbhyupagame sarvasmin dravye zatasaMkhyAdhutpattiH syAt / na caitat / tasmAdapekSAkAraNAbhAvAdanutpattiriti / na cApekSAbuddhi vinaivotpattiH, gaNanAvaiyarthyaprasaGgAdityuktanyAyAt / tadetat sarvamasat, saMkhyAvyavahArasya vAstavatvAt / zatasaMkhyAdisadbhAvasiddhau tasyAH kRtakatvAd avazyamutpattikAraNaM vAcyamiti anyasyAsambhavAd 10 vilakSaNaivApekSAbuddhiH kalpyata iti / (1) tathA caikasmin ekaguNe jJAnotpattau satyAM saMskArasyotpAde dvitIyakaguNajJAnasyotpadyamAnatA, pUrvajJAnasya vinazyattetyekaH kAla: / (2) tato dvitIyakaguNajJAnasyotpAdaH, pUrvaguNasmaraNasyotpadyamAnatA, prAktanasaMskArasahakAriNA ca jJAnena saMskArasyotpadyamAnatA, prAktanajJAnasya 15 vinAza ityekaH kAlaH / (3) tataH smaraNasyotpAdaH, saMskArasyotpAdaH, dvitIyaguNajJAnasya vinazyattA, smaraNAnubhavau cApekSAbuddhiH, tato dvitvasyotpadyamAnatetyekaH kAlaH / (4) tato dvitvasyotpAdAt tajjJAnasyotpadyamAnatA, dvitIyaikaguNajJAnasyApi vinAza ityekaH kAlaH / (5) tato dvitvaguNajJAnasyotpAdaH, dravyajJAnasyotpadyamAnatA, smaraNasya vinazyattetyekaH kAla: / (6) tato dravyajJAnasyotpAdaH, guNajJAnasya binazyattA, smaraNasya vinAzaH, tadvinAzAd dvitvasya vinazyattA, tRtIyaikaguNajJAnasyotpadyamAnatetyekaH kAlaH / (7) tatastRtIyaikaguNajJAnasyotpAdaH, dravyajJAnasya vinazyattA, dvitva- 25 guNajJAnasya vinAzaH, pUrvekaguNadvitaye smaraNasyotpadyamAnatA, pUrvasaMskAra 20 For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 vyomavatyAM sacivena ekaguNajJAnena saMskArAntarasyotpadyamAnatA, dvitvaguNasya vinAza ityekaH kAlaH / (8) tataH smaraNasyotpAdaH, saMskArasyotpAdaH, ekaguNajJAnasya vinazyattA, smaraNAnubhavau cApekSAbuddhiH, tatasvitvaguNasyotpadyamAnatA, dravya5 jJAnasya vinAza ityekaH kAla: / (9) tatastritvaguNasyotpAdaH, tajjJAnasyotpadyamAnatA, ekaguNajJAnasya vinAza ityeka: kaal:| (10) tatastritvaguNajJAnasyotpAdaH, dravyajJAnasyotpadyamAnatA, smaraNasya vinazyattetyekaH kAla: / (11) tato dravyajJAnasyotpAdaH, guNajJAnasya vinazyattA, smaraNasya vinAzaH, tadvinAzAt tritvaguNasya vinazyattA, caturthaMkaguNajJAnasyotpadyamAnatetyekaH kAla: / (12) tatazcaturthaMkagaNajJAnasyotpAdaH, dravyajJAnasya vinazyattA, guNajJAnasya vinAzaH, tritvaguNavinAzaH, saMskArasyotpadyamAnatetyayaM kramazcatu15_STavAdiSvapyUhyastAvad yAvadantyadravyaikaguNe jJAnaM kalpanayA tatsaMskAreNa ca smaraNasyotpadyamAnateti / (13) tataH prAktanAzeSaikaguNaviSayasmaraNasyotpAdaH, antyadravyaikaguNajJAnasya vinazyattA, smaraNAnubhavau cApekSAbuddhiH, tataH zatasaMkhyAyA utpadyamAnatetyekaH kAlaH / (14) tataH zatasaMkhyAyA utpattiH, tajjJAnasyotpadyamAnatA, antyadravyasyaikaguNajJAnasya vinAza ityekaH kAlaH / (15) tato guNajJAnasyotpAdaH, dravyajJAnasyotpadyamAnatA smaraNasya vinazyattetyekaH kAla: / (16) tadanantaram 'etAni zatam' iti dravyajJAnasyotpAdaH, guNa25 jJAnasya vinazyattA, saMskArasyotpadyamAnatA, smaraNasya vinAzaH, tadanantaraM saMskArAd dravyajJAnasyApIti / 20 For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karaNam anye tu ekasmin ekaguNe jJAnaM, tena kriyate saMskAraH, punadvatIyaikaguNe jJAnam, tena prAktanena cAnyaH saMskAra ityeSA kalpanA tAvad yAvadantyaguNe jJAnam, tataH kalpanayA tatsaMskArasyAbhivyaktatvAd azeSaikaguNaviSayastha smaraNasyotpattiH, anubhavasya vinazyattA ityapekSAbuddhiH zatasaMkhyAjaniketi manyante / na cAntarAle dvitvAdyanubhavasyApi saMvedanAdanubhavena bAdheti vAcyam, kAraNAMzasyaiva kIrtanAt / tathAhi eka guNAnubhavajanitaH saMskAra: smRti - dvAreNa zatasaMkhyotpattau kAraNam / na caivaM dvitvAdyanubhava iti tasyAnupanyAso nAsattvAditi / 43 athAstvevamutpattiH zatasaMkhyAyAH, grahaNantu kathamiti cintyate / tathAhi, dravyazatasya yugapadindriyeNa sambandhAbhAvAt tadvartanI zatasaMkhyApyapratyakSeti, kathametAni zatamiti pratyayaH syAt ? athAntyadravyeNendriyasya saMyogAt tatsamavetA ca zatasaMkhyotpanneti saMyuktasamavAyAdupalabhyata eva / tadAkRSTAni ca pUrvopalabdhadravyANIndriyasaMyogAbhAve'pi vizeSaNavizeSyalakSaNenaiva sambandhena 'etAni zatam' ityaparokSajJAnaviSayANi bhavantIti / tarhi sattAvizeSeNAkRSTAnAmAkAzAdInAmapi pratyakSatA syAt ? na, abhiprAyAparijJAnAt / tathAhi 'etAni zatam' ityaparokSajJAnasya dRSTatvAdatra kAraNacintA kriyate / tatra cAnyasambandhasyAnupalabdheH zatasaMkhyAkRSTAni vizeSaNavizeSyabhAveNaiva pratyakSANi / na caivamAkAzAdInyupalabdhapUrvANi na ca teSpaparokSaM vijJAnamastIti naivaM kalpyate / na cAdyadravyasyendriyeNa saMyogAcchatasaMkhyopalabhyate, antyadravye samutpAdAt / tathAhi, gaNanAdvAreNa antyadravyasyaikaguNopalabhbhAd upalabdhaikaguNeSu dravyeSu samaveta zatasaMkhyotpadyate tena pUrveSveveti tatsaMyoge'pyasambhavAd agrahaNam / For Private And Personal Use Only na cAtrAnubhavasahakAriNaH saMskArasya saMskArAntarArambhakatve ghaTAdyanubhavajanita saMskArasyApi anubhavAntarasahakAriNaH saMskArArambhakatvaprasaGgaH, adRSTakAritatvAd vastuvyavasthAyAH / tathAhi zatasaMkhyAdyupabhogaprApakAdRSTa 5 10 15 20 25 Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 vyomavatyA niyamAd atraiva viziSTasaMskArotpattirna ghaTAdau, tatra hi kAryAbhAvAditi / kAryasadbhAvena ca kAraNaparikalpanA kriyata iti / yatrAnyathA asambhavastatraiva niyAmakatvamadRSTasya na punardRSTakAraNapratyAkhyAnamiti / tasmAdadRSTasadbhAve'pi gaNanopalambhAd apekSAbuddheH kAraNatvaM kalpyate / anyathA hi IzvarabuddheradRSTasya 5 ekaguNasahakAritvena zatasaMkhyAdyArambhakatve sarvadravyeSu zatasaMkhyAdyutpattI rUpAdivaccirotpannatvAd gaNanAmantareNaivopalambha: syAt / na cAsti / athAbhivyaJjakAbhAvAdanupalambha iti cenna, [tat sadbhAve pramANAbhAvAdityuktottaratvAt / na cAnyadIyabuddhisampAditAni anyasya pratyakSopalabdhAnIti Izvara10 sampAditAsu asmadAdInAM pratyakSatA na syAt / tasmAduktanyAyenotpattirgrahaNaJcetyalamati vistareNa / kvacidAzrayavinAzAditi / katham ? yadekatvAdhArAvayave karmotpadyate tadevakatvasAmAnyajJAnamutpadyate, karmaNA cAvayavAntarAd vibhAgaH kriyate, apekSAbuddhazcotpattiH / ato yasminneva kAle vibhAgAt saMyogavinA15 zastasminneva kAle dvitvamutpadyate, saMyogavinAzAd dravyavinAzaH sAmAnyabuddhazcotpattiH / tato yasminneva kAle sAmAnyajJAnApekSAbuddhe vinAzastasminneva kAle AzrayavinAzAd dvitvavinAza iti / vinAzamAha na paramapekSAbuddhivinAzAt kvacidAzrayavinAzAditi / * katham ? ityavyutpannapraznaH / tatra dvitvasyAzrayavinAzena vinAzAbhidhAnAt 20 tatsamAnatayA anyatrApi parijJAnaM bhaviSyatIti manyamAno dvitvasyaiva vinAza mAha * yadaikatvAdhArAvayave karmotpadyate * / vibhAgasyotpadayamAnatA, tadaivaikatvasAmAnya jJAnamutpadyate, apekSAbuddherutpadyamAnatA, tato vibhAgasyotpAdaH, dravyArambhakasaMyogasya vinazyattA, apekSAbuddherutpAda:, dvitvasyotpadya mAnatA, ekatvasAmAnyajJAnasya vinazyattA, tadanantaraM saMyogasya vinAzaH, 25 ekatvasAmAnyajJAnasya vinazyattA, dravyasya vinazyattA dravya ? dvitva syotpAdaH, tatsAmAnyajJAnasyotpadyamAnatetyeSAmekaH kAla: / For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org guNaprakaraNaM tataH sAmAnyajJAnasyotpAdaH, apekSAbuddhevinazyattA, dravyasya vinAza:, guNasya vinazyattA, tato dravyavinAzAd guNasya vinAza:, sAmAnyajJAnAccApekSAbuddheriti / na ca apekSA buddhivinAzakAryo guNavinAzaH samakAlatvAditi dravyavinAzasyaiva kAraNatvaM pUrvakAlatvAt / Acharya Shri Kailassagarsuri Gyanmandir yadA tu apekSAbuddhisamakAlamekatvAdhArAvayave karma cintyate tadA ubhayavinAzAdapi guNasya vinAzaH sambhavatIti jJeyam / 45 zobhanametadvidhAnam vadhyaghAtakapakSe / sahAnavasthAnalakSaNe tu virodhe dravyajJAnAnutpattiprasaGgaH / katham ? guNabuddhisamakAlamapekSAbuddhivinAzAd dvitvavinAze tadapekSasya dve dravye iti dravyajJAnasyAnutpattiprasaGga iti / 2 * zobhanametadvidhAnam * ityAdinA parapakSapratiSedhadvAreNa svapakSamupasaMharati / zobhanaM yuktametad dvitvAdyutpattividhAnam / kasmin pakSe ? ityAha * vadhyaghAtakapakSe * yadA hi ekasya jJAnasyotpAdo'nyasya vinazyattA | * itya * sahAnavasthAnalakSaNe tu virodhe dravyajJAnAnutpattiprasaGgaH * zobhanam / tathAhi, sahAnavasthAnalakSaNe virodhe dvitvasAmAnyajJAnasamakAlam 15 apekSA buddhivinAzAt guNabuddhisamakAlaM dvitvavinAze tadapekSasya 'dve dravye' itijJAnasyAnutpattiprasaGgaH tathA nirhetukatA ca vinAzasya / yadaiva dvitvasAmAnyajJAnasyotpAdastadaiva apekSAbuddhevinAza ityekakAlatvAnna sAmAnyajJAnakAryospekSA buddhivinAzaH / na cAnyat kAraNamastIti nirhetukatvaM prasajyeta / na caitat sambhavatItyuktameva / laiGgikavajjJAnamAtrAditi cet, syAnmatam / yathA 'abhUtaM bhUtasya' ityatra liGgAbhAve'pi jJAnamAtrAdanumAnam tathA guNavinAze'pi guNabuddhimAtrAd 'dva e dravye' iti pratyayaH syAditi / atha yadyapi guNabuddhisamakAlamapekSA buddhivinAzAt guNasya vinAza:, tathApi laiGgikajJAnavajjJAnamAtrAd ' dve dravye' itijJAnaM bhaviSyatIti paramata* laiGgikavajjJAnamAtrAditi cet * matamabhipretaM syAt / yathA mAzaGkate For Private And Personal Use Only 5 10 20 25 Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM abhUtamavidyamAnaM liGgaM bhUtasya vidyamAnasya liGgino gamakamityatra sUtre liGgAbhAve'pi jJAnamAtrAdanumAnamiSTam / tathA hi, jJAnena jJAnamanumIyata iti jJAnasya liGgatvAdavazyaM grahaNam, tatastasya vinazyattA, avinAbhAvasambandhasmaraNasyotpadyamAnatA, tadanantaramavinAbhAvasambandhasmaraNasyotpAdaH, liGgabhUtasya jJAnasya vinAzaH, tajjJAnasya vinazyattA, parAmarzajJAnasyotpadyamAnatA, tataH parAmarzajJAnasyotpAdaH, avinAbhAvasambandhasmaraNasya vinazyattA, liGgajJAnasyApi vinAza iti niviSayAt parAmarzajJAnamAtrAdeva jJAtari pratipattirbhavatIti dRSTam / tathA guNavinAze guNajJAnamAtrAd dravyapratyayaH syAditi / 10 anye tu, yathA abhUtamavidyamAnaM varSakarma bhUtasya vidyamAnasya vAyvabhra saMyogasya liGgam, tathA guNavinAze'pi tajjJAnamAtrAd dravyajJAnamiti manyante / na caitad yuktam / tathAhi na avidyamAnaM varSakarma vidyamAnasya vAyyabhrasaMyogasya sadbhAve linggm| kiM tahi ? varSakarmAnutpAdo vybhicaarii| sace svarUpeNAstyeveti kathamavidyamAnam ? atha bhAvarUpatayA tasyAsattvam, tarhi 15 bhAvasyApyabhAvarUpeNAsattvamiti sarvasyAsattvameva syAt / tasmAd varSakarmAnutpAdo vidyamAna eva liGgamityudAharaNAntarameva nyAyyam / / navizeSyajJAnatvAt / na hi vizeSyajJAnaM sArUpyAd vizeSaNasambandhamantareNa bhavitumarhati / tathAha sUtrakAraH 'samavAdhinaH zvaityAcchavaityabuddheH zvete buddhiste kAryakAraNabhUte' iti / pratisamAdhAnamA yaduktaM laiGgikajJAnavat dve dravye itijJAnaM bhaviSyatotyetat * na vizeSyajJAnatvAt * tathAhi, dvitvAnurAgeNotpadyamAnatvAt 'dve dravye' itivizeSyajJAnamato vidyamAnasyaiva guNasyAtra vyApAraH kalpanIyaH / tathAhi, yasmAnna vizeSyajJAnaM * vizeSaNasambandhamantareNa * vizeSaNasambandha vinA * bhavitumarhati * iti tadutpattau vizeSaNatajjJAnatatsambandhAnAM kAraNatvam / anyathA hi sakalakAraNAnAM vizeSyajJAnotpattau (vizeSa ?) vyApArAvizeSeNa niyatasyaiva vizeSaNatvaM na syAt / ato vizeSaNatajjJAnatatsambandhAnAM kAraNatvam / For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNavaidharmyaprakaraNama 47 tathA cAha sUtrakAraH 'samavAyinaH zvaityAcchvaityabuddhaH zvete buddhiste kAryakAraNabhUte' ( vai0 sU0 8 / 18 ) ityanena sUtrakArasyApyayamartho'bhipreta iti darzayati / tathAhi zvetaM dravyam tasya bhAvaH zvaityam, zvetaguNastasmAt / kiM viziSTAt ? samavAyinaH samavAyena sambandhAt / zvaityabaddhariti zvetaguNabuddheH / etasmAt kAraNatrayAt zvetabuddhirvizeSyajJAnaM 'zvetaM dravyam' 5 utpadyate / te punarvizeSaNavizeSyabuddhI kAryakAraNabhUte kAryakAraNasvabhAve iti / na tu laiGgika jJAnamabhedenotpadyata iti / tasmAd viSamo'yamupanyAsaH / na ca laiGgikaM jJAnaM liGgAnuraktamiti liGgAbhAve'pyutpadyata ityAha * na tu leGgikaM jJAnamabhedena * linggaanuraagnnotpdyte| * tasmAd viSamo'yamupanyAsa: * iti / yo'yaM laiGgikajJAnavad dve dravye' iti bhaviSyatItyupanyAsaH 10 sa viSama: samo na bhavatIti / tathA hi, vizeSyajJAne vizeSaNAnurAga iti, laiGgike tu anurAgAbhAva iti vaiSamyam / yad vA viSamo'yamupanyAsaH, upanyasyate sAdhyasAdhanayorasmin vyAptirityupanyAsaH / laiGgikavaditi dRSTAntaH / sa ca viSamaH, liGgAnurAgazUnyatayA tasya avizeSyajJAnatvAditi / anye tu te vizeSaNatajjJAne kAryasya vizeSyajJAnasya kAraNabhUte / tasmAd guNaM vinA na dravyajJAnamiti manyante / te ca vizeSaNavizeSyabuddhI kAryakAraNabhUte / na punaH sarvaM vijJAnaM tathAbhUtam, pramANAbhAvAt / etena saGkalanAjJAnaM nirastam, vizeSaNavizeSyajJAnavyatirekeNa jJAnAntare 20 pramANAbhAvAdityalam / na / AzatpattaH, yathA zabdavAkAzamiti / atra trINi jJAnAnyAzUlpadyante tathA dvitvAdijJAnotpattAvityadoSaH / nanu dvitvotpatteH prAk jJAnadvayam, ekatvasAmAnyajJAnamapekSAjJAnaJca; utpanne tu dvitve tatsAmAnyajJAnam, guNajJAnam, dravyajJAnaJceti jJAnapaJcakaM 25 yadi krameNotpadyate sa kasmAnnopalabhyate ? anupalambhAnnAstIti paraH, tanni For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 vyomavatyAM SedhArthamAha *na AzUtpatteH* iti / yaduktaM kramasyAsattvamityetanna, AzubhAvitvena vidyamAnasyApi kramasyAsaMvedanAt / atha AzUtpatteH kramasyAgrahaNaM kasminnupalabdhamityAha bhyathA zabdavadAkAzamiti ityatra zabdajJAnamAkAzajJAnaM zabdAkAzasambandhajJAnaJceti 5 trINi jJAnAnyAzUtpadyante iti kramasyAgrahaNam, tathA dvitvAdijJAnotpattau AzubhAvitvenaiva kramAgrahaNamityadoSaH / na ca jJAnAnAM sahAnavasthAnalakSaNa eva virodhe jJAnAnAmAzubhAvitvenotpatteH, avinaSTe hi guNe dravyajJAnaM bhaviSyatIti pratisamAdhAnametaditi vAcyam, zIghraM kAraNasadbhAvena kAryasyApi tathAbhAvAt / avazyaM guNabuddhi10 samakAlaM guNavinAze tadAyattasya dravyajJAnasyAnutpattiriti dUSaNasyApyAvRtteH / yadi jJAnayoH sahAvirodhenAvasthAnaM nAstIti sahAnavasthAnaM vivakSitamavivAda eva / vadhyaghAtakapakSe'pi samAno doSa iti cet, syAnmatam / nanu vadhyaghAtakapakSe'pi tarhi dravyajJAnAnutpattiprasaGgaH / katham ? dvitvasAmAnya15 buddhisamakAlaM saMskArAdapekSAbuddhivinAzAditi / n| samUhajJAnasya saMskArahetutvAt / samUhajJAnameva saMskArakAraNaM naalocnjnyaanmitydossH| athedAnIM sahAnavasthAnalakSaNavirodhAd vadhyaghAtakapakSe'pi samAnaM dUSaNamiti paramatamAzaGkamAna idamAha *vadhyaghAtakapakSe'pi samAno doSa iti cet, 2 syAnmatam abhipretamiti saGgrahavAkyam / asya tu vivaraNaM *vadhyaghAtaka pakSe'pi tahi dravyajJAnAnutpattiprasaGgaH iti / tathAhi, yadi guNabuddhisamakAlaM guNavinAze dravyajJAnAnutpattistahi vadhyaghAtakapakSe'pi tasyAnutpattireva katham ? sAmAnyabuddhisamakAlaM saMskArAdapekSAbuddhivinAzAditi / / ___yathA hi, apekSAbuddhidvitvaM janayati evaM saMskAramapIti / tatastasyA 25 vinazyattA, dvitvasAmAnyajJAnasyotpadyamAnatA, tato dvitvasAmAnyajJAna syotpAdaH, guNajJAnasyotpadyamAnatA, apekSAbuddhevinAzaH, guNasya vinazyattA, For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAkajotpattiprakaraNam 49 10 tato guNajJAnasyotpAdaH, apekSAbuddhivinAzAd guNasya vinAza iti tadapekSatvAd dravyajJAnasyAnutpattireva / na / samUhajJAnasya saMskArahetutvAd iti pratisamAdhAnam / tathAhi, yaduktam, apekSAbuddheH saMskArAd vinAza iti, tanna / samUhajJAnasya paTavabhyAsAdarapratyayasya saMskArahetutvAditi / saGagrahoktevivaraNamAha * samUhajJAnameva saMskArakAraNam, na Alocana- 5 jJAnam * apekSAjJAnamiti / tasmAdadoSaH / kimatra pramANamiti cet, smaraNAnutpattirdravyajJAnotpattizca / tathAhi, yatra smaraNaM tatraiva saMskArakalpanA kriyate, na cAtra tadastIti / abhyupagame dravyajJAnameva na syAt / tad dRSTam / atastadanyathAnupapattyA apekSAbuddheH saMskArAjanakatvaM nizcIyate, prakArAntarAbhAvAt / jJAnayogapadyaprasaGga iti cet, sthAnamatam / nanu jJAnAnAM vadhyaghAtakavirodhe jJAnayogapadyaprasaGgaH iti,n| avinazyatoravasthAnapratiSedhAt / jJAnAyogapadhavacanena jJAnayoryugapadutpattiravinazyatozca yugapadavasthAnaM pratiSidhyate / na hi vadhyaghAtakavirodhe jJAnayoryugapadutpattiravinazyatozca yugavadavasthAnamastIti / ___athedAnIM vadhyaghAtakapakSe'pi parAzayamAzaGkate *jJAnayogapadyaprasaGga iti cet syAnmatam iti / saGgrahoktevivaraNam *nanu jJAnAnAM vadhyaghAtakavirodhe jJAnayogapadyaprasaGga iti / tathA ca yadi jJAnAnAM vadhyaghAtakalakSaNo virodhastadA ekasyAvasthAne dvitIyasyotpAdAjjJAnayogapA prasajyata ityaniSTApAdanam / 20 tannAniSTam / avinazyatoravasthAnapratiSedhAt / tathAhi, "jJAnAyogapadyavacanena prayatnAyaugapadyAcca pratizarIramekaM manaH' (vai0 sU0 3 / 2 / 3) iti sUtreNa yugapadutpattiH, avinazyatozca jJAnayoH parasparAvirodhenAvasthAnaM pratiSidhyate / vadhyaghAtakavirodhe tu ubhayamapi nAstItyAha *na hi vadhyaghAtakavirodhe jJAnayoryugapadutpattiravinazyatozca yugapadavasthAnamastIti / adUSaNametat / 15 For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 vyomavatyAM parimANavaidharmyam parimANaM mAnavyavahArakAraNam / taccaturvidham, aNumahaddIrgha hrasvaJceti / tatra mahad dvividhaM nityamanityaJca / nityamAkAzakAladigAtmasu paramamahattvam / anityaM jyaNukAdAveva / tathA ca aNvapi dvividhaM nityamanityaJca / nityaM paramANumanaHsu / tattu pArimANDalyam / anityaM vyaNuka ev| idAnImuddezakrameNAvasaraprAptasya parimANasya lakSaNaparIkSArtha *parimANaM mAnavyavahArakAraNam ityAdi prakaraNam / vyavahRtirvyavahAro jJAnam, vyava hriyate'neneti vyavahAro'bhidhAnam tayorhetuH parimANamityukte'tiprasaGgastadarthaM 10 mAnapadam / tathApi mAnavyavahArahetutvamAkAzAtmanovidyata iti vizeSa Natve satIti vizeSaNam / tathApi parimANatvasAmAnyena vyabhicAraparihArArtha dravyavizeSaNatve satIti vizeSaNamabhyUhyam / tathA hi, parimANam, itarasmAd bhiyate, dravyavizeSaNatve sati mAnavyavahArakAraNatvAt, yastu itarasmAda parimANAnna bhidyate na cAsAvevam, yathA rUpAdiriti / vyavahAro vA 15 sAdhyaH / tathA AvartyamAnamidameva vAkyamanekArthamiti parIkSAparatvena sambaddhyate / tathAhi, mAnavyavahAro vizeSyajJAnatvAd vizeSaNamapekSate daNDyAdijJAnavat / na ca rUpAdInAmanyatamastadvizeSaNaM tadvyavahAravilakSaNa tvAditi vilakSaNenaiva nimittena bhavitavyam / na cedaM kalpanAjJAnaM vAsanA20 prabhavam, tasyAH pUrvameva pratiSedhAt / * taccaturvidham * iti vibhAgaH / kena rUpeNetyAha aNumahaddIcaM hrasvaJceti / nanu cAyuktaM cAturvidhyaM caturasrAdibhedasyApi sambhavAt, tanna, mahatvasyaiva avayavaracanAvizeSopalambhasahakAriNaH caturasrAdivyavahArasampA25 dakatvAt / tathAhi, avayavaracanAvizeSopalambhe sati caturasraM tryastraM pari maNDalamiti vyavahAraH, tadabhAve ca neti na parimANAntarasiddhiH / For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org guNavaidharmyaprakaraNam nanvevaM dIrghatvahrasvatvavyavahAro'pyavayavasaMyogavizeSopalambhAdeva bhaviSyatItyalaM dIrghatvahrasvatvaparikalpanayA ? na tadanupalabdhAvapi dIrghatvopalabdheH / tathAhi, mandamandaprakAze satyantareNApyavayavaracanopalambhaM sthANvAda dIrghapratibhAso dRSTaH / na caivaM caturasrapratibhAsa ityanvayavyatirekAbhyAmityUhyam / Acharya Shri Kailassagarsuri Gyanmandir 3 For Private And Personal Use Only 51 tatra mahattvANutvayorapyavAntarabhedAt SaDvidhamapi parimANamityAha * * mahad dvividhaM nityamanityaJca iti / * nityamAkAzakAladigAtmasu * vartate / Fa tacca *paramamahattvam* na tasmAdUrdhvaM mahattvamastIti / *anityaM tryaNukAdAveva* iti / tryaNukamAdau yasya tattathoktam, tat tasminneva tatra hi utpattikAraNasadbhAvAt / * * tathA na paraM mahad aNvapi dvividhaM nityamanityaJcaH / keSvityAha [ * paramANumanaH su* ] paramANavazca manazcetiparamANumanAMsi teSu vartate / * pArimANDalyam iti tasya nAma / tathA hi parimaNDalAni paramANumanAMsi teSAM bhAvaH pArimANDalyam, tat parimANameva / tattu nityam, utpattivinAzakAraNAnupalabdheH / tathAhi, paramANUnAM kAraNAsambhavAnna tatparimANakAraNam 15 anekatvasaMkhyA pracayo vAstIti / etAvattu kAraNaM parimANasya / na ca nityatvAdaNUnAM vinAza: sambhavatIti tatparimANasya nityatvameva / * anityaM 5 10 dvyaNuka eva ityAzrayAntaravyudAsaH / 20 kuvalayAmalaka bilva viSu mahatsvapi tatprakarSa bhAvAbhAvamapekSya bhAkto'NutvavyavahAraH / dIrghatvahrasvatve ca utpAdyamahadaNutvaikArthasamavete / samidikSuvaMzAdiSvaJjasA dIrgheSvapi tatprakarSabhAvAbhAvamapekSya bhAkto hrasvatvavyavahAraH / nanu cAyuktametad, anyatrApyaNuvyavahAropalabdheH, na, tatra mukhyAsambhavena upacArAbhyupagabhAt ityAha * kuvalayAmalakabilvAdiSu mahatvapa tatprakarSabhAvAbhAvamapekSya : parimANAtizayaH / kuvalayAdyapekSayA tasmAd vA prakarSaH, tasya bhAvo vidyamAnatA bilvAdau tadabhAvamapekSyAmalake'NuvyavahAraH / tathA tatprakarSaH kuvalayApekSayA parimANAtizayaH, tasya bhAvo vidyamAnatA 25 Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM Amalake, tadabhAvamapekSya kuvalaye'NuvyavahAraH / yatra hi vAstavamaNutvaM tatra parimANAtizayasyAbhAvo draSTavyaH / tasyAnyatrApyupalambhAd upacAraH pravartata eva / yad vA mukhyAsadbhAve kiM pramANamityAha * bhAkto'NuvyavahAraH / 5 yathA hi mANavake siMhavyavahAro mukhyApekSaH, tadvadayamaNuvyavahAro'pyupacari tatvAnmukhyapUrva ityaNutvasiddhiH / tathA ca kuvalayAdiSu aNuvyavahAro mukhyapUrvako bhAktavyavahAratvAt, mANavake siMhavyavahAravat / yathA ca mahattvANutvayonityAnityabhedo naivaM dIrghatvahrasvatvayoH, AzrayAntarAnupapatteH / kva vA tayorvRttirityAzaGkAyAmAha [ "dIrghatvahrasvatve 10 ca* ] dIrghatvaJca hrasvatvaJceti dIrghatvahrasvatve / te tu * utpAdyamahadaNutvai kArthasamavete* utpAdye ca te mahadaNutve ca utpAdyamahadaNutve; tAbhyAM sahaikasminnarthe smvete| tathAhi, tryaNukAdAvutpAdyaM mahattvaM tatraiva dIrghatvam / dvayaNuke cANutvaM tatraiva hrasvatvamiti / paramANUnAM parimaNDalatvAnna hrasvatvam, AkAzAdeApakatvAcca na dIrghatvam, tadviparIteSu tadvyavahAradarzanAt / atha dvayaNukeSveva [ kathaM ] hrasvatvamityuktamanyatrApi tadvyavahAropalabdheH ? tanna, bAdhakasadbhAvena anyatropacArAbhyupagamAdityAha *samidikSuvaMzAdiSvaJjasA dIrdheSvapi tatprakarSabhAvAbhAvamapekSya bhAkto hrasvatvavyavahAraHiti / tathAhi, samidAdiSu dIrghatvotpattau kAraNasadbhAvAdaJjasA mukhyayA vRttyA dIrghatvam / dIrghaSvapi hrasvatvavyavahAro dRSTa iti mukhyAsambhavAt upacAraH 20 kalpyate / tatra ca tatprakarSabhAvAbhAvo nimittam / tasya vaMzAdeH prakarSaH samidAdyapekSayA dIrghatvAtizayaH, tasya bhAvo vidyamAnatA vaMzAdau, tadabhAvamapekSya ikSau hrasvatvavyavahAraH / samidhamapekSya ikSau dIrghatvAtizayaH, tatra tadabhAvamapekSya samidhi hrasvavyavahAraH / yadvA mukhyahrasvatvasya sadbhAve kiM pramANam ? upacarito hrasva25 vyavahAraH / tathAhi, samidAdiSu hrasvavyavahAraH, mukhyapUrvakaH, bhAktavyavahAra tvAt, mANavake siMhavyavahAravaditi / For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam parimANotpattiprakAraH anityaM caturvidyamapi saMkhyAparimANapracayayoni / evaM cAturvidhyamuktvotpattikAraNamAha *anityaM caturvidhamapi saMkhyAparimANapracayayoni* iti| saMkhyA ca parimANaJca pracayazceti saMkhyAparimANapracayAH, te yoniH kAraNamasyeti / saMkhyAparimANapracayaiH samasta- 5 vyastairjanyata iti vAkyArthaH / tathA ca sUtram "kAraNabahutvAt kAraNamahattvAt pracayavizeSAcca mahaditi" ( vai0 sU0 7 / 1 / 9 ) / anityagrahaNam nityavyudAsArtham / caturvidhamiti nyUnatAvyavacchedaH / tatrezvarabuddhimapekSyotpannA paramANudvayaNukeSu bahutvasaMkhyA terArabdhe vyaNukAdilakSaNe kAryadravye rUpAdyutpattisamakAlaM mahattvaM dIrghatvaJca 10 kroti| sUtrArthaprakramasya vivakSitvAd uddeza [ kramA ] tikrameNa mahattvotpattau kAraNamAha tatrezvarabuddhimapekSyotpannA paramANudvayaNukeSu bahutvasaMkhyA tairArabdhe tryaNukAdilakSaNe kAryadravye rUpAdyutpattisamakAlaM mahattvaM dIrghatvaJca karoti * / tathA cezvarabuddhinityA sakalArthaviSayA ceti ekaikaguNAlambanA- 15 styeva / tAmapekSyakaikaguNaiH paramANudvayaNukeSu tritvamArabhyate / paramANudvayaNukeSviti dvayaNukavyavacchedArtham / paramANubhyAmeva dvayaNukamArabhyate, na dvayaNukAbhyAm, vyArambhaprasaGgAdityuktam / ataH paramANudvayaNukArabdhe kAryadravya iti / tairArabdhaM rUpAdyapi bhavatIti tanniSedhArtha dravyagrahaNam / dravyapadaJca dravyatve'pi varttata ityabhivyaktivivakSayA tadapyArabdhamiti kAryagrahaNam / vyaNu- 20 kAdilakSaNa iti / tryaNukaJca tadAdilakSaNaM kAraNakAryasvarUpaJceti / yad vA sarvamahaddavyANAmAdau lakSyata ityAdilakSaNam, tasminnutpanne rUpAdyutpattisamakAlaM dvayaNukeSu vartamAnaM tritvaM mahattvaM dIrghatvaJca karotIti / / ___tathAhi, kAryavastuno'samavAyikAraNapUrvakatvaM dRSTamiti tryaNukasya samavAyikAraNatvAd anyenAsamavAyikAraNena bhavitavyam / dvayaNukeSu ca 25 mahattvasyAbhAvAnna kAraNaguNapUrvakatvam / athANuparimANAdeva tryaNuke mahattvam, kAraNaparimANAt kAryapariNAmasyAtizayopalabdheH / tathA ca paTApekSayA For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM sUkSmAstantavastadapekSayA tadaMzava iti dRSTam / evaM dvayaNukApekSayA atizayaparimANasambandhi tryaNukaM bhaviSyatIti / tadasat / yacchabdavAcyaM kAraNaparimANaM tacchabdavAcyaM kArye'pIti tryaNuke dvayaNukaparimANameva syAt / yathA mahacchabdavAcyAt tantugaNAd utpadyamAnaH paTastacchabdavAcya iti / evamaNuparimANAdaNuparimANameva syAt / paramANuparimANAcca dvayaNuke'pi parimANamiti kalpanAyAmaNutvasyAsambhave kathaM tasmAnmahattvamiti / na cANutvasyAsambhave paramANuriti yuktam / tathA cANoratizayenANuH paramANuriti vyapadizyate / anyathA hi vizeSaNamanarthakameva syAd vyavacchedyAbhAvAt / mahattvaJcApekSyANuvyavahAraH, 10 na ca paramANuriti / na ca mahattvam aNuparimANasya kAraNatvAbhyupagame / tasmAdaNvabhAve paramANuvyavahArocchedaprasaGgAt na paramANuparimANaM kAraNam / itazca paramANuparimANasyANutvotpattAvaNutvasya mahattvAtpattAvasamavAyikAraNatvamayuktam / atyantasamAnajAtIyasyAsamavAyikAraNatvopalabdhaH / tathA cAtyantaM samAnajAtIyamasamavAyikAraNaM yathA zuklatamAd rUpAcchuklatamameva rUpam / atyantavijAtIyaJca yathA saMyogAcchabda iti / na caivamaNuparimANaM mahattvotpattau, paramANuparimANazcANutvotpattAviti / tasyApi parimANatvAnnAtyantaM vijAtIyatvam / paramANutvaJcANutvasyaiva vizeSo'NutvaJca mahattvAjjAtyantarameveti nAtyantasamAnajAtIyatvam / na cAtra pracayaH sambhavati, rUpAdInAM svakArye sAmarthyAvadhAraNAt / ataH saMkhyevAsamavAyikAraNamiti klpyte| prtyaasttimNhtii| tathA ca mahattvaM dIrghatvaJca tryaNuke vartate tryaNakazca dvayaNukeSu, tritvamapi teSveveti kAryakAraNaikArthasamavAyalakSaNA pratyAsattiriti / nanvevamIzvarabuddhenityatvAd dvayaNukAnAJca kAlAntaramavasthAnAd 52 avasthAyitvameva, saMkhyAyA nityadravyasamavetAyAzca nityatvamiti / naiSa doSaH / saMkhyAyAH kAryatvAdavazyaM vinAzitvamiti / nirhetukavinAzapratiSedhenAsyA vinAzahetorabhAvAt sthitihetvadRSTAbhAvAd vinAzaH kalpyate / For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam yadvA Izvarazabdo yogIzvare vartata iti tadbuddheranityatvAt tadvinAzo ghaTata eva saMkhyAyA: / 55 tathAhi, dvyaNuke kriyotpannA, yadaiva vibhAgamArabhate, saMyogasya vinazyattA, tadaivaikatvasAmAnye jJAnamutpadyate, apekSAbuddherutpadyamAnatA, tataH saMyogasya vinAzaH, uttarasaMyogasyotpadyamAnatA, apekSAbuddherutpAdaH, tritvasyotpadyamAnatA, tato dvyaNukasya dvayaNukAbhyAM saMyogasyotpAdaH, tryaNukasyotpadyamAnatA, vibhAgakarmaNovinazyattA, tritvasyotpAdaH, tatsAmAnyajJAnasyotpadyamAnatA, tatastryaNukasyotpAdaH, vibhAgakarmaNovinAzaH, tritvasAmAnyajJAnasyotpAda:, mahattva dIrghatvayorutpadyamAnatA, apekSAbuddhevinazyattA, tritvaguNabuddherutpadyamAnatA, tato mahattvadIrghatvayorutpAda:, apekSAbuddhevinAzaH, tritvaguNasya vinazyattA, 10 tritvaguNabuddherutpAdaH, dravyajJAnasyotpadyamAnatA, tato dravyajJAnasamakAlaM tritvasyApi vinAza iti / dvibahubhirmahaddhicArabdhe kAryadravye kAraNa mahattvAnyeva mahattvamArabhante na bahutvam, samAna saMkhyaizcArabdhe'tizayadarzanAt / 5 * mahattvAnmahatvamutpadyata ityAha dvibahubhirmahadbhizcArabdhe kAryadravye 15 kAraNamahattvAnyeva mahattvamArabhante iti / dve ca bahavazca tairdvibahubhiH / kiM viziSTa : ? mahadbhiH | Arabdhe kAryadravye kAraNagatAni mahattvAnyeva mahattvamArabhante na bahutvam / katham ? samAnasaMkhyaiH kAraNairArabdhe kArye'tizayadarzanAt / For Private And Personal Use Only 20 tathAhi, sthUlaizcaturbhirArabdhaM kAryamekam, anyaizca sUkSmaizcatubhireva / yattu sthUlairArabdhaM tadatizayena mahat sampadyata iti mahattvasyaiva kAraNatvam, saMkhyAyAzcobhayatra sAdhAraNatvAt kAraNatve parimANasyAvizeSaH syAt / yatra ca dvayorArambhakatvaM tatra bahutvAsambhavena mahattvasyaiva kAraNatvamiti / anye tu saMkhyAyAH parimANavadanvayavyatirekAbhyAmanyatra sAmarthyAvadhAraNAd ihApi kAraNatvamiti manyante / yaccedaM samAna saMkhyairArabdhe'pi ekatrA- 25 tizayadarzanaM [na] tat saMkhyAyAH kAraNatvapratiSedhaparam, parimANasyApi akA Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 vyomavatyAM raNatvaprasaGgAt / tathA hi, yathA samAnasaMkhyairArabdhamapekSya tatra parimANAtizayastathA sthUlatamaiH samAnasaMkhyairArabdhamapekSya [tatparimANairasamAnasaMkhyarArabdhe] tatparimANasyAnatizayopalabdheH parimANasyApyakAraNatvaM syAt / tathA adhikaparimANApekSayAnatizayasadbhAve'pi etat cet kAraNam anvayavyati5 rekAbhyAM sAmarthyAvagateriSyate, tatsadbhAve tasya bhAvastadabhAve cAbhAva itye tat saMkhyAyAmapi samAnam / yadi cAtra mahattvotpattAvakAraNaM saMkhyA, tarhi sthUlaistribhirArabdhamekam anyat catubhirityubhayatrApi kAraNaparimANasyAvizeSAt kAryaparimANasyAvizeSaH syAt / na caitat / caturbhirAbdhe pari mANAtizayadarzanAt / ataH saMkhyApi kAraNamiti / tathA samAnasaMkhyaH 10 samAnaparimANaizcArabdhe mahattvamubhAbhyAM sampadyata iti yuktam, anyatrobhayoH sAmarthyAvadhAraNAd, iha prtyaasnntvaacceti| tathA ca tritantukAdi parimANaM tritantukAdau vartate / tritantukAdau ca tantuSu tatparimANaJca tatsaMkhyA ca teSveveti kAryakAraNaikArthasamavAyalakSaNA prtyaasttiriti| kathaM tahIdaM vAkyam "kAraNamahattvAnyeva mahattvamArabhante na bahutvamiti ? 15 avadhAraNapratiSedhArtham / tathAhi, yaduktaM samAnasaMkhyairArabdhe'tizaya darzanAt kAraNamahattvAnyeva mahattvamArabhanta iti, etnn| bahutvasyApyuktanyAyena kAraNatvAt / yad vA samAnasaMkhyairAbdhe'tizaya[T]darzanAditi mahattvasya kAraNatvopadarzana metat, nAvadhAraNamiti / 20 pracayazca tUlapiNDayorvartamAnaH piNDArambhakAvayavaprazithila saMyogApekSaH, itaretarapiNDAvayavasaMyogApekSo vA dvitUlake mahattvamArabhate na bahutvamahattvAni, samAnasaMkhyApalaparimANarArabdhe'tizayadarzanAt / pracayasya kAraNatvamAha * pracayazca tulapiNDayorvatamAnaH piNDArambhakAvayava prazithilasaMyogApekSaH, itaretarapiNDAvayavasaMyogApekSo vA dvitUlake 25 mahattvamArabhate * iti / tUlapiNDazca tUlapiNDazca tUlapiNDau, tayorvartamAnaH saMyogaH pracayaH / kiviziSTa: ? piNDArambhakaprazithilasaMyogApekSa iti / piNDArambhakAraca For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 57 guNavaidharmyaprakaraNam prazithilasaMyogAzca tAnapekSata iti tadapekSaH / itaretarapiNDAvayavasaMyogApekSazceti / vA samuccaye, na tU vikalpe, apekSAkAraNatvenAbhyupagatayorubhayorapyatra sadbhAvAt / itarasya piNDasyetarapiNDAvayavaiH saMyogastathA itarasyetarAvayavairiti / itaretarapiNDayorvA ye'vayavAsteSAM saMyogAstAnapekSata iti tadapekSaH / sa ca dvAbhyAM tUlakAbhyAmArabdhe'pi tUlake mahattvamArabhata iti| 5 tritUlakAdAvapyetat samAnam / pratyAsattistu mahatI dvitUlakaparimANe dvitUlake vartate, dvitUlake tu tUlapiNDayo: saMyogo'pi / tatraiva bahutvamahattvayoH sadbhAve'pi kAraNatvapratiSedha ityAha * na bahutvamahattvAni * dvitUlakAdau mahattvamArabhante / kutaH ? * samAnasaMkhyApalaparimANarArabdhe'tizayadarzanAt / tathAhi, tribhistUlapiNDai: paJcapalaiH prazithilAvayavasaMyogairArabdhamekam, 13 anyacca tadviparItaiH / tatra yat prazithilAvayavasaMyogairArabdhaM tatra parimANAtizayo dRSTa iti pracayasyaiva kAraNatvam, na saMkhyApalaparimANAnAm, tatkAraNatve cobhayatrAvizeSaH syAt / / atha palasya sarvatra parimANAkAraNatvAt prasaktyabhAve na yuktaH pratiSedhaH / tathAhi, pASANAdau palAtizayasadbhAve'pi parimANasyAtizayAbhAvaH / 15 tulapiNDAdau ca tadabhAve'pi atizayopalabdherna palasya gurutvavizeSatvAt kAraNatvam / kimarthastatra pratiSedhaH ? vyAmohapratiSedhArthaH / tathA ca pare vyAmohAd yadyavaMvidhasyApi palasya kAraNatvaM pratipadyaraMstadapi nAsti, samAnapalairArabdhe'tizayAdarzanAt / / anye tu asyaiva doSasya parihArArthaM palazabdasya samAnazabdaparyAyatAM 20 bruvate / samAnasaMkhyApalaparimANairiti samAnasaMkhyaiH samAnaparimANairityarthaH / nanu cAyuktamavadhAraNaM pracayasyaiva kAraNatvamiti, bahutvamahattvayorapyanyatra sAmarthyAvadhAraNe satIha pratyAsannatvAt / na ca samAnasaMkhyApalaparimANerArabdhe'pi ekatrAtizayadarzanaM bahutvamahattvayo: kAraNatvapratiSedhe hetuH, anyApekSayAnatizayasadbhAve pracayasyApyakAraNatvaprasaGgAt / tathAhi, samAnasaMkhyA- 25 palaparimANaiH prazithilAvayavasaMyogaizcaturbhirArabdhamekam anyacca tathAvidhai For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 vyomavatyAM stribhiriti / catubhirArabdhe'tizayadarzanAt saMkhyApi kAraNam / tathA sthUlaizcatubhiH prazithilAvayavasaMyogairArabdhamekam anyacca sthUlatamaistathAvidhairevetyatra kAraNaparimANAtizayena kAryaparimANasyAtizayopalabdhaH parimANasyApi kAraNatvam / yatra tu samAnasaMkhyAparimANaiH prazithilAvayavasaMyogArabdhaimahattvamArabhyate tatrAvizeSeNa tritayasyApi kAraNatvam, anyatra sAmarthyAvadhAraNe satIha pratyAsannatvAt / vAkyasya tu vyAkhyAnaM pUrvavat / dvitvasaMkhyA cANvorvartamAnA dvayaNuke'NutvamArabhate / aNatvotpattau kAraNamAha * dvitvasaMkhyA cANvorvartamAnA dvayaNuke'NutvamArabhate * iti / dvayaNukANuparimANaM kAryam / tasya hi samavAyikAraNaM 10 dvayanakamityanyenAsamavAyikAraNena bhavitavyam / paramANuparimANasya cArambhakatvapratiSedhe'nyasya cAsambhavAd dvitvasaMkhyavANvorvartamAnA kAryakAraNaikArthasamavAyena dvayaNukANuparimANotpattAvasamavAyikAraNamiti / aNuzabdazca sAmAnyazabdatvAt paramANAvapi vartata eva, aNutve sati parama iti vizeSaNAt / vinAzastu dvitvasaMkhyAyAH pUrvavadvyAkhyeyaH / mahattvavat vyaNukAdo kAraNabahutva mahatvasamAnajAtIyapratyebhyo dIrghatvasyotpattiH / aNutvavad vyaNuke dvitvasaMkhyAto lsvtvsyotpttiH| dIrghatvotpattau kAraNamAha *mahattvavat vyaNukAdau kAraNabahutvamahattvasamAnajAtIyapracayebhyo dIrghatvasyotpattiH iti / yathA hi mahattvaM kAraNa20 bahutva [mahattva samAnajAtIyapracayebhyo bhavati evaM dIrghatvamapIti / tryaNuke kAraNabahutvAdeva dIrghatvam, dvitantuke kAraNadIrghatvAdeveti / tritantukAdau bahutvadIrghatvapracayairdIrghatvamArabhyate ityatidezArthaH / tathA * aNutvavadvayaNuke dvitvasaMkhyAto hrasvatvasyotpattiH iti / yathA kAraNAntarAsambhavAd dvitvasaMkhyA aNutvasyotpattAvasamavAyikAraNam evaM hrasvatvasyApIti / __atha vyaNukAdiSu vartamAnayomahattvadIrghatvayoH parasparataH ko vizeSaH, vyaNukeSu cANutvahrasvatvayoriti ? tatrAsti mahattvadIrghatvayoH 15 25 For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam parasparato vizeSaH, mahatsu dIrghamAnIyatA, dorjeSu ca mahadAnIyatAmiti viziSTabyavahAradarzanAditi / aNutvahrasvatvayostu parasparato vizeSastazinAM pratyakSa iti / etaccaturvidhamapi parimANamutpAdyamAzrayavinAzAdeva vinazyatIti / atha samAnajAtIyakAraNajanyatvAt * tryaNukAdiSu vartamAnayormahattva- 5 dIrghatvayoH parasparataH ko vizeSaH, dvayaNuke pu] cANutvahrasvatvayoH * iti / yataH kAraNabhedAt bhidyante padArthA mahattvadIrghatvAdau tadabhAva iti / tnn| [pratibhA] sabhedena mahattvadIrghatvayorbhedasadbhAve sati tajjanakayoH kAraNasAmagrayorbhedopapatteH / / tathAhi. kAryabhedena sAmagrIbhedo jJAyate / sa cehAstyeva pratibhAsa- 10 bhedAdityAha * tatrAsti mahattvadIrghatvayoH parasparato vizeSaH / kutaH ? * mahatsu dIrghamAnIyatAM dIrdheSu ca maha[diti ? dAnIyatAmiti viziSTa vyavahAradarzanAt / anyathA hi mahattva[] vizeSAt tato dIrghatvenAtizayyAnayanaM dIrghaSu ca mahattveneti na syAt / dRSTaJcaitat / tasmAd dIrghatvaM mahattvAd bhedena pratipanna mahattvaJca dIrghatvAditi pratibhAsabhedAd rUpAdInAmiva bhedH| 15 samAnakA raNajanyatvaJca samavAyyasamavAyinimittApekSayA / (vi?)pAkajaivyabhicaratIti nAbhede hetuH / sAmagrayapekSayA tu samAnakAraNatvamasiddham, kAryabhedena tadbhedopapatteH / * aNutvahrasvatvayostu(vyavahAra?)parasparato vizeSastadarzinAm * iti / yoginAM pratyakSasteSAmatIndriyArthadarzitvAt / hrasvatvasadbhAvastu bhAktavyavahAreNa pUrva vyavasthApita iti vidyamAnatvAd yoginAma- 20 vazyamitarapadArthavyAvRttatayA grahaNamityalam / * etaccaturvidhamapi parimANamutpAdyamAzrayavinAzAdeva vinazyatIti * / kAraNAntarapratiSedhArthamavadhAraNam / utpAdyagrahaNantu nityaparimANavyavacchedArthamiti / pRthaktvavaidhaya'm pRthaktvamapoddhAravyavahArakAraNam / tatpunarekadravyamanekadravyaJca / tasya tu nityAnityatvaniSpattayaH saMkhyayA vyAkhyAtAH / 25 For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 vyomavatyA etAvAMstu vizeSaH, ekatvAdivadekapRthaktvAdiSvaparasAmAnyAbhAvaH saMkhyayA tu viziSyate, tadviziSTavyavahAradarzanAditi / idAnImuddezakrameNAvasaraprAptasya pRthaktvasya lakSaNaparIkSArtha - pRthaktvamapoddhAravyavahArakAraNam" ityAdiprakaraNam / vyavahRtirvyavahAro jJAnam, 5 vyavahriyate'neneti vyavahAro'bhidhAnaM tayorhetuH pRthaktvamityukte'tiprasaGgasta darthamapoddhAragrahaNam / apoddharaNamapoddhAraH pRthakkaraNam / tathApyapoddhAravyavahArahetutvamAkAzAtmanorna vyAvRttamiti vizeSaNatve satIti padamUhyam / pRthaktvatvasAmAnyavyavacchedArthaJca dravya padamapI ti / pRthaktvamitarebhyo bhidyate, dravyavizeSaNatve sati apoddhAravyavahArakAraNatvAt, yastvitarebhyo na 10 bhidyate na cAsAvevam, yathA rUpAdiriti / vyavahAro vA sAdhyaH / tathA parIkSAparaJca vAkyam / apoddhAravyavahAro hi viziSTavyavahAraH / sa ca narte vizeSaNAd bhavatIti rUpAdivyavahAravilakSaNatvAd vilakSaNenaiva nimittena bhavitavyam, tathA rUpAunupalabdhau pRthagiti vyavahAradarzanAcca / na cedam asmAtpRthagiti vyavahAro vizeSasambandhAd bhaviSyatIti 15 vAcyam, anityeSu nityavizeSANAmabhAvAt / athAnityeSvasAdhAraNadharmasambandhaH pRthagiti vyavahAre nimittam ? tanna, tadviziSTatAnupalabdheH / na hi pRthagiti vyavahAre dravyarUpAdikarmasAmAnyAtmikA asAdhAraNadharmaviziSTatA pratibhAti / yaccAbhihitaM tebhyo'rthAntaraM vizeSaNaM na pRthaktvam / athetaretarAbhAvastahi nimittam / tathAhi, 'idamidaM na bhavati', 'idamasmAd vyAvRttam, 20 pRthaga, arthAntaram, vilakSaNam, iti pratyayAH sarvatra tannimittA eveti ? na, padArthAntarAvadhi vinA ekatvAdisaMkhyAviziSTasya pRthagiti vyavahArasya tato'rthAntaratvAt / tathAhi, itaretarAbhAvaviziSTo vyavahAraH padArthAntarAvadhitvena pravartate na caikatvAdisaMkhyAnuraktaH / tadvilakSaNazcAyamityarthAntara nimittH| anye tu itaretarAbhAvasya pratiSedhArtha x x x x x x x nAnApratyayajanakamiti / na / anityadravyeSu nityasya guNasyAnupalabdherAzrayavinAzena tadvinAze 25 For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam wr sarvatrAnupalabdhireva syAt / anityatAyAntvazeSadravyAzritasyotpattikAraNAbhAvaH, teSAM krameNotpAdAt / na cAnyatra samavetamupajAtamanyatra samavaitIti adarzanAt / ekasya ca nityasyAnekavRttau (dravyatva ?)sAmAnyarUpatA syAt / na ca dravyaM dravyamiti pratyayavat pRthak pRthagiti padArthAntarAvadhi vinA pratyayo dRSTaH / sAvadhikastu pratyayo guNAdiSvapItaretarAbhAvanimitto na saamaanynibndhnH| 5 tadvilaNazcAyamityuktam / / atha pRthaktvapratyayA vibhinnasvabhAvAH saMkhyayA viziSyanta iti / atha pUrvaM dvitvAderutpAdo'pekSAbuddhivinAzena vinAzopapatterna dvipRthaktvAdikAle'vasthAnam, dvipRthaktvAdezca pUrvamutpAde dravyajJAnasamakAlaM vinAzAt dvitvotpattisamakAle nAvasthAnam, ato vizeSyajJAnotpattau vyApArAnupapatte- 10 dvitvAderna vizeSaNatvamiti / athaikasminneva kAle vibhinnapuruSayorapekSAbuddhidvAreNa ubhayorutpattisambhavAd yuktaM dvitvAdevizeSaNatvamiti cenna / puruSAntarabuddhisampAditasya dvitvAdeH puruSAntareNAgrahaNAt / gRhItaJca vizeSaNamiti, naiSa doSaH, smaryamANasyopalakSaNatvAbhyupagamAt / tathAhi, dvipRthaktvotpAdikAyAH svakAraNAt apekSAbuddharutpattiH, dvitvasmaraNasyotpadyamAnatA, dvipRthaktvasyotpadyamAnatA, tato dvitvasmaraNasyotpAdaH, dvipRthaktvasyotpAdaH, apekSAbuddhevinazyattA, dvipRthaktvaguNabuddherutpadyamAnatetyekaH kAla: / tato dvitvasmaraNasya dvipRthaktvajJAnajanakatvameveti manyamAnA guNA- 20 diSvapi "etasmAdayaM vyAvRtto vilakSaNaH' ityAdivyavahAraH pRthaktvanimittaH, sa ca nirguNatvAd guNAdInAmupacAra iti mnynte| na ca pRthagiti jJAnaM niviSayaM vAsanAprabhavam, tasyAH pUrvameva pratiSedhAt / lakSaNena lakSyamANasyaikAnekatvopalabdhau saMzaye sati tannirAsArthaM vibhAgamAha tatpunarekadravyamanekadravyaJca - iti / ekameva dravyamAzrayo'syetyeka- 25 dravyam / anekameva ca dravyamAzrayo'syAvinazyada[vastha]dravyasyetyanekadravyam / 15 For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 www.kobatirth.org 25 62 vyomavatyAM vyAkhyAtAH * * tasya tu dvividhasyApi nityAnityatvaniSpattayaH saMkhyayA ityatidezaH / tathAhi ekapRthaktvaM nityeSvaniSpadyamAnatvAnnityam / kAryeSu ca kAraNaguNapUrvakamAzrayavinAzAdAzu vinazyatItyatidezArthaH / dvipRthaktvA - derdvitvAdivadapekSAbuddhita utpattirvinAzastu tadvinAzAt / vinAzAcca / zatapRthaktvAdyutpattistu zatasaMkhyotpattinyAyenetyatidezaH / kvacidAzraya Acharya Shri Kailassagarsuri Gyanmandir nanvevaM tarhi zatasaMkhyAto na vizeSaH syAdityAzaGkayAha * etAvAMstu vizeSaH, ekatvAdivadekapRthaktvAdiSvaparasAmAnyAbhAvaH * iti / yathA hi, saMkhyAtvavyatirekeNAparamekatvAdisAmAnyamasti naivam ekapRthaktvAdIti / athAnugatajJAnAdayuktametat na, anyathA tadupapatteH / tathAhi dravya - 10 guNakarmanimittamabAdhyamAnamanugataM jJAnaM sAmAnyasattAM darzayati / pRthaktve ca ekatvAdisaMkhyAvazAdanugatajJAnaM ghaTata ityAha saMkhyayA tu viziSyate tadviziSTavyavahAradarzanAt / idamekaM pRthak, dve pRthak, trINi * 1 kuta: ? pRthagityAdi / athAroSadravyeSvekamevAstu pRthaktvaM saMkhyAvad vizeSaNajJAnatvAd vizeSaNa15 mapekSate / na ca rUpAdInAmanyatamaM nimittaM tadvyavahAravilakSaNatvAditi nimittAntareNa bhavitavyamiti / [ itaH prabhRti pRthaktvaprakaraNAntaH pAThaH saMyogaprakaraNe Adarzapustake AsIt kintu dvipRthaktvotpAdaka prakriyAnirUpakatvAdayaM granthastatrAsaGgato dRzyate'to'tra nivezito'pi sthAnabhraSTatvAt pAThabhraSTatvAcca saGgatirnaiva 20 dRzyate / sa ca vidbhiH svayaM yojanIya: / ] tatkriyayA guNabuddherutpAdo, dravyabuddherutpadyamAnatA, dvitvasmaraNasya vinazyattA, apekSAbuddhevinAzaH, dvipRthaktvaguNasya vinazyattA, tato dve pRthagiti dravyabuddherutpAdaH, guNabuddhevinazyattA, dvitvasmaraNasya vinAza:, apekSAbuddhivinAzAt guNasya vinAza:, saMskArasyotpadyamAnatA, tataH saMskArAd dravyabuddhevinAza iti / yad vA dvitvotpAdikAyA apekSAbuddherutpAdaH, dvitvasyotpadyamAnatA, dvipRthaktvotpAdikAyAzcApekSA buddherutpadyamAnatA, tatodvitvasmaraNasyotpAdaH For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam tabaddharutpadyamAnatA, dvipRthaktvotpAdikAyAzcApekSAbuddharutpAdaH, dvipRthaktvasyotpadyamAnatA, dvitvopAdikAyA apekSAbuddhevinazyattA, tato dvipRthaktvasyotpAdaH, dvitvaguNabuddherutpAdaH, dvitvaguNAttajjJAnAt tadekArthasamavAyAcca dvipRthaktvaguNabaddharutpadyamAnatA, apekSAbuddhevinAzaH, dvitvasya vinazyattA, dvipRthaktvotpAdikAyAzcApekSAbuddhavinazyattetyekaH kAlaH / ___tato dvipRthaktvaguNabuddherutpAdaH, dravyabuddharutpadyamAnatA, dvitvaguNasya vinAzaH, tabuddhevinazyattA, dvipRthaktvotpAdikAyAzcApekSAbuddhavinAzaH, dvipRthaktvaguNasya vinazyattetyekaH kAlaH / tato dve pRthagiti dravyabuddharutpAdaH, guNabuddhavinazyattA, dvipRthaktvaguNasya vinAzaH, dvitvaguNabuddhazca vinAzaH, saMskArasyotpadyamAnatA, tataH 10 saMskArAd dravyabuddhavinAza iti / atra tu vidyamAnasya dvitvaguNasya svAnubhavasahakAriNo dvipRthaktvaguNajJAnotpattI vyApAra iti vizeSaH / anye tvekaikaguNAlambanakA buddhirutpadyate, dvitvadvipRthaktvayorutpadyamAnateti manyante / tato dvitvadvipRthaktvayorutpAdaH, dvitvaguNajJAnasyotpadyamAnatA, tato dvitvaguNajJAnasyotpAdaH, dvipRktvajJAnasyotpadyamAnatA, apekSAbuddha - 15 vinazyattA, tato dvipRthaktvaguNajJAnasyotpAdaH, dravyajJAnasyotpadyamAnatA, dvitvaguNajJAnasya vinazyattA, apekSAbuddhavinAzaH, dvitvadvipRthaktvayovinazyattA, tato dravyajJAnasyotpAdaH, dvipRthaktvaguNajJAnazya vinAzaH, dvitvadvipRthaktvayovinAzaH, saMskArasyotpadyamAnatA, tataH saMskArAd dravyabuddhavinAza ityatra tu vidyamAnasya dvitvaguNasya dve pRthagiti dravyajJAnasyotpattAvapi vyApAra iti 20 vizeSaH / atha samavetAnAmeva guNakarmasAmAnyAnAM vizeSaNatopalabdheH kathaM dvipRthaktvAdAvavarttamAnaM dvitvAdi vizeSaNamiti cet, bAdhakopapatterupacAreNetyukta padArthasaGkare / tathA ca sUtraM 'guNakarmasu guNakarmAbhAvAt guNakarmApekSaM na vidyate ( vai0 sU0 ) iti, guNakarmasu samavetAnAM guNakarmaNAmabhAvAt 25 tadapekSaM mukhyajJAnaM nAstIti / For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM saMyogavaidhaya'm saMyogaH saMyuktapratyayanimittam / sa ca dravyaguNakarmahetuH, drabyArambha nirapekSastathA bhavatIti, sApekSebhyo nirapekSebhyazceti vacanAt / guNakArabhbhe tu sApekSaH, saMyuktasamavAyAdagnevaizeSikamiti vacanAt / idAnImuddezavataH saMyogasya lakSaNaparIkSArthaM *saMyogaH saMyuktapratyayanimittam ityAdi prakaraNam / pratItiH pratyayo jJAnam, pratIyate'neneti pratyayo'bhidhAnam, tayonimittaM sarve'pi padArthA iti saMyuktagrahaNam / tathApi saMyuktapratyayanimittatvamAkAzAtmanovidyata iti vizeSaNatve satIti kAryam / ataH saMyoga itarebhyo midyate, vizeSaNatve sati saMyuktapratyayanimittatvAt, 10 yastvitarasmAdasaMyogAnna bhidyate na cAsAvevam, yathA rupAdiriti / parIkSAparatvenApi sambadhyate saMyoga: saMyuktapratyayanimittamiti vAkyam / atha viziSTotpAdAd dravyameva saMyuktavyavahAranimittam / tathAhi, vizleSakSaNAt saMzleSakSaNotpAde saMyuktavyavahAro dRSTo nAnyatheti / tadasat, viziSTatAyA vyatirekAnabhyupagame tasyA dravyarUpatayA sarvatrAvizeSAt 15 dravyamAne saMyuktapratyayaH syAt / vyatireke tu yena satA rUpAdivilakSaNena saMyukta iti vyavahAraH sa eva saMyoga iti na kiJcida' bAdhyate, saMzleSasyAtra saMyogarUpatvAditi / nacAyaM vyavahAro vAsanAnimittastasyAH pUrvameva pratiSedhAt / arthakriyAmAha sa ca dravyaguNakarmahetuH * iti / [saMyoga] sadbhAve pramANaJcedamiti / na hi tantusaMyogAdRte paTasyopattiH, bherIdaNDasaMyogaJca vinA 20 zabdasya, hastatomarAdisaMyogAbhAve ca tomarakarmaNa iti dRSTaJca ato saMyogo'bhyupagantavyaH / kathaM punadravyArambhakatvamasyetyAha * dravyArambhe nirapekSaH* iti / yadyapi samavAyyAdikAraNamapekSate tathApyanapekSaH pazcAdbhAvikAraNAnapekSaNAt / yathA ca vyAkhyAtametat tathA bhavati nAnyatheti / kuto jJAtamiti cet ? * sApe25 kSebhyo nirapekSebhyazceti* ( vai0 sa0 ) vacanAt / asya ca sUtrasyAyamarthaH / pUrvamantyatantusaMyogotpatteH sApekSAstantavaH paTaM nArabhante / tajjAtIyAnAntu For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNavaidhayaMprakaraNam paTAntare sAmarthyAvadhAraNAdantyatantusaMyogasampAdanAyopAdIyante / tadutpattau cAnapekSAstadanantaramevArabhanta iti dravyArambhe nirapekSaH saMyogaH / ata evAntyasaMyogavyatirekeNa nAnyA zaktiH, tasyAzcaramasahakArirUpatvAdityuktaM pRthivyadhikAre / na ca pUrvasya viraladezakSaNasya vinivRttAvaviraladezakSaNasya viziSTasyo- 5 tpAde paTavyavahArAdalaM saMyogakalpanayeti vAcyam, kSaNabhaGgasya pratiSedhAt / avayavavyatiriktasya cAvayavino vyavasthApanAditi / * guNakArambhe tu sApekSaH * pazcAdbhAvinimittApekSatvAditi / kathaM jJAyata ityAha * 'saMyuktasamavAyAdagnevaizeSikam' (vai0 sU0) iti vacanAt * asyArthaH, saMyuktaH pArthivena paramANunAgnistatra samavAyAdagne: sambandhinaM 10 vaizeSikaguNamuSNasparzamapekSamANaH pArthivaparamANvagnisaMyoga: pAkajAnArabhate / agneH sambandhinamuSNasparzamapekSamANo vaizeSikaM rUpAdikamArabhate / nanUSNasparzasya cirotpAdAna pazcAdbhAvitvamasti, pUrvotpatrakArakApekSitvaM dravyArambhe saMyogasyeSyata evetyavizeSaH sthAt ? na, zyAmAdinivRttiviziSTasya pazcAdbhAvAt / tathA hastAtmasaMyogaH pazcAbhAvinaM prayatnama- 15 pekSamANo haste karmArabhate / nanvevamapi Atmamana:saMyogasya buddhayAdhutpattau na pazcAdbhAvinimittamasti, zarIrasambandha iti cet, na, tasya pazcAdbhAvAnupapatteH / yadyapi saMhArAvasthAyAmAtmamanaHsambandhasadbhAve'pi na jJAnam, zarIrasambandhe tu bhavati / tathApi zukrazoNitasambandhasamakAlaM manaHsambandhAbhyupagamAdavazyaM 20 prAktanasaMyogasya nivRttiriti na tadapekSayA zarIrasambandhazcaramabhAvI / pariniSpaNNe'pi ca zarIre manasaH kriyAdvAreNa sambandhAt tathA zarIrasyApi bhavatIti na tatra pUrvAparabhAve pramANamastIti / na caivamAtmamanaHsambandhasyAnapekSitvameva, sukhaduHkhAdInAM nimittakAraNAnAM taduttarakAle bhAvAt / tathAhi, icchotpattAvAtmamanaHsambandhasya 25 sukhaM smaraNaM vA pazcAdbhAvitvAdapekSAkAraNam, evaM dveSAdyutpattAvapi duHkhAdeH For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM kAraNatvamabhyUhyam / zarIrasambandhasya tu niyamena pazcAdbhAvitvaM niSidhyate, na kAraNatvamiti / evaM karmotpattAvapi saMyogasya na sarvatra caramabhAvinimittiM ? ttatvaM sambhavatIti / tathA zAkhAdAvupari pASANAdisaMyogAd gurutvApekSAdadhogamanam, nadIsrotasi ca dravatvApekSAt tRNodakasaMyogAt tRNAdau 5 gamanaJca gurutvadravatvayoH pazcAdbhAvitvamastIti / nanvevaM tahi 'guNakarmArambhe sApekSaH' ityayuktaM vAkyam ? na, ayogavyavacchedAnabhyupagamAt / tathA ca guNakArambha eva sApekSo na tu sApekSa eva, anapekSitatvasyApyupalabdheH / / atha kathaMlakSaNaH katividhazceti ? aprAptayoH prAptiH saMyogaH / 10 sa ca trividhaH / anyatarakarmajaH, ubhayakarmajaH, saMyogajazca / tatrAnyatara karmajaH kiyAvatA niSkriyasya, yathA sthANoH zyenena, vibhUnAJca mUrtaH / ubhayakarmajo viruddha dikriyayoH sannipAtaH, yathA mallayormeSayorvA / saMyogajastu utpannamAtrasya cirotpannasya vA akriyasya kAraNasaMyogi bhirakAraNaiH kAraNAkAraNasaMyogapUrvakaH kAryAkAryagataH sNyogH| sa 15 caikasmAda dvAbhyAM bahubhyazca bhavati / ekasmAt tAvat tantuvIraNasaMyogAta dvitantukavoraNasaMyogaH dvAbhyAM tantvAkAzasaMyogAbhyAmeko dvitantukAkAzasaMyogaH / bahubhyazca tantuturIsaMyogebhya ekaH paTaturIsaMyogaH / * atha kathaMlakSaNaH katividhazceti * vAkyaM lakSaNasya nirNItatvAda vyartham ? na, lakSaNAntarAbhidhitsayA asyopapatteH / yadyapyupasarjanasya prAk 20 lakSaNamuktam, tathApi svAtantryeNa kathamasya lakSaNamityAzaGkA bhavatyeva / parIkSAparameva tadvAkyamiti anye / yad vA viparyasto'yaM kathaMlakSaNamasyeti, na sambhavatyeva saMyogasya lakSaNamiti manyante / katividhazceti bhedArthaM praznaH / tatra lakSaNamAha * aprAptayoH prAptiH saMyogaH * iti / prAptiH samavAyo'pi bhavatItyaprAptayoriti padam / paryAya25 zabdasya ca lakSaNatva miSTameva / sa ca pratyakSeNa gRhyata iti na saMyogasyA sambhavena lakSaNasyAzrayAsiddhatvamiti / For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaivayaMprakaraNam * sa ca trividhaH iti bhedapratipAdanaM sAmAnyalakSNasyAsambhavitvaparihArArtham / kena rUpeNa traividhyamityAha anyatarakarmaja ubhayakarmajaH saMyogajazca * saMyoga iti / tatrAnyatarasmin karma tasmAjjAto'nyatarakarmajaH / * yathA sthANoH zyenena * iti / *vibhUnAJca mUrteH- ityudaahrnndvymvaantrvishessvivkssyaa| tathAhi, zyenasthANusaMyogaH karmaNA saMyogena 5 ca janyate / vibhUnAntu paramANubhiH saMyogaH karmaNaiveti / saMyogakarmaNozca vyApArAvizeSe'pi karmaNaiva vyapadezaH saMgrahArtham / anyatarakarmajatvamubhayatrApyastItyavabodhaH ?nAya / nanvevaM saMyogajaH karmajazceti vAcyam, tadvizeSatvAdanyeSAmiti / satyam / tathApi karmajasyaitAvAneva bheda iti parisaMkhyArthamanyatarAdigrahaNam, 10 na saMyogasya kAraNatvapratiSedhArthaparam / tathA ca prayatnApekSAcchyenacaraNasaMyogAccaraNakriyAyA utpAdaH, vibhAgasyotpadyamAnatA, zyenAvayavinyasvakAraNAt kriyAyA utpadyamAnatA, tataH zyenacaraNavibhAgasyotpAdaH, saMyogasya vinazyattA, zyenAvayavikarmaNo'pyutpAdaH, vibhAgasyotpadyamAnatA, tataH zyenacaraNasaMyogasya vinAzaH, uttarasaMyogasyotpadyamAnatA, zyenAvayavivibhAga- 15 syotpAdaH, zyenAvayavikarmaNA ca zyenasthANusaMyogo janyate, pratyAsannatve satyubhayoH sAmarthyAvadhAraNAt / ataH zyenasthANvoH samavAyikAraNatvam, zyenakriyAyAstaccaraNasthANusaMyogasya cAsamavAyikAraNatvam / pratyAsattistu zyenacaraNasaMyogasya mahatyapi sambhavatItyanyatarAvarodhe na vizeSaheturastIti vkssyaamH| 20 __ ubhayakarmajo'pyubhayoH karmaNI tAbhyAM jAtaH / *yathA mllyomessyorvaa / atrApyavayavakarmabhyAM vibhAgasamakAlamavayavinaH karmAbhyupagame saMyogairavayavikarmabhyAJca saMyogo janyata iti cintyam / yathA hyavayavakarma avayavAntareNa saMyogaM karoti, evaM tadavayavinApi itarAvayavakarmApi, itarAvayavakarmasaMyogavat tadavayavinApIti, saMyogatritayam / tacca pratyA- 25 sannatve sati sAmarthyAvadhAraNAt kAraNamiti / meSayoH samavAyikAraNatvam / [atraiva dvipRthaktvotpAdakaprakriyApATho mAtRkAyAmAsIt saMyuktapratyaye hi For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 vyomavatyAM vizeSyAvayavAvayavisaMyogasya cAsamavAyikAraNatvam, zeSaM nimittakAraNamiti / kevalobhayakarmajatvaJca paramANudvayasaMyogasya draSTavyam / anye tu ubhayapadasya luptavibhaktikasya pUrvottareNa sambandhAt saMyogakarmajabhedasyApi grahaNaM bhaviSyatyeveti manyante / tathAhi, saMyogakAraNatvenobhayorupalambhAt karmaNaH svazabdenopAdAne anyataraH saMyogo labhyata eva / anyatarazca karma cAnyatarakarmaNI tAbhyAM jAto'nyatarakarmajaH / sa cobhaya ekena karmaNA saGgatya dvitIyena janyate / dvAbhyAJca saMyogaH sadvitIyAbhyAmiti / tathobhayaH kevalakarmajo'pyekena karmaNA janyate dvAbhyAJceti / * saMyogajastu utpannamAtrasya cirotpannasya vA* ityubhayaH / tasya lakSaNa10 mAha *akriyasya* ityAdi / ___ akriyasyetyayaM niyamaH / kaiH sahetyAha *akAraNaiH / kiviziSTaiH ? * kAraNasaMyogibhiH iti / kAraNena saMyogAste yeSAM tAni tathoktAni, taiH kAraNasaMyogibhirakAraNaiH saha akriyasya yaH saMyogaH sa saMyogajo'nyasya kAraNa syAbhAvAt / saMgrahoktevivaraNamAha * kAraNAkAraNasaMyogapUrvakaH kAryAkAryagataH saMyogaH * iti / kAraNamatra samavAyikAraNam, svakAryasya tadapekSayAnyadakAraNam / tayoryaH saMyogastatpUrvakaH kAryAkAryagataH saMyogaH / prakRtasya kAraNasya yat kAryaM tatsaMyuktaJcAnyadakAryaM tayoH saMyogaja iti| tatra cirotpannasyodAharaNaM vibhAgajavibhAgAvasare vakSyamANamityutpannamAtrasya 20 vibhAgadvAreNodAharaNamAha * sa caikasmAt * ityAdi / sa ca saMyogajasaMyogaH, * ekasmAd dvAbhyAM bahubhyazca * / 'ca' zabdAdekasmAd dvau iti vibhAgaH / / * ekasmAttAvat tantuvIraNasaMyogAt dvitantukavoraNasaMyogaH iti / tathA hi, tantorvIraNena saMsRSTasya tantvantareNAbhisambandhe sati dvitantuka mutpadyate / tasya ca rUpAdyutpattisamakAlaM vIraNena saMyogo janyata iti 25 tadutpattAvasamavAyikAraNamanveSaNIyam / na cAtra kriyA sambhavati, ubhayo niSkriyatvAt / rUpAdInAJca svakAryotpattAveva sAmarthyAvadhAraNAt / 15 For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 guNavaidharmyaprakaraNam asamavAyikAraNaJca vinA vastubhUtasya kAryasyotpatti!palabdheti tantuvIraNasaMyoga eva samAnajAtIyatve sati pratyAsannatvAdasamavAyikAraNamiti / pratyAsattistu kAryakArthasamavAyaH kAraNaikArthasamavAyazcetyubhayarUpA na sambhavatyeveti, kAryaikArthasamavAyasyaiva grahaNaM kAraNenAvyavadhAnAditi kecit / mahatI tu yatra kAraNavRttInAmeva kArye guNArambhakatvaM tatraiva grAhyeti / / na caikasyArambhakatve 'guNAzca guNAntaramArabhante' (vaiH sU0 ...) iti sUtravirodhaH / kAraNavRttInAM samAnajAtyArambhakatvameva niyamAt / tathAhi, ye kAraNavRttayaH samAnajAtIyamevArabhante teSAmanekatvasaMkhyAyuktAnAmevArambhakatvamiti niyamaH / tadevaM dvitantukavIraNayoH samavAyikAraNatvam, tantuvIraNasaMyogasyAsamavAyikAraNatvam / zeSaM nimittakAraNamiti / / ___ dvitantukavIraNasaMyogasyotpattiH dvAbhyAM tantvAkAzasaMyogAbhyA [meko dvitantukAkAzasaMyogaH iti / tantorAkAzasambaddhasya tantvantareNAbhisambandha sati dvitantukamutpadyate / tantukriyA ca tantvantareNeva cAkAzadezenApi saMyogaM karoti, pratibandhakAbhAvAt / utpanne tu dvitantuke rUpAdya tpattisamakAlamAkAzenApi saMyogo bhavatyeva / kimatra pramANamiti 15 cet, anumAnam / tathA hi, dvitantukaM svakAraNasaMyoginA saMyujyate, tatsaMyuktakAraNakAryatvAt, vIraNasaMyuktadvitantukavat / AkAzaM vA, svasaMyuktakAraNakAryeNa saMyujyate, tatkAraNasaMyogitvAt, dvitantukasaMyuktavIraNavata / siddhe ca saMyoge tasya kAryatvAdutpattikAraNaM cintyam / tatra dvitantukAkAzayoH samavAyi- 20 kAraNatvamiti anyenAsamavAyikAraNena bhavitavyam / na ca rUpAdyutpattisamakAlaM dvitantuke kriyA sambhavatIti tantvAkAzasaMyogayoH samAnajAttIyatve sati pratyAsannatvAdasamavAyikAraNatvamiti / pratyAsattistUbhayarUpApi sambhavatIti pUrvavad graahyaa| *bahubhyazca tantuturIsaMyogebhya ekaH paTaturIsaMyogaH tantUnAM turyA 25 saha saMyoge sati antyatantusaMyogAnantaraM paTa utpadyate / tasya tatpaTAdyutpattisamakAlaM turyA saha saMyogo gRhyate ityutpattikAraNaM vAcyam / tatra paTaturyoH For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM samavAyikAraNatvamanyasyAsamavAyikAraNasyAnupalabdhestuntuturIsaMyogAnAmasama - vAyikAraNatvam / pratyAsattistu pUrvavad bAcyeti / nanu cAyuktametat, tantUnAM paTotpattAvakAraNatvAt / kAraNAkAraNasaMyogapUrvakazca kAryAkAryagataH saMyogaH saMyogaja iti tantostantvantareNAbhisambandhe sati dvitantakamutpadyate / punastantvantareNAbhisambandhe'nyat kAryam ityanekakAryavyavadhAnena paTotpatteH kathaM tantUnAM paTotpattau kAraNanvam ? na, ArabdhakAryasyaiva sahakAryantaraprAptAvArambhakatve sati ArabhyArambhakavAdaH syAt, tatra ca mUrtAnAM samAnAsamAnadezatvam / tathA hi, tantubhyAmArabdhaM tantvorvarttate / punaranyasahitAbhyAmArabdhaM tayostatra cetyevamuttarotta10 ressvpyuuhym| athAnyasahitAbhyAmArabdhamekasminneva varttata ityekadravyavRttitvaM syAt, 'iha tantuSu paTaH' iti pratyayAbhAvazca / tadvinAze cAvAntarakAryAnapalambhaH, zeSaJca ArabhyArambhakavAde dUSaNaM pRthivyadhikAre jJeyam / tasmAd vyomAdi sambandhAdavayavakriyAdvAreNAvAntarakAryavinAze tantvantarAbhisambandhakAlamava15 sthitasaMyogAstantavaH punaH kAryAntaramArabhanta ityeSa nyAyastAvad yAvadantyatantusaMyogAt paTotpattiriti / na cAvAntarakAryotpattivaiyarthyam, tadantareNAbhipretakAryAnutpatteH / yathA hi, viziSTa sthAnaprApti vAntarasthAnaprApti vinA sampadyata ityakAra Natve'pi tatsadbhAvaH, tadvadavAntarakArya vinAbhipretakArya na sampadyata iti, 20 tasmAt tatsadbhAvo'bhyupagantavyaH / kAraNatvantu niSidhyate tadapAye'pyutpatterityalam / ___ * ekasmAcca dvyorutpttiH| katham ? yadA pArthivApyayoraNvoH saMyoge satyanyena pArthivena pArthivasya anyenApyena cApyasya yugapat saMyogau bhavatastadA tAbhyAM saMyogAbhyAM pAthivApye vyaNuke yugpdaarbhyete| 25 tato yasmin kAle vyaNakayoH kAraNaguNapUrvakrameNa rUpAdyutpattista sminneva kAle itaretarakAraNAkAraNagatAt saMyogAditaretarakAryAkAryagatau For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaivayaMprakaraNam 71 saMyogau yugpdutpdyte| ki kAraNam ? kAraNasaMyoginA hi akAraNena kAryamavazyaM saMyujyata iti nyAyaH / ataH pArthivavyaNukaM kAraNasaMyoginA ApyenANunA sambaddhayate / Apyamapi vyaNukaM kAraNasaMyoginA paarthiveneti| atha dvayaNukayoritaretarakAraNAkAraNasambaddhayoH kathaM parasparataH sambandha iti ? tayorapi saMyogajAbhyAM saMyogAbhyAM sambandha iti / ___ athaikasmAt saMyogAd dvayoH saMyogayorutpattiH kathamityAha * yadA pArthivApyayoraNvoH saMyoge satyanyena pArthivena paramANunA saha pArthivasya, [anyena Apyena cApyasya yugapat saMyogau bhavatastadA * tAbhyAM samAnajAtIyadravyasambandhAt * pArthivApye dvyaNuke yugapadArabhyete / tato dvyaNukotpAdAnantaraM yasminneva kAle kAraNaguNapUrvaprakrameNa dvyaNukayo rUpAdyutpattiH 10 * tasminneva kAle itaretarakAraNAkAraNagatAt saMyogAditaretarakAryAkAryagatau saMyogau yugapadutpadyate * / itaraH paramANuH kAraNaM svakAryasya, itaro'kAraNaM tadapekSayA / evamanyo'pIti / tadgatAt tatsamavetAt saMyogAditaretarakAryAkAryagato, itarat pAdhivaM vyaNukaM kAryaM svakAraNasya, itarazcApyaparamANurakAryaH, tathetaradApyaM vyaNukaM kAryamitaraztra pArthivaparamANurakAryaH, 15 tadgatau saMyogau yugpdutpdyte| tatra ca vyaNukaparamANvoH samavAyikAraNatvamiti anyadasamavAyikAraNaM cintyam / na cAtra kriyA sambhavati, ubhoniSkriyatvAditi paramANvoH saMyogaH pratyAsannatve sati sAmarthyAvadhAraNAt kAraNamiti / atha pArthivadvyaNukasya ApyenANunA saMyogaH, tathA Apyasya 20 pArthiveneti kiM kAraNam, kiM pramANamityAha * kAraNasaMyoginA hi akAraNena kAryamavazyaM saMyujyata iti nyAyaH * pramANam / tathA hi,pArthivavyaNukaM svakAraNasaMyoginA saMyujyate, tatsaMyuktakAraNakAryatvAt, vIraNasaMyuktadvitantukavat / Apyo vA paramANaH svasaMyuktakAraNakAryeNa saMyujyate, tatkAraNasaMyogitvAta, dvitntuksNyuktviirnnvt| evamitaratrApi vAcyam / yata evamataH pArthiva- 25 dvyaNakaM svakAraNasaMyoginA ApyenANunA sambadhyate, Apyamapi vyaNukaM paarthiveneti| For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 vyomavatyAM * atha vyaNukayoritaretarakAraNAkAraNa sambaddhayoH iti / itarasya pArthivadvyaNukasya yat kAraNam taditarasyAkAraNam, evamApyadvyaNukasya kAraNamitarasya paarthivdvynnksyaakaarnnm| tatsambaddhayodaLaNakayo: parasparataH kathaM sambandha ityAha * tayorapi saMyogajAbhyAM saMyogAbhyAM sambandhaH * iti / 5 yau tau kAryAkAryagatau saMyogAvekasmAt saMyogAdutpannau tAbhyAm / vyaNukayoH samavAyikAraNatvam, kAryAkAryasaMyogayozcAsamavAyikAraNatvam / pratyAsasattistu ubhayarUpApi sambhavatIti pUrvavad grAhmA / adRSTAdizca nimittkaarnnmiti| na ca vyaNukasya svakAraNasaMyoginA paramANvantareNa dvyaNukAntareNApi 10 rUpAdyutpattisamakAlamekasmAdeva kAraNAkAraNasaMyogAt saMyogo bhaviSyatIti vAcyam / tasmin kAle dvyaNukasya kAraNasaMyogitvAbhAvAt / kAraNasaMyoginA cApyakAryeNa saMyogaH saMyogaja iti / tasmAdApyadvyaNukasya pArthivena paramANunA saMyogaH pArthivasya cApyeneti pUrvamevAbhidheyam / yena kAraNasaMyogitvAd dvyaNukayorapi saMyogaH saMyogajo bhavatIti / - nAjaH saMyoge'sti, nityaparimaNDalavat pRthaganabhidhAnAt / yathA catuvidha parimANamutpAdyamuktvA Aha nityaM pArimANDalyam' ityevamanyatarakarmajAdisaMyogamutpAdyamuktvA pRthaGa nityaM brUyAn na tvevamanavIta, tasmAnAstyajaH saMyogaH / paramANubhirAkAzAdInAM pradezavRttiranyatara karmajaH sNyogH| vibhUnAntu parasparataH saMyogo nAsti yutasidhya20 bhAvAt / sA punayoranyatarasya vA pRthaggatimattvaM yutAzayasamavAyisvaJceti / idAnIM vibhAgasUtre'jasaMyogAnabhidhAnAnnyUnatvamityAzaya parihArArthamAha nAjaH saMyogo'sti nityaparimaNDalavat pRthaganabhidhAnAt / yathA bhagavAnRSiH sakalArthadarzI * caturvidhaM parimANamutpAdyamuktvA Aha * nityaM 25 pArimANDalyam * paramANuparimANamastIti * evamanyatarakarmajAdisaMyogam * trividham / * utpAdyamuktvA pRthaG nityam * saMyogam / * brUyAt, natvevama For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org karaNam Acharya Shri Kailassagarsuri Gyanmandir 73 bravIt, tasmAnnAstyajaH saMyogaH * / pratijJAtaJca maharSiNA yadbhAvarUpaM tatsarvamabhidhAsyAmIti / 5 nanu cAtra ajaH saMyogo nAstIti pratijJAvAkye padayorvyAghAtaH, yathedaJca nAsti ceti / na / anyathA pratijJAnAt / tathA hi paramANubhirAkAzAdInAM saMyogo nityatvenAbhyupagataH pareNa, tasyAjatvameva niSidhyate, na sadbhAvaH / paramANubhirAkAzAdInAM saMyogo'jo na bhavati, sarvajJena maharSiNA ajAtatvena pRthagapratipAdyamAnatvAt / yacca ajaM tadajatvena pRthagupadiSTaM yathA 'nityaM pArimANDalyam' iti / atha saMyogasyAprAptivirodhitvam, tattu na sambhavatyeva, AkAzAdevibhutvena tatparityAgAnupapatteH / na cAzrayavinAzAd vinAzo'tra, AzrayasyApi 10 nityatvAt / na cAnyad vinAzakAraNamastItyajatvameva / avacanantu vyAmohAdapi sambhavatItyanyathAsiddham / asya pratiSedhArthamAha * paramANubhirAkAzAdInAM pradezavRttiranyatarakarmajaH saMyogaH * iti / kathamAkAzAparityAgena paramANoH saMyogA vibhAgAzca bhavantIti cet ? yathA vRkSAparityAgena devadattasya / tathA hi, mUlapradezAdUrdhvaM pradezamArohataH puruSasya vRkSAparityAgenaiva saMyogA vibhAgAzcopalabhyante, 'mUlapradeze vRkSeNa saMyuktaH, madhyapradeze, agrapradeze ' ceti / na ca pradezasyaiva te saMyogAH, 'vRkSeNa saMyukta:' iti pratyayopalambhAt / pradezenaiva saMyoge 'pradezena saMyukto na vRkSeNa' iti jJAnaM syAt / na caitadasti / 'vRkSeNa saMyukta:' iti jJAnasya sarvasyAmavasthAyAmupalabdheH / For Private And Personal Use Only 15 yadi ca saMyogasya pradezavRttitvAt pradezenaiva saMyogo na vRkSeNeti, tahi 20 te'pi pradezAH svAvayavApekSayA avayavina iti tatpradezAnAM saMyoga:, teSAmapyavayavitvAt pradezAnAmiti tAvad yAvannirdezAH paramANavaH / teSAJca niSpradezatvAt saMyogAbhAvena dvyaNukAdiprakrameNa kAryamiti kSityAderasambhava eva / atha niSpradezatve'pi sati paramANUnAM pradezatvAd iSyata eva saMyogastaha dvyaNukAnAM saMyogAbhAve na tryaNukamiti dUSaNaM tadavasthameva / na ca paramANuSu 25 vartamAnaH saMyogo dvyaNukAdisamavetaM dravyamArabhate, vyadhikaraNasyArambhakatve 10 Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 vyomavatyAM 'tiprasaGgAt / tasmAt saMyogasya pradezavRttitvamAzrayAvyApakatvamityavayavenAvayavinA ca saMyogo dhaTata eva / na ca prAktanasya mUlapradeze vRkSeNa saMyogasyAvasthAne satyuttarasaMyogena zakyaM bhavitumiti tadvinAzako vibhAgo'pi siddhaH / yathA cAtra vRkSAparityAgenaiva puruSasyAnyatarakarmajAH saMyogA vibhAgAzca bhavanti tadvadAkAzAparityAgenaiva paramANoH saMyogA vibhAgAzca bhaviSyantIti vyApakatvamatantram / tadevaM paramANvAkAzAdisaMyogasyotpattivinAzakAraNopapatte jatvamiti / yacca sUtrakArasyAvacanaM vyAmohAdapi sambhavatItyuktam, tadasat, tadabhihitAnAM padArthAnAM pramANAntareNApi tathAbhAvopalabdheH samyagjJAnasiddhau 10 tadviruddhasya mithyAjJAnasya nivRtteH / atha vibhUnAM parasparataH saMyogo bhaviSyatIti / tathA hyAkAzam AtmAdinA saMyujyate, mUrtasaMyogitvAt, ghaTavat / asya pratiSedhArthamAha vibhUnAntu parasparataH saMyogo nAsti, yutasiddhyabhAvAt / yatra yatra saMyogastatra tatra yutasiddhirupalabdhA / sA ca saMyogasya vyApikA vyAvartamAnA svavyAptaM saMyogaM 15 gRhItvA vyAvartata ityanyathAsiddhaM sAdhanam / *sA punaH* yutasiddhiH / *dvayoranyatarasya vA pRthagagatimattvaM yutAzrayasamavAyitvaJceti / dvayoH pRthaggatimattvamanyatarasya veti, iyaM nityAnAM yutasiddhiH / dvayoryutAzrayasamavAyitvamanyatarasya veti, anityAnAm / asyAstu vistareNa vicAro vibhAgAvasare draSTavyaH / na ca vibhUnAM pRthagagatimatvama20 mUrttatvAt / yutAzrayasamavAyitvamapi na sambhavatyevAkAryatvAditi / saMyogavinAzaprakAraH vinAzastu sarvasya saMyogasyaikArthasamavetAd vibhAgAta, kvacida AzrayavinAzAdapi / katham ? yadA tantvoH sayoge satyanyataratantvA rambhakeM'zau karmotpadyate, tena karmaNA aMzvantarAd vibhAgaH kriyate, vibhA25 gAcca tantvArambhakasaMyogavinAzaH, saMyogavinAzAt tantuvinAzaH, tad vinAze tadAzritastha tantvantarasaMyogasya vinAza iti / For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 guNavaidhayaMprakaraNam vinAzasya ca sahetukatvAt kutaH saMyogo vinazyatItyAha * vinAzastu sarvasya saMyogasyaikArthasamavetAd vibhAgAt * iti / yayoreva saMyogastayoreva vibhAgAta saMyogasya vinAzaH, tena satA tasyAnupalabdhaH / [ atra kvacidAzrayavinAzAdapi' ityAdiH 'tantvArambhaka saMyogavinAza iti' ityantasya prazastapAdIyagranthasya vyAkhyA na dRzyate'to'numIyate granthaH patita iti] 5 saMyogavinAzA t tantuvinAzaH] tantuvinAze tadAzritasya [tantvantara saMyogasya vinAza iti / yadA tantusaMyogavinAzasamakAlaM tantvantare'pi karma sambhAvyate tadA AzrayavinAzavibhAgAbhyAmapi saMyogasya vinAza iti jJeyam / vibhAgavaidharmyam vibhAgo vibhaktapratyanimittam, zabdavibhAgahetuzca / . 10 idAnI vibhAgasya lakSaNaparIkSaNArtham * vibhAgo vibhaktapratyanimittam * ityAdi prakaraNam / pratItiH, pratyayo, jJAnam, pratIyate'neneti pratyayo'bhidhAnam / taddhetutvamanyeSAmapIti vibhaktagrahaNam / tathApyAkAzAtmabhyAM vyabhicAraparihArArthaM dravya vizeSaNatve satIti draSTavyam / tathAhi, vibhAgaH, itarebhyobhidyate, dravyavizeSaNatve sati vibhaktapratyayanimittatvAt, yastu na bhidyate 15 na cAsAvevam, yathA rUpAdiriti / tathA vibhaktapratyayo vizeSyajJAnatvAnnarte vizeSaNAd bhavatIti parIkSAparaM vAkyam / na cAsya vAsanAprabhavatvam, tasyAH pUrvameva pratiSedhAt / viraladezotpAdazca kSaNabhaGganiSedhAdeva niSiddhaH / . ___ atha saMyogasyAnutpAde vinAze ca vibhaktavyavahArAnnAnyo vibhAga iti ceta, na, vibhAgaM vinA saMyogavinAzasyaivAbhAvAt / tathA hi guNAnAmAzraya- 20 vinAzAd virodhiguNaprAdurbhAvAcca vinAzopalabdheH, yatrAzrayavinAzastatra saMyogasyAvinAzAnna vibhaktapratyayaH syAt, dRSTazca saMyogavinAzastena karmaNo guNavinAze sAmarthyAdarzanAt, anyasya vinAzahetorabhAvAd vibhAgo'bhyupagantavyaH / saMyogAbhAve ca bhAkto vibhakta pratyaya iti / __arthakriyAmAha * zabdavibhAgahetuzca / vaMzadalavibhAgAcchabdotpattiH, 25 vibhAgAJca vibhAgotpattiriti vakSyAmaH / For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 vyomavatyAM atha kathaMlakSaNaH katividhizceti vAkyamihApi sambadhyata iti jJeyam, pUrvavat pratisamAdhAnAt / prAptipUvikA aprAptivibhAgaH / sa ca trividhH| anyatarakarmaja ubhayakarmajo vibhAgajazca vibhAga iti| tatrAnyatarakarmajobhayakarmajau 5 saMyogavat / vibhAgajastu dvividhA, kAraNavibhAgAt kAraNAkAraNavibhAgAcca / lakSaNamAha * prAptipUrvikA aprAptivibhAga * / prAptiH saMyogaH pUrva yasyAH sA tatpUvikA, apraaptivibhaagH| saMyogAnutpattizcAprAptirna ca prAptipUviketi / atha prApteH pUrvakAlatvAt kiM kAraNatvam, sati bhAvo vA ? sati bhAvamAtram, na tu kAraNatvamiti kecit / tattu na budhyAmahe / kriyAvadanvayavyatirekAbhyAM vibhAgajanmani saMyogasyApi vyApAropalabdheH / na hi kriyAvatsaMyogAbhAve vibhAgo bhavati, tadbhAve tu bhavatIti / na cAnvayavyatirekiNaH saMyogasya vibhAgakAraNatve kiJcid bAdhakamasti, yasya bhayAdakAraNatvamiSyeta / 15 svakAryavirodhitvantu guNAnAmiSTaM zabdAdau / pratyAsannazca saMyogo vibhAgotpa tAvityasamavAyikAraNam / yathoktA cAprAptivibhAga iti lakSaNe saMyogavadAkSepapratisamAdhAnam / ___ *sa ca cividhaH eva / * anyatarakarmaja ubhayakarmajo vibhAgajazca vibhAga * iti / * tatrAnyatarakarmajobhayakarmajau saMyogavat * iti / etena 20 karmaNA vibhAgena ca vibhAgo janyate, yathA sthANoH zyeneneti / atra hi zyenAvayavini sthANunA taccaraNavibhAgasamakAlaM karmasaJcintanAd ubhayoH pratyAsannatve sati vyApAraH sambhavatIti cintanIyam / vibhUnAJca bhUrteriti kevalaikakarmajaH / tathA dvAbhyAM karmabhyAM vibhAgaizca vibhAgo janyate / yathA mallayormeSayorveti / yathA hi meSazirasi karmotpannaM ziro'ntarAd vibhAga 25 karoti evaM tadavayavinApi ityavayavAvayavivibhAgatrayamavayavivibhAgotpattau pratyAsannatve sati sAmarthyAvadhAraNAt kAraNamiti / tathA vibhAgarahitAbhyAM vibhAgo janyate, yathA paramANvorityatidezArthaH / For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77 guNavaidhayaMprakaraNam vibhAgajastu vyAkhyAyate / etad dvividhaM kAraNabhedAdityAha * kAraNavibhAgAt kAraNAkAraNavibhAgAcca * iti / nanvanekasmAdapi kAraNAdekaM kAryamutpadyamAnaM dRSTamiti na kAraNabhedAd bhedo yuktaH, tanna, sAmagrIbhedasya vivakSitatvAt / tathA TekA kAraNavibhAgopalakSitA, anyA tu kAraNAkAraNavibhAgopalakSitA sAmagrIti, tadbhedAJca vibhAgasya bhedo ghaTata eva, 5 sAmagrIbhedena kAryasya ghaTAderbhedadarzanAt, viruddhadharmAdhikaraNatvAcca vibhinnapratibhAsaviSayatvAt / tathAhi, kAraNavibhAgapUrvako vibhAgaH sakriyasyaiva, kAraNAkAraNavibhAgapUrvakastu niSkriyasyaiveti / tathA kAraNavibhAgapUrvako vibhAgaH zabdamArabhate, kAraNAkAraNavibhAgapUrvako vibhAgo vibhAgameveti dharmabhedaH / tad bhedAccAnyatra bhedopalabdherihApi bhedo'vshymbhaavii| 10 tatra kAraNavibhAgAt tAvat kAryAviSTe kAraNe karmotpanna yadA tasyAvayavAntarAd vibhAgaM karoti na tadA AkAzavidezAt / yavA tu AkAzAdidezAd vibhAgaM karoti na tadA avayavAntarAditi sthitiH / ato'vayavakarma avayavAntarAdeva vibhAgamArabhate, tato vibhAgAcaca dravyArambhakasaMyogavinAzaH, tasmin vinaSTe kAraNAbhAvAt kAryA- 15 bhAva ityavayavivinAzaH / tadA kAraNayorvartamAno vibhAgaH kAryavinAzaviziSTaM kAlaM svatantraM vAvayavamapekSya sakriyasyaivAvayavasya kAryasaMyuktAdAkAzAdidezAd vibhAgamArabhate, na niSkriyasya, kAraNAbhAvAta, uttrsNyogaanutpttaavnupbhogytvprsnggH| na tu tadavayavakarma AkAzAdidezAd vibhAgaM karoti, tadArambha- 20 kAlAtItatvAt / pradezAntarasaMyogantu karotyeva, akRtasaMyogasya karmaNaH kAlAtyayAbhAvAditi / kAraNavibhAgAt tAvad vibhAgamAha * kAryAviSTe * ityAdinA / kAryeNAviSTaM vyAptamArabdhakAryamiti yAvat, tasmin, * kAraNe karmotpannam - na kAraNamAtre / yadA * avayavAntarAd vibhAgam + dravyArambhakasaMyogaviro- 25 dhinam / * karoti na tadA AkAzAdidezAt * / * yadA tu AkAzAdi dezAt, For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 vyomavatyAM na tadA avayavAntarAd * viziSTaM vibhAgamiti / * sthitiH * vibhAgajavibhAgacintAyAH pratijJA vaa|| nan sarvametadasAmpratam, viparItArthavyavasthAyAM pramANopapatteH / tathAhi, viziSTakAraNakarma, avayavAntaravibhAgotpattisamakAlamAkAzadezena vibhAgamArabhate, avayavakarmatvAt, yad yadavayavakarma tattadavayavAntaravibhAgotpattisamakAlamAkAzadezenApi vibhAgamArabhate, yathA padmAvayavakarma, tathA caitat karma, tasmAd yathoktasAdhyam / evaM viziSTAvayavAH, avayavAntaravibhAgotpattisamakAlamAkAzadezena tribhajyante, avayavatvAt, padmapatravat / avayava vibhAgo'pi, AkAzadeze vibhAgena sahotpadyate, avayavavibhAgatvAt, padmAvaya10 vavibhAgavat / evamanyadapyUhyam / na cAtra pakSadharmatvAdInAmupalabdhebarbAdhakamastIti / asadetata, bAdhakopapatteH / tathA hi, yatra vibhAgadvayajanakatvaM karmaNo dRSTaM tatra dravyavinAzaH, dravyArambhakasaMyogAvinAzaH, tadvirodhivibhAgAnutpAdaH, avayavasyAsvAtantryam, tadvRttitvaJca karmaNa iti vyApakA dharmA dRSTAH / te ca vyAvartamAnAH svavyAptaM vibhAgadvayajanakatvaM gRhItvA vyAvartanta ityanyathAsiddham / na caivaM vizeSaviruddhAnumAnametat, dharmANAmavyabhicArAt / yatra hi vyabhicAriNo dharmAstatraiva vizeSaviruddhAnumAnamiti / yadvA anyatra kAryavizeSeNa kAraNavizeSaprasiddheH kAryavizeSapratipAdanArthaM tat / ekatra dravyArambhakasaMyogavirodhivibhAgo'nyatra vibhAgamAtram / na tu 20 dRSTAntadAAntikayo+dharmyamAtrameveti / na ca kAryavizeSaH kAraNavizeSa vyabhicaratIti dravyArambhakasaMyogavirodhivibhAgasampAdane vibhAgamAtrajanane ca karmaNo vizeSo'bhyupagantavyaH / sa tu kSaNikaikadravyavRttitvavAdinAmubhayatrApi sambhavAd ekatrAkAzadeze vibhAgajanakatvamanyatrAjanakatvameva vizeSa iti kalpyate / tena yadi svatantrA25 vayavakarma AkAzadezena vibhAgaM kuryAt, dravyArambhakasaMyogavirodhino vibhAgasyAnutpattiriti saMyogAvinAze dravyAvinAzaH syAt / For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam na cAtrAvayavavinAzAt kAryadravyasya ca vinAzaH, tadavayavakarmaNo'pyAkAzadezena vibhAgajanakatvAbhyupagame'vayavAntareNa viziSTavibhAgAnutpattau saMyogAvinAzena tasyApyavinAzaH syAt / evamuttarottarAvayaveSvapi AzrayavinAzena vinAzAbhyupagame dvayaNukasyAvinAzaH, tadAzrayasya nityatvAt / atha saMyogavinAzAd dvyaNukavinAzastarhi dravyArambhakasaMyogavirodhivibhAgo'bhyupagantavyaH, tena satA AzrayAvinAzenApi vinAzopapatteH / 79 For Private And Personal Use Only 5 tathAhi dravyArambhakasaMyogavinAzAd vinaSTe samavAyikAraNe tadAzritasya kAryadravyasya vinAzo ghaTata eva / tasmAd yatra dravyavinAzastatra avayavakarma AkAzadezena vibhAgaM nArabhata iti / prayogastu, svatantrAvayavakarma, avayavAntareNa dravyArambhakasaMyogavirodhivibhAgasamakAlamAkAzadezena vibhAgaM nArabhate, 10 avayava karmatvAt, padmapatrakarmavat / tathA, svatantrAvayavaH, avayavAntareNa viziSTavibhAgasamakAlaM nAkArAdezena vibhajate, avayavatvAt, padmapatravat / evaM vibhAgAderapi pakSIkaraNenAnumAnamUhyam / viziSTavibhAgAnAmutpattizcAtra dravyAvinAzenaiva nizcIyata iti sapakSadharmatvam padmAvayava karmAdeH / na ca viziSTavibhAgasamakAlamAkAzadezena vibhAgamArabhamANaM kiJcidupalabdhamiti vipakSAbhAvAdanvayAvyabhicAreNaiva gamakatvaM jJeyam / sAmAnyena tu avayavavibhAgasamakAlamAkAzadezena vibhAga. janakatvapratiSedhe sAdhye vyatirekAvyabhicAreNApi gamakatvamiti / 15 tathAhi, svatantrAvayavakarma, avayavAntaravibhAgasamakAlamAkAzadezena vibhAgaM nArabhate, svatantrAvayavakarmatvAt, yattvArabhate na tat svatantrAvayavakarma, 20 yathA padmapatrakarmeti / tathA svatantrAvayavaH, avayavAntaravibhAgasamakAlaM nAkAzadezena vibhajate, svatantrAvayavatvAt, yastu vibhajate na cAsau svatantrAvayavaH, yathA padmapatramiti / svAtantryantu kriyAkrameNa dravyavinAze bhavatIti pUrvamevoktam / na caitat padmAvayavasaGkocAdikrayAyAM sambhavati, dravyavinAzA - darzanAt / atha padmAvayavakarmApi avayavavibhAgasamakAlamAkAzadezena vibhAgamAramata ityatIndriyatvAdanumAnaM pramANaM vAcyam, pramANaM vinA prameyAsiddheH / 25 Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 80 www.kobatirth.org vyomavatyAM 25 Acharya Shri Kailassagarsuri Gyanmandir tatra yadi asvatantrAvayavakarmatvaM vyatirekAvyabhicAreNa gamakamitaretarAzrayatvaM syAt, ekAprasiddhAvitarAprasiddheriti / naitadevam, AkAzadezenAsvatantrAvayavakarmaNo vibhAgajanakatve bAdhakAbhAvAt / tathAhi, svatantrAvayavakarmaNo dravyArambhakasaMyogavirodhyutpAdakatvam AkAzadezena vibhAgajanakatve bAdhakamasti naivamatreti / tathAhi, padmAvayavakarma, AkAzadezena vibhAgamArabhate tadArambhakabAdhakAnutpattau karmatvAt, yad yadevaM tattadAkAzAdidezena vibhAgamArabhate, yathA anArabdhakAryaM paramANukarmeti / avazyaJca paramANorAkAzAdidezena sambaddhasyotpannaM karma tatsaMyoganivarttakaM vibhAgamArabhate, tadantareNa pUrvasaMyogAvasthAnA10 duttarasaMyogAnutpattau dvyaNukAdiprakrameNa kAryAnutpattiprasaGgAt / anye tu asvatantrAvayavakarmaNo yathA avayavAntaravibhAgasamakAlam akAraNena tRNAdinA vibhAgajanakatvam, evamAkAzAdInAmapIti manyante / tRNAdivibhAgazca padmAvayavasya pratyakSa ityudAharaNam / na caivaM svatantrAvayavakarmaNo'pi akAraNena vibhAgajanakatvaM pratyakSasiddhamasti ( vivAdopapatte15 rityalam ? ) / nApIdamasaduttaram / prasaGgasamApekSAyAmudAharaNe'pi kvacidanumAnopanyAsAbhyupagamAt / ataH svatantrAvayavakarma * avayavAntarAdeva vibhAgamArabhate, vibhAgAcca dravyArambhakasaMyogavinAza:, tasmin vinaSTe kAraNAbhAvAt kAryAbhAva ityavayavivinAzaH / tataH svatantrAvayavasyAkArAdezena vibhAgo vAcyaH / 20 tadantareNa pUrvasaMyogasyAvasthAnAduttarasaMyogAnutpattau karmaNaH kAlAntarAvasthA - yitvaM nityadravyasamavetasya ca nityatvaM syAt / na caitadasti, karmaNaH kSaNikatvopalabdheH / na ca vinAzahetuM vinA asya vinAza: [ tAdRzavinAzasya ] pratiSedhAt / ato'nyasya vinAzahetorabhAvAduttarasaMyogasyaivAnvayavyatirekAbhyAM karmavinAze sAmarthyAvadhAraNAt kAraNatvamiti / na cottarasaMyogaH pUrvasyAkAzadezena saMyogasya pratibandhakasyAvasthAne bhavatIti tadvinAzaheturvibhAgo nizcIyate / na cAsau kriyAtaH sambhavatyukta For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vaidharmyaprakaraNam nyAyAt / asamavAyikAraNaM vinA ca vibhAgasyotpattirnopalabdheti anyasyAsamavAyikAraNasyAbhAvAt kAraNayorvartamAno vibhAgaH pratyAsannatve sati samAnajAtIyatvAdasamavAyikAraNamiti / yatra hi samAnajAtIyaM nAsti tatra vijAtIyamevAsamavAyikAraNamiti kalpyate / kriyA tu vidyamAnApyatra bAdhaka sadbhAvAdakAraNameva / tasmAt kAraNayorvartamAno vibhAga; * kAryasaMyuktAt Lao kAryasaMyogopalakSitAt AkAzAdidezAd vibhAgamArabhata iti / Adi padenAtmAderavarodhaH / Ying " Acharya Shri Kailassagarsuri Gyanmandir kimapekSya ityAha * kAryavinAzaviziSTa kAlam * iti / kAryavinAzo dravyavinAzaH tadviziSTaM kAlam / tadvinAzAt svatantro'vayavastaM ca apekSyArabhata iti / 81 anye tu kAryavinAzaviziSTaM kAlamiti sAmAnyAbhidhAnAt saMyogavinAzaviziSTamapekSya dravyavinAzasamakAlamArabhata iti bruvate / * svatantraM vA avayavamapekSya * iti / dravyavinAzAdUrdhvaM svAtantryamasyeti upacAreNa pUrvamevocyate / svatantra mIzvaraM vA, avayavaM vA, apekSyeti / For Private And Personal Use Only 5 10 kasyetyAha * sakriyasyaiva * iti / atha kAraNavibhAgasyobhayavRttitvA - 15 vizeSAt sakriyasyAkAzAdidezena vibhAgaH, * na niSkriyasya * iti / kimatra niyAmakam ? uttarasaMyogotpattiriti / tathA hi, vibhAgAt saMyogavinAze sati karma uttarasaMyogaM karoti, tasmAd bibhAgaH karma ca vyAvartate / niSkriye tUtpanno vibhAgaH kathamuttarasaMyogAnutpattau vyAvarteta na ca vibhAgAt pUrvaM saMyoganivRttAvuttarasaMyogotpattiryuktA, kAraNasya karmaNo'bhAvAt / asaMyuktasya 20 cAkAzAdibhiravasthAne teSAmasarvagatatvaM syAt / na cAnyakarmasampAditaH saMyogo'nyakriyAjanyasya vibhAgasya nivartako dRSTaH / tasmAt svakAraNakarmakAryA uttarasaMyogAd vibhAgasya nivRttirdRSTeti / uttarasaMyogAnutpattAvanupabhogyatvaprasaGga; * iti / niSprayojanatvasya prasaGgaH, vinAzitvaprasaGgazceti / tasya hi pUrvasaMyoganivartanAd uttarasaMyogotpattau saprayojanatvaM vinAzitvaJca ghaTate / * 11 25 Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM yad vA niSkriyasyAkAzAdidezena vibhAgAbhyupagame sakriyasyottarasaMyogAnutpattiH, kAraNAbhAvAt, na tu niSkriyasya vibhAgajavibhAgapratiSedhe kAraNAbhAvo hetuH, samavAyyAdikAraNAnAM sambhavAt / tathAhi, niSkriyAvayavAkAzAdeH samavAyikAraNatvam, vibhAgasyAsamavAyikAraNatvam, zeSaM nimittakAraNamityasti kAraNasadbhAvaH / tasmAduttarasaMyogapratiSedhe kAraNAbhAvo hetuH / tathAhi, sakriyasyAkAzAdidezena vibhAgAnabhyupagame prAktanasaMyogasya pratibandhakasyAvasthAnAd uttarasaMyogAnutpattiH, tadanutpattAvanupabhogyatvaM niSprayojanatvaM vibhAgakarmaNoriti / anye tu na niSkriyasyAkAzAdidezena vibhAga iti / asadetat / kutaH ? 10 kAraNAbhAvAt / pramANAbhAvAdityukte pareNa bAdhakamAha uttarasaMyogAnutpattAbanupabhogyatvam avinAzitvaM vibhAgasyeti / atha pahApi avayavakarma avayavAntaravibhAgasamakAlamAkAzAdidezena vibhAgaM nArabhate tathApi kAryavinAzAjamArapsyata iti taniSedhArthamAha na tu tadavayakarma AkAzAdidezAd vibhAgam * Arabhate, virasya vyApAra15 pratiSedhAt / tadetadAha * tadArambhakAlAtItatvAt iti| tasya karmaNo vibhAgArambhakakAlaH, tasya vA vibhAgasyArambhakakAla: tadArambhakAlaH, tasyAtItatvAditi / atha karmaNo viramya vyApArapratiSedhe kathamuttarasaMyogaH ? na, viramya vyApArapratiSedhasthAparijJAnAt / tathAhi, karma vibhAgaM kRtvA punarvibhAgaM 20 nArabhate, vegaJca kRtvA punarvegam, na punaH saMyogaM nArabhate ityAha * uttara saMyogantu ? pradezAntarasaMyogantu] karotyeva akRtasaMyogasya karmaNaH [ kAlAtyayAbhAvAt ] * kAlAtyayo vinaashstsyaabhaavaaditi| dRSTazcAtra sadbhAve'pi tasya vinAzaH / tenottarasaMyogajanakatvaM karmaNo'bhyupeyam / tasmAt tasya nivRttiriti / kAraNAkAraNavibhAgAdapi katham ? yadA haste karmotpannam avayavAntarAd vibhAgamakurvan AkAzAdidezebhyo vibhAgAnArabhya pradezAntare For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 83 guNavaidharmyaprakaraNam saMyogAnArabhate tadA te kAraNAkAraNaviNAmAH karma yA dizaM prati kAryArambhAbhimukhaM tAmapekSya kAryAkAryavibhAgAnArabhante / tadanantaraM kAraNAkAraNasaMyogAcca kAryAkAryasaMyogAniti / kAraNAkAraNavibhAgAdapi vibhAgaH kathaM bhavatItyAha yadA haste karmotpanam * ityAdi / haste svakAraNAt karmotpannamavayavAntaravibhAgaM dravyArambhaka- 5 saMyogavirodhinamakurvad AkAzAdidezebhyo vibhAgAnArabhata ityAdipadenAtmAderavarodhaH / tAMstvArabhya yadA pUrvasaMyogavinAze sati pradezAntarairAkAzAdidezaiH saMyogAnArabhate tasmin kAle * te kAraNAkAraNavibhAgA: kAryAkAryavibhAgAnArabhante - iti / hastaH zarIrasya kAraNam AkAzAdi cAkAraNaM tadvibhAgAH,kArya zarIraM hastasya akAryamAkAzAdi, tadvibhAgAnArabhanta iti| / tadutpatto zarIrAkAzAdeH samavAyikAraNatvam, hastAkAzAdivibhAgAnAJca asamavAyikAraNatvam / pratyAsattistubhayarUpApi sambhavatIti vaadhkaanupptteahyiaa| kAryakAryasamavAyAnna vyadhikaraNatvam, evaMvidhAyAH pratyAsatteranyatra karmaNyupalambhAt / atha pratyakSeNaiva hastapustakavibhAgasamakAlaM zarIrasyApi tena vibhAgo- 15 palabdheH kamavAsamavAyikAraNamiti kalpyate ? na, AzubhAvitvena utpalapatrazatavyatibhedavat pratyakSAbhimAnasya bhrAntatvAt / yathA hi, yugapadutpalapatrazataM vyatibhinnamiti pratyakSajJAnaM grAhiNAnumAnena bAdhyamAnatvAdapramANam, evaM tatrApi hastavibhAgasamakAlaM zarIrasyApi tena vibhAga iti yogapadyajJAnamanumAnabAdhitatvAdapramANam / kimanumAnamiti cet ? avayavakarmaNo vibhinnA- 20 zrayatvam / tathAhi, vivakSitAvayavakarma, svAzrayavyatiriktAdhArasamavetameva vibhAgaM nArabhate, karmatvAt, ubhayAbhimatakarmavat / na ca anuSNo'gniH, kRtakatvAd ityanumAnavat pratyakSeNAsya virodhaH, paJcarUpatvAt / tathAhi, duSTamanumAna pratyakSeNa svaviSayasahakAriNA bAdhyate, duSTazca pratyakSamanumAneneti / tasmAdanumAnasyAbAdhitaviSayatvAd vibhAge'pi AzubhAvitvena yaugapadyagrahaNam, 25 na arthatathAbhAvAditi / dRSTazcAnekakSaNazatavyavadhAne'pyAzubhAvitvaM bhramanimittam utpalapatrazatavyatibhede, kiM punarekakSaNavyavadhAne kSaNadvayavyavadhAneveti / For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 vyomavatyAM tathAhi kAraNAkAraNavibhAgAt saMyogavinAze sati kAryAkAryavibhAgAbhyupagamAd ekakSaNavyavadhAnam, kAraNavibhAgapUrvakasya tu vibhAgasya saMyogavinAze dravyavinAze cAnantaraM bhavanamiti kSaNadvayavyavadhAnam / utpalapatrA vayaveSu tu vegavatsUcyAdisambandhAt karmotpattau vibhAgAt saMyogavinAze sati 5 patravinAzaH, punaH patrAntare sambandhAt avayavakarmotpattirityayaM kramaH patrazate 'pyUhya ityanekakSaNazatavyavadhAne'pyAzubhAvitvasya bhramanimittatvAbhyupagamAt / ekakSaNavyavadhAne tu bhaviSyatyeva / tasmAd AzubhAvitvena yaugapadyAbhimAnasya bhrAntatvAt kAraNAkAraNavibhAgAH kAryAkAryavibhAgAnArabhanta iti / * tadadantaram * kAryAkAryavibhAgAnantaram, prAktanasaMyogavinAze sati 10 kAraNAkAraNasaMyogazca kAryAkAryasaMyogAnArabhante, na pUrvam, prAktanasaMyogasya pratibandhakasyAvasthAnAt / idantu cirotpannAnAM saMyogajasaMyogasya pUrva pratijJAtasya vibhAgajavibhAgAnantarabhAvitvAt, samAnopAyatayA ca atraiva nirUpaNamiti / atha zarIrasyAkAzAdinA vibhAgaH saMyogazceti kiM pramANam ? 15 anumAnam / tathAhi, zarIram, svakAraNavibhAginA vibhajate, tadvibhAgi kAraNakAryatvAt, vIraNavibhAgitantakAryapaTavat / AkAzAdi vA, svavibhAgikAraNakAryaNa vibhajate, tatkAraNavibhAgitvAt, tantuvibhAgivIraNavat / evaM zarIram, svakAraNasaMyoginA saMyujyate, tatsaMyuktakAraNakArya tvAt, vIraNasaMyuktatantukAryapaTavat / siddhe tu zarIrAkAzadisaMyoga zarIrasya 20 tasmin kAle niSkriyatvAd avayavakriyAyAzca sattvena AzrayAntareNaiva samaveta kAryajanakatvapratiSedhAt, asamavAyikAraNaJca vinA bhAvasyotpatteradarzanAt, anyasya cAsambhave sati kAraNAkAraNasaMyogAt tasyotpattiH kalpyata iti / zarIrAkAzAdi samavAyikAraNam / viziSTA ca dinimittakAraNamiti / / yadi kAraNavibhAgAnantaraM kAryavibhAgotpattiHkAraNasaMyogAccAnantaraM 25 kAryasaMyogotpattiH, nanvevamavayavAvayavinoryatasiddhidoSaprasaGga iti / na, yutasiddhyaparijJAnAt / sA punayoranyatarasya vA pRthaggatimatvam, iyantu nityAnAm, anityAnAntu yuteSvAzrayeSu samavAyo yutasiddhiriti / For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam 85 tvagindriyazarIrayoH pRthaggatimattvaM nAsti yuteSvAzrayeSu samavAyo'stIti paraspareNa saMyogaH siddhH| aNvAkAzayostvAzrayAntarAbhAve'pyanyatarasya pRthagagatimattvAt saMyogavibhAgau siddhau| tantupaTayoranityayorAzrayAntarAbhAvAt parasparataH saMyogavibhAgAbhAva iti / digAdInAntu pRthaggatimattvAbhAvAditi paraspareNa saMyogavibhAgAbhAva iti / evaM nirNIte vibhAgajavibhAga pUrvapakSavAdI asadrUSaNamAha * yadi kAraNavibhAgAnantaraM kAryavibhAgotpatti: kAraNasaMyogAccAnantaraM kAryasaMyogotpattiH * na samakAlam / * nanvevam avayavAvayavinoyutasiddhidoSaprasaGga iti * / na yuktametat / kutaH ? * yutasiddhyaparijJAnAn * / na pareNa yutasiddhirvijJAtA yata evamAheti / tathAhi, parasparasaMyogavibhAgayogyatA yuta- 10 siddhiH / avayavAnAM hi padArthAntaraiH saMyogavibhAgayogyatA tathA avayavinaH sambhavatyeva na tu prsprmityvybhicaarH| sambhave vA yutasiddhireveti na samavAyaH syAt / asti cAsAviti vakSyAmaH / idantu sAmAnyalakSaNaM yutasivizeSalakSaNAllabhyata eva, vizeSasya sAmAnyavyAptatvaditi vizeSalakSaNamAha * sA punardvayoranyatarasya vA pRthaggati- 15 mattvam * itIyaM nityAnAM yutasiddhiH / dvayoH paramANvoH pRthaggatimattvaM yutasiddhiH, AkAzaparamANvozcAnyatarasya pRthaggatimattvamiti / tacca parasparaM saMyogavibhAgajananayogyatvaM vivakSitam / anyathA hi dvayaNukArambhakayoH paramANvodvaryaNuke vrajati gamanopalabdhedvaryaNukena saha yutasiddhiH syAt / anityAnAntu yuteSu pRthagbhUteSvAzrayeSu samavAyo yutasiddhiriti / 20 nanvevamapi avayavAvayavinoryutAzrayasamavAyAd yutasiddhiH syAt / tathAhi, avayavI avayaveSu vartate avayavAzca svAvayaveSviti yutAzrayasamavAyaH ? na, abhiprAyAparijJAnAt / yadA [ ? thA ] ghaTatadAzrayavyatirekeNa AzrayAntare samavAyaH paTasya, paTatadAzrayavyatirekeNa ghaTasya naivamavayavino'vayavavyatirekeNa AzrayAntare samavAyaH, tasmAnna yutasiddhiH / atrApi dvayoryutA- 25 zrayasamavAyitvam anyatarasya vetyanuvartate / dvayoryathA ghaTapaTayoranyatarasya, For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM yathAkAzaghaTayoranyatarasya, ghaTasya yuteSvAzrayeSvasamavAyo nAkAzasya, anAzritatvAt / nanvevaM tahi nityeSvivAnityeSvapi pRthaggatimattvasya sambhavAt saivAstu, kRtaM yutaashrysmvaayitvenaavyaapinaa| naitadevam, anityeSu pRthaggatima5 ttvasyAnvayavyatirekAbhAvAd yutAzrayasamavAyitvameva / tatsadbhAvAt saiva yutasiddhirityAha * tvagindriyazarIrayoH pRthaggatimattvaM nAsti / yuteSu tu samavAyo'stIti * paraspareNa saMyogaH siddhaH / tathAhi, tvagindriyazarIrayorAmaraNaM vibhAgAnupapatteH pRthaggatimattvAbhAve'pi paraspareNa saMyogaprasiddheryutAzrayasamavAyitvameva yutasiddhiH, tayoritaretarAzrayaparihAreNa svAzrayeSveva samavAyAt / evam utpannamAtrasya ghaTAdergatimattvAbhAve'pi rUpAdyutpattisamakAlam AkAzAdinA saMyogopalabdheranyatarasya yutAzrayasamavAyitvameva yutasiddhiH / nityAnAntu yutAzrayasamavAyAbhAve'pi saMyogavibhAgopalabdheH pRthaggatimattvameva yutasiddhirityAha * aNvAkAzayostu * yutAzrayasamavAyitvAbhAve'pi / 15 * anyatarasya pRthaggatimattvAt saMyogavibhAgau siddhau iti / evamanityAnAM yutAzrayasamavAyitvasya, nityAnAntu pRthaggatimattvasyAnvayopadarzanAntaraM vyatirekamAha tantupaTayoranityayorAzrayAntarAbhAvAt parasparataH saMyogavibhAgAbhAva iti * yadyapi tantavoM'zuSu vartante tathApi paTadravye na tantuvyatirekeNa AzrayAntaramastIti yutAzrayasamavAyitvAbhAvaH / tadabhAvAnna paraspareNa saMyogavibhAgAviti / viziSTaJca pRthaggatimattvasya ghaTaparamANvostu ubhayasambhavAd ubhayAvarodho'nyatarAvarodho veti, ubhayAvarodha eva ? iva] anyatarAvarodhe vizeSahetvabhAvAt / tathAhi, nitye paramANau pRthagagatimattvam anitye tu ghaTe yutAzrayasamavAyitvam ubhayorubhayatrAnvayavyatirekAbhyAM samarthanAd atra sambhavena grahaNaM nyAyyam / yatra cAnityameva tatra pRthaggatimattvasadbhAve'pi yutAzrayasamavAyitvasyAvarodhaH, yathA ghaTAkAzayordvayorvA ghaTayorityalamativistareNa / tasmAt kAraNavibhAgAnantaraM kAryavibhAgaH, kAraNasaMyogAntaraM kAryasaMyogo yutasiddhiriti aparijJAtayutasiddhervacanamiti / For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * vaidhaprakaraNam vibhAgavinAzaprakAra: vinAzastu sarvasya vibhAgasya kSaNikatvAt, uttarasaMyogAvadhi sad bhAvAt kSaNika iti / na tu saMyogavad yayoreva vibhAgastayorevasaMyogAda vinAzo bhavati / kasmAt ? saMyuktapratyayavad vibhaktapratyayAnuvRtyabhAvAt / tasmAd uttarasaMyogAvadhi sadbhAvAt kSaNika iti / * 2 10 ? athedAnIM vinAzamAha * vinAzastu sarvasya vibhAgasya kSaNikatvAt * ityAdinA / nanu kSaNikatvam AzutaravinAzitvam, tatra [? cca] vibhAgasya vinAze sAdhye sAdhyAnna viziSyate ? na, vyavahArasya sAdhyatvAt / tathAhi, vibhAgo, vinAzIti vyavaharttavyaH, kSaNikatvAt / yad vA kSaNikatvam AzutaravinAzakAraNasaMyogitvam, tasmAd vibhAgasya vinAze sAdhye na sAdhyAviziSTatA / atha kiM tad vinAzakAraNam ? uttarasaMyogaH / katham * uttarasaMyogAvadhi sadbhAvAt / uttarasaMyoga evAvadhi : sImA sadbhAve yasya ityuttarasaMyogaM yAvat sadbhAva:, tadanantaramabhAva ityanvayavyatirekAbhyAmupalabdham / *na [tu] saMyogavat asya vinAza iti / yathA hi yayoreva saMyogastayoreva vibhAgAt saMyogasya vinAzo naivam yayoreva vibhAgastayoreva 15 saMyogAt * vibhAgasya vinAzaH / kiM tarhi ? tayoranyena vA svakAraNakarmajaH, tatsaMyogajo vA saMyogo'stu tasmAd vinazyatIti / - Acharya Shri Kailassagarsuri Gyanmandir 87 atha saMyogasya vibhAgamAtrAd avinAzavad vibhAgasyApi saMyogamAtreNa avinAzaH kimiti neSyata ityAha * saMyuktapratyayavad vibhaktapratyayAnuvRtya bhAvAt asya vinAzaprasaGgAt / yathA hi saMyoge vibhAgamAtrotpAde saMyukta- 40 pratyayAnuvRtti: 'saMyuktaM saMyuktam' iti dRSTA naivaM vibhAgasya saMyogamAtrotpAde vibhaktapratyayAnuvRttirasti / tasmAd uttarasaMyogAvadhisadbhAvAt kSaNikaH * ityupasaMhAraH / For Private And Personal Use Only anye, na tu saMyogavadavasthito vibhAgaH / kasmAt ? yayoreva saMyogAdasya vinAzaprasaGgAt / yathAhyavasthitaH saMyogastayoreva vibhAgAnnivartate, 25 vibhAgo'pyevaM tayoreva saMyogAnnivarteta / iSyata eveti cet ? tadasat, saMyuktapratyayavad vibhaktapratyayAnuvRttyabhAvAt / na hyarthAntareNa vibhAge saMyukta Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 vyomavatyAM pratyayAnuvRttivad arthAntareNa saMyoge vibhaktapratyayAnuvRttirastIti / yaccAprAptijJAnaM tad bAdhakasadbhAvAt saMyogAbhAve draSTavyamiti / anyathA hi piNDasya dezAntaragamane maraNe vA avasthitatvAd eka piNDagrahaNe'pi grahaNaM syAt / na caitadasti / tasmAd vidyamAnakriye dravye vibhaktapratyayo mukhyo'nyadA tu tatsA5 mAnyAd bhAkta iti / kvacidAzrayavinAzAdeva vinazyatIti / katham ? yadA dvitantukakAraNAvayave'zau karmotpannam azvantarAd vibhAgamArabhate tadaiva tantvantare'pi karmotpadyate vibhAgAcca tantvArambhakasaMyogavinAzastantukarmaNA tantvantarAd vibhAgaH kriyata ityekaH kaalH| tato yasminneva kAlevibhAgAt tantusaMyogavinAzastasminneva kAle saMyogavinAzAt tantuvinAzaH, tasmin vinaSTe tadAbhitasya tantvantaravibhAgasya vinAzaH iti / evaM tahi uttaravibhAgAnutpattiprasaGaH kAraNavibhAgAbhAvAta, tataH pradezAntarasaMyogavati saMyogAbhAva ityato virodhiguNAsambhavAt karmaNa15 zcirakAlAvasthAyitvam, nityadanyasamavetasya ca nityatvamiti doSaH / katham ? yadA vyaNukArasbhakaparamANau karmotpannam aNvantarAd vibhAga karoti tadevANvantare'pi karma, tato yasminneva kAle vibhAgAda dravyArambhakAyogavinAzastadevANvantarakarmaNA vyaNukANvovibhAgaH niyate, tato yasminneva kAle vibhAgAd vyaNukANusaMyogasya vinAza20 stasminneva kAle saMyogavinAzAd vyaNukasya vinAzaH, tasmin vinaSTe tadAzritasya vyaNukANuvibhAgasya vinaashH| tatazca virodhiguNAsambhavAnnityadravyasamavetakarmaNo nityatvamiti ? tantvaMzvantaravibhAgAd vibhAga ityadoSaH / AzrayavinAzAt tantvoreva vibhAgo vinaSTo na tantvaMzvantaravibhAga ityetasmAduttaro vibhAgo jAyate / 25 agulyAkAza vibhAgAccharIrAkAzavibhAgavat tasminneva kAle karma saMyogaM kRtvA vinazyatItyadoSaH / For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam . evaM saMyogAd vibhAgasya vinAzaM pratipAdya AzrayavinAzena vinAzamAha * kvaciccAzrayavinAzAd vinazyati 5 ityAdinA / kathamityavyutpannapraznAnantaramAha * yadA dvitantukakAraNAvayaveM'zau * ityAdi / dvitantukasya kAraNaM tantuH, tasyAvayavoM'zustasmin svakAraNAt karmotpannaM yadA aMzvantarAd vibhAgaM ( dravyArambhakasaMyogasya vinAzAt tantuvinAzastasmin vinaSTe 5 tadAzritasyAvirodhinamArabhate') [Arabhate tasminneva kAle * tantvantare'pi karmotpadyate, vibhAgAcca tantvArambhakasaMyogavinAzaH, tantukarmaNA tantvantarAd vibhAga: kriyate * ityanayorekaH kAlaH / * tato yasminneva kAle vibhAgAt * tantusaMyogasya dvitantukArambhakasya vinAzastasminneva kAle tantvArambhakasyAMzusaMyogasya vinAzAt tantuvinAzaH / * tasmin vinaSTe tadAzritasya tantvantara- 10 vibhAgasya vinAzaH * anyasya vinAzakAraNasyAbhAvAt / tadaiva dvitantukasyApyAzrayavinAzAt saMyogavinAzAcca vinAza iti / / evamAzrayavinAzAd vinAze'bhihite'niSTamupapAdayati * evaM tahi uttaravibhAgAnutpattiprasaGga iti / uttaravibhAgastantorAkAzAdidezena vibhAgaH, tasyAnutpattiH / * kAraNavibhAgAbhAvAt / kAraNayostantvovibhAga: / yad vA kAraNaJca tad vibhAgazca, tasya dravyavinAzasamakAlamabhAvAd AkArAdezena vibhAgasyAnutpattiH / na ca saMyogavinAzamapekSya dravyavinAzasamakAlaM kAraNavibhAgasya vibhAgArambhakatvam, vinazyadavasthasyAsamavAyikAraNatvAnabhyupagamAt / yathAzrutagranthe vAcodyametat / tatazca tantorAkAzAdidezena vibhAgAnutpAde tatsaMyogasya pratibandha- 21 kasyAvasthAnAnna karma uttarasaMyogaM kuryAdityAha * pradezAntarasaMyogavati saMyogAbhAvaH * ityataH pradezAntarasaMyogasya virodhiguNasyAsambhavAt karmaNaH kAlAntarAvasthAyitvam / tasya ca kSaNikatvaM pramANasiddhamiti vyAghAtaH / tathA nityadravyasamavetasya karmaNo nityatvamiti doSaH / kathamityAha * yadA dvayaNukArambhaka paramANau * svakAraNAt karmotpannam aNvantarAd 25 1. bandhanImadhyagato'saGgato grantho mAtRkAyAM vidyate'smAbhiryathAmati mUlamanusRtyAtra pAThaH parikalpita iti jJeyam / 15 For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM vibhAgaM dravyArambhakasaMyogavirodhinam Arabhate * tadaivANvantare'pi * anArambhake karma utpadyate / tato'nantaraM * yasminneva kAle vibhAgAt * dravyArambhakasaMyogasya vinAzastadaivAnArambhakANukarmaNA * dvayaNukANvovibhAgaH kriyate, tato yasminneva kAle vibhAgAt * dvayaNukasyANunA * saMyogasya vinAzastasminneva 5 kAle * saMyogasya dravyArambhakasya vinAzAt * dvayaNakasya vinAza: * / tasmin yaNake vinaSTe * tadAzritasya vyaNukANu] vibhAgasya vinAzaH * tataH kAraNavibhAgAbhAvAd uttaravibhAgAnutpattau tatsaMyogasyAvyAvRttena karma uttarasaMyogaM karotIti, virodhiguNasyAsambhavAt paramANusamavetasya karmaNo nityatvaM syAditi / prAktanacodyasya pratisamAdhAnamAha * tantvaMzvantaravibhAgAda vibhAga 10 ityadoSaH / nanu tantvaMzuvibhAgastantukriyAkAryo na bhavatyeva, aMzodvitantukotpattAvAkAzAdivadakAraNatvAt / nApyaMzukriyAkAryaH, tantUtpattau tantvantarasyAkAzavadevAkAraNatvAt / kAraNe cotpannaM karma kAraNAntaravibhAgasamakAla kAraNena vibhAgaM nArabhate, viziSTa vibhAgAnutpattiprasaGgAdityuktam / na ca 15 kAraNaM vinA kArya bhavatIti tantvaM zuvibhAgAsambhava eva / naitadevam / aMzu kriyAjanitAd vibhAgAt tasyotpattyAbhyupagamAt / tathAhi, aMzukriyAjanito vibhAgaH saMyAgavinAzaviziSTa kAlamapekSya tantuvinAzasamakAlam AkAzAdidezeneva tantvantareNApi vibhaagmaarbhte| tantuvinAzaviziSTaJcApekSya dvitantukavinAzasamakAlaJcAzrayavinAzAt tantvoreva parasparaM vibhAgo vinaSTo na tantvantaravibhAgoM'zukriyAjanitAd vibhAgAd utpanno vinaSTa ityekasmAt tantvantaravibhAgAd uttaro vibhAgastantvAkAzAdivibhAgo jAyate / * agulyAkAzavibhAgAccharIrAkAzavibhAgavat * ityudAharaNam / yathA amulyAkAzAdivibhAgAd hastAkAzavibhAgaH, tasmAcca vibhAgAccharIrAkArAvibhAgastadvad ihApyaMzukriyAjanitAd vibhAgAt tantvaMzuvibhAgaH, tasmAcca vibhAgAt 25 tantvAkAzavibhAgo jAyata iti / tasminnutpanne prAktanasaMyogasya pratibandha kasyAbhAvAt karma uttarasaMyogaM kRtvA tasmAd vinazyatIti na kAlAntarAvasthAyitvaM doSaH / For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam nanvetasmin pakSe kathamuttarasaMyogAt tantvAkAzAdivibhAgasya nivRttiH, tantukarmaNA pAramparyeNApyajanitatvAt ? na, vibhAgajanite vibhAge niyamAnupalabdheH / anye tu tantAvutpannA kriyA tantvantareNeva tadArambhakeNAzunApi vibhAgaM karotyeva, pArampaZNAMzorapi kAraNatvAt / AkAzAdizca pAramparyeNApi dvitantukotpattAvakAraNamiti / tantukriyA avayavAntaravibhAga- 5 samakAlaM na tena vibhAgaM karotIti / yad vA aMzukriyA azvantarAdivat tantvantareNApi vibhAgamArabhate, aMzukAryeNa sahaiva kAryArambhakatvAt / atazcAzrayavinAzAt tantvoreva vibhAgo vinaSTo na tu tantvantaravibhAgaH / tasmAt tantvAkAzAdivibhAgo jAyate agulyAkAzAdivibhAgAccharIrAkAzAdivibhAgavat / nanu aGagulyAkAzavibhAgAd hastAkAzavibhAga: kAraNAkAraNavibhAgasya kAryAkAryavibhAgArambhakatvAt, natvaGagule: zarIraM kAryamiti / ato yadyapi aGgulyAkArAvibhAgasya zarIrAkArAvibhAgena saha AkAzavRttitvAt pratyAsattirasti tathApyakAraNatvameva / tasmAccharIrArambhakatvAd upacAreNa hasta eva zarIramiti yuktam / etAvaccodAharaNam, yathA aGagulyAkAza-15 vibhAgAt kAraNAkAraNavibhAgAd hastAkAzavibhAgastathA tantvaMzuvibhAgAt tantvAkAzavibhAga iti / ___ atha vA azvantaravibhAgotpattisamakAlaM tasminneva tantau karmotpazcate, tato'zvantaravibhAgAta tantvArambhakasaMyogavinAzaH, tantukarmaNA ca tantvantarAd vibhAgaH kriyate ityekaH kAlaH / tataH saMyoga- 20 vinAzAt tantuvinAzastavinAzAcca tadAzritayovibhAgakarmaNoryugapad vinAzaH / * atha vA* iti vibhAgasyAzrayavinAzena vinAze prakArAntaropanyAsaH, na tu prakRtAkSepasamAdhAnam, kAlAntarAvasthAyini dravye karmaNaH kAlAntarAvasthAyitvobhAvanAt / ataH * azvantaravibhAgotpattisamakAlaM 25 tasminneva tantau * vibhajyamAnAMzau karma utpadyate / tato'nantaram aMzu For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 92 vyomavatyAM vibhAgAt * tantvArambhakasaMyogavinAzaH tantukarmaNA ca tantvantarAd vibhAga: kriyata ityekaH kAlaH, tataH saMyogavinAzAt tantuvinAzaH * / tantvantaravibhAgAcca tatsaMyoga vinAzaH, tato dvitantukasyobhayavinAzAd vinAzaH, tantuvinAzAcca * tadAzritayovibhAgakarmaNoryugapad vinAzaH * iti / 5 tantuvIraNayorvA saMyoge sati dravyAnutpattau pUrvoktena vidhAnenAzrayavinAzasaMyogAbhyAM tantuvIraNavibhAgavinAza iti / atha nityadravyasamavetasya nityatvaM syAdityAkSepapratisamAdhAnadvArakaM vAkyam * tantuvIraNayorvA * ityAdi / yathA hi, tantuvIraNayoH saMyoge sati dravyAnutpattirvijAtIyatvAt, evaM vyaNukANvorapi saMyogAd dravyaM notpadyate / 10 tathAhi, ekadvyaNukamanityam anyazca paramANunitya iti vijAtIyatvam / vijAtIyasaMyogazca dravyAnArambhaka iti vyaNukANvoH saMyoge'pi dravyAnutpattau paramANAvutpanna kArya [? karma] dravyArambhakasaMyogavirodhivibhAgAnutpAdakatvAd AkAzadidezenApi vibhAgamArabhate vIraNakarmavat / evaM prAktanasaMyoganivRttAvuttarasaMyogaM kRtvA vinazyatIti pUrvoktena vidhAnena * vinAzaH / yad vA pUrvoktavidhAnenetyayamarthaH, tantvArambhakeM'zau karmotpattisamakAlaM vIraNe'pi karma, aMzukarmaNA ca aMzvantarAd vibhAgaH kriyate / vIraNakarmaNA ca tantvantarAdityekaH kAlaH / tato vibhAgAd aMzusaMyogavinAze vIraNavibhAgAcca vIraNatantusaMyogavinAzaH, tato dravyArambhakasaMyogavinAzAt tantuvinAzaH / tantuvIraNasaMyogavinAze ca uttarasaMyogaH, tatazcAzrayavinAza20 saMyogAbhyAM tantuvIraNavibhAgavinAza iti / anye tu 'vA' zabdasyopamArthatvAta tantuvIraNayoriva davyaNakANvoH saMyoge sati dravyaM notpadyate, dravyAnutpattau ca vyaNukANuvibhAgasya paramANukarmaNA vyaNukArambhakasaMyogavinAzasamakAlaM janitasya kathaM vinAzaH ? pUrvoktena vidhAneneti, AzrayavinAzenetyarthaH / yadA tu paramANau karmotpattau paramANvantaravibhAgotpattisamakAlam asminneva vyaNuke karmasaJcintanaM tadA pUrvoktena vidhAnena AzrayavinAzAd vibhAgakarmaNoryugapad vinAza iti / For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNadharmyaprakaraNam dvyaNukArambhake ca paramANau karmotpattisamakAlam anArambhake'pi karmasaJcintanAt tadAzrayavinAzasaMyogAbhyAM tantuvIraNavibhAgavinAzavad vinAza ityalam / paratvAparatvavaidharmyam paratvamaparatvazva parAparAbhidhAnapratyayanimittam / tattu dvividhaM dikkRtaM kAlakRtazca / tatra dikkRtaM dezavizeSapratyAyakam / kAlakRtazca vayobhedapratyayakam / 93 For Private And Personal Use Only idAnIM paratvAparatvayorlakSaNaparIkSArtham paratvam ityAdi prakaraNam / abhidhAnaJca pratyayazceti, tayornimittam *paratvamaparatvaJca = ityukte'tiprasaGgaH, tadarthaM parAparagrahaNam / tathApi parAparAbhidhAnapratyayanimittatvam 10 AkAzAtmanorna vyAvRttamiti vizeSaNatve satItyUhyam / tathA sAmAnyamapi vizeSaNatve sati parAparAmivAnapratyayanimittamato dravyagrahaNam / tathAhi, paratvAparatve, anyasmAd bhidyete dravyavizeSaNatve sati parAparAmidhAnapratyayanimittatvAt, yastvitarAnna bhidyate na cAsAvevam, yathA rUpAdiriti / vyavahAro vA sAdhyaH / atra ca abhidhAnapadena saMkhyAdilakSaNeSvapi karaNavyutpattyAbhidhAnam, bhAvavyutpattyA ca jJAnamityubhayarUpo vyavahAraH pratyayazca vivakSita iti jJApayati / ekasmizca prakaraNe guNadvayanirUpaNam ekotpatteritaropAyApekSikatvAt pRthagabhivAne tu granthabahutvaM syAditi saGgrahatvAdekadAbhidhAnam / paratvAparatvayoH sadbhAve kiM pramANamityapekSAyAM paratvamaparatvaJca parAparAbhidhAnapratyayanimittamiti vAkyaM parIkSAparatvena ca yojanIyam / tathAhi, parAparAbhidhAnapratyayaH, vizeSaNapUrvakaH, vizeSyAbhidhAnapratyayatvAt, daNDIta vizeSyAbhivAnapratyayavat / na ca rUpAdInAmanyatamaM vizeSaNam, tadvyavahAravilakSaNatvAt / abAdhyamAnaJca jJAnaM nimittaM vinA na sambhavatyeva / vAsanA tu nimittaM tatra na bhavatItyuktam / atha dravyameva viziSTotpAdavazAt parAparavyavahArajanakam ? tanna, kSaNikatvapratiSedhAt / abhyupagamena tUcyate, viziSTatAyA vyatirekAbhyupagame viziSTa vyavahArajanakatve ca saMjJAbhedamAtram / avyatireketu 5 15 20 25 Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 vyomavatyAM samAnadezAvasthitapiNDhe samAnavayasi ca parAparavyavahAraH syAt, dravyasadbhAvasthAvizeSAt / ataH parAparavyavahAre rUpAdivilakSaNaM nimittamastIti jJAtam / tad dvividhaM kAraNabhedAdityAha * dikkRtaM kAlakRtaJca * iti / nanu 5 dikakAlayoH sarvotpattimatAM nimittikAraNatvAbhidhAnAd vizeSAbhidhAnA sambhava eva ? na, dikakAlapiNDasaMyogayostacchabdavAcyatvena tatkRtatvopapattedikapiNDasaMyogakRtaM dikkRtam, kAlapiNDasaMyogakRtaJca kAlakRtamiti / tathAnayoH parasparaM bhedamAha * tatra dikkRtaM dezavizeSapratyAyakam * iti / deza vizeSaH pratyAyako'syeti, dezavizeSaM vA pratyAyayatIti kAlakRtAd bhidyate / 10 * kAlakRtaJca vayobhedapratyAyakam * iti / vayobhedaH pratyAyako yasyeti vayo bhedapratyAyakam, vayobhedaM vA pratyAyayatIti dikkRtAd bhidyate / tatra dikakRtasyotpattirabhidhIyate / katham ? ekasyAM vizyavasthitayoH piNDayoH saMyuktasaMyogabahvalpabhAve sati ekasya draSTuH sannikRSTa madhi kRtvA etasmAd viprakRSTo'yam' iti paratvAdhAre'sanikRSTA 15 buddhirutpadyate / tatastAmapekSya pareNa dipradezena saMyogAt paratvasyotpattiH / tathA viprakRSTa cAvadhi kRtvA etasmAt sannikRSTo'yam' ityaparatvAdhAre itarasmin sannikaTA buddhirutpadyate / tatastAmavekSya apareNa dikapradezena saMyogAda aparatvasyotpattiH / tatra dikakRtasyotpattirabhidhIyate * / * katham * ityavyutpanna praznAnantaramAha - ekasyAM dizyavasthitayoH piNDayoH * ityAdi / piNDayoriti samavAyikAraNanirdezaH / ekasyAM dizyavasthitayoH, na vibhinnadizyavasthitayoriti niyamapratipAdanam / * saMyuktasaMyogabahvalpabhAve sati * iti bhUpradezAn adhi kRtya / etatsaMyuktena saha saMyogAsteSAM bahvalpabhAva iti ekasmin piNDesaMyukta25 saMyogAlpIyastvam, anyasmistato bahutvam / tasmin sati * ekasya draSTu : * na vibhinnasya / * sannikRSTamavadhiM kRtvA etasmAd viprakRSTo'yamiti For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam paratvAdhAre * utpatsthamAnaparatve / * buddhirutpadyate, tAmapekSyapareNa dikapradezenasaMyogAt paratvotpattiriti / dikpradezayoH parAparavyapadezastatsampAdakatvAdupacAreNa / viprakRSTazca piNDamavadhiM kRtvA itarasmin piNDasaMyuktasaMyogAlpIyastvAnimittAt sannikRSTA buddhirutpadyate / tAM sannikRSTAM buddhimapekSya apareNa 5 dikapradezena yogAd paratvotpattiriti / piNDa: samavAyikAraNam, dikapiNDasaMyogo'samavAyikAraNam, viziSTA ca buddhinimittakAraNamiti / nanu cAtra sannikRSTamavadhiM kRtvA viprakRSTe buddhiH, viprakRSTaJcAvadhi kRtvA sannikRSTa buddhiriti viprakRSTasannikRSTabuddhyoH parasparApekSitvAd ubhayAbhAvaprasaGga: / tanna / nivikalpakajJAne pratibhAtasyAvadhitvenAbhyupagamAt / tathAhi, 10 sannikRSTaviprakRSTayoH pratyakSeNaiva nirvikalpakAvabhAse sati 'etasmAdayaM sannikRSTo viprakRSTazca' iti savikalpakaM jJAnaM bhavatyeva / anye tu nirvikalpAvabhAsajanitasaMskArajasmRtyupasthApitayoH sannikaSTaviprakRSTayoH parasparAvadhibhAvo ghaTata iti bruvate / tasmAnna parasparApekSitatvAdumayAbhAva iti sthitam / ____ kAlakRtayorapi katham ? vartamAnakAlayoraniyatadigdeza [ saMyukta ]yoryuvasthavirayo rUDhazmazrukArkazyavalipalitAdisAnnidhye satyekasya draSTuyuvAnamavadhi kRtvA sthavire viprakRSTAbuddhirutpadyate / tatastAmapekSya pareNa kAlapradezena saMyogAt paratvasyotpattiH / sthaviraJcAdhi kRtvA yUni sannikaSTA buddhirutpadyate / tatastAmapekSya apareNa kAlapradezena saMyogAd 20 aparatvasyotpattiriti / / kAlakRtayorapi paratvAparatvayoH kathamutpattirityAha * vartamAnakAlayoH * ityAdi / vartamAna: kAlo yayoH piNDayostau ca tathokto tayorityubhayatrApi dikkAlakRtaparatvAparatvayorutpattau niyamaH / * aniyatadigdezayoH * iti / na niyato digdezo yayostau tathoktau tayoriti kAlakRtayorutpattAvaniyamopa- 25 darzanam / * yuvasthavirayoH * iti vayobhedopadarzanArtham, samAnavayasi parApara 15 For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 96 vyomavatyA vyavahArAdarzanAt / [* rUNzmazrukArkazyavalIpalitAdisAnnidhye sati -7 rUDhazmazru ca kArkazyaJca valayazca palitAni ca tAnyAdiryeSAM tAni, tathoktAni, teSAM sAnnidhye stiiti| rUDhazmazrukArkazyAdi sAnnidhyaM sannikRSTabuddheH kAraNam, balIpalitAdisAnnidhyaJca viprkRssttbuddheriti| * ekasya draSTuH * iti / yo hi draSTA paratvAparatve draSTubhabhivAJchati tasya / * yuvAnamavadhi kRtvA sthavire viprakRSTA buddhirutpadyate * / tAM viprakRSTAM buddhimapekSya pareNa kAlapradezena yogAt paratvasyotpattiriti / viprakRSTaJca sthaviramavadhi kRtvA yUni etasmAt sthavirAdayaM sannikRSTaH' iti sannikRSTA buddhirutpadyate / * tAmapekSya apareNa kAlapradezena [saM] yogAd aparatvasyotpattiriti * / sannikRSTaviprakRSTa10 piNDayoH samavAyikAraNatvam, kAlapiNDayoH saMyogasya cAsamavAyikAraNatvam, sannikRSTaviprakRSTabuddhyozca nimittakAraNatvamiti / / nanu cAyuktametat AhAropayoge sati pAkajotpattinyAyenaikasminnahanyupajAtatvAvizeSeNa sannikRSTaviprakRSTabuddhayorabhAvAt paratvAparatvayorasambhavaH / naitadevam / janmanaH prabhUti ekasyAM zarIrasantatAvAdityaparivartanApekSayA 15 tadupapatteH / tathAhi, ekasya januHprabhRti bhUyAsyAdityaparivartanAni apara syAlpIyAMsIti tadapekSayA sannikRSTaviprakRSTabuddhyorbhAvaH / sthavire bhUyAMsyAdityaparivartanAnIti viprakRSTabuddhiH, yUni cAlpIyAMsIti sannikRSTabuddhiH / tadapekSayA paratvAparatvayorutpattiriti zarIrasantAnasyAdityaparivartanApekSayA ghaTata evaitat / dikkRtaparatvAparatvavailakSaNyaJcAnayonimittAntarAsambhave sati 20 kAlakRtatvamiSTam / na hi tasmAdeva nimittAd vyatikaraH sambhavatIti / tadevaM paratvAparatvayorutpAde vyavasthite sUtreNAbhisambandhopadarzanaJca / tathA ca sUtram "ekadikakAlAbhyAM sannikRSTaviprakRSTAbhyAM paramaparaJca" (vai0 sU0) iti / ekA dika kAlazca yayostau tathoktau tAbhyAmiti samavA yikAraNanirdezaH / ekadigbhyAmiti dikkRtaparatvAparatvApekSayaiva niyamaH / 25 ekakAlAbhyAM vartamAnakAlAbhyAm ubhayatrApIti / na hi asadbhyAM sadasad bhyAJca paratvAparatve jAyate / sannikRSTaviprakRSTAbhyAmiti samavAyikAraNopasarjanatayA sannikRSTaviprakRSTabuddhyonimittakAraNatvamuktameva / tathAhi, For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vaidharmyaprakaraNam "paramaparaJceti buddhyapekSam " [ vai0 sU0 ] ityapekSAzabdazcAtra kAraNe varttata iti / "kAraNaparatvAt kAraNAparatvAcca paratvAparatve " (vai0 sU0 ) ityasamavAyikAraNaM darzayati / Acharya Shri Kailassagarsuri Gyanmandir nanu ca kAraNaparatvAt kAraNAparatvAcca yadi kArye paratvAparatve bhavatastarhi rUpAdivaccirotpannatvAt sannikRSTaviprakRSTabuddhi vinApi samAne deze 5 samAne vayasi ca piNDe tayorgrahaNaM syAt, na caitadasti / atha anabhivyaktitoSnupalabdhi: ? tanna, sadbhAve pramANAbhAvAt / sannikRSTaviprakRSTabuddhayAdisadbhAve cedAnImutpannamAtrasyApi grahaNamupapadyata eva / tasmAd dipiNDasaMyogaH kAlapiNDasaMyogazca paratvAparatvasampAdakatvAdupacAreNa paratvAparatve ityabhidhIyete / na ca paratvAparatvayoH parasparApekSitatvAd asambaddhamutpattyAdinirUpaNamiti 10 vAcyam, sarvatra parasparApekSitatvAnupalabdheH / tathAhi na bIjAGkurayoH parasparApekSitvam, bIjavinAze sati kAlAntare dvyaNukAdiprakrameNa aGkurasyotpatteH / evamaGkuravinAze sati uttarottarakAryANAM pUrvapUrvavinAze sati bhAvAt, nAGkurAd bIjamiti parasparApekSitvAbhAvaH / tathA pitRputrayoH dharmazarIrayozca na parasparApekSitvaM yata evopalabdhistatkAraNatvAnupalabdheH / kAryAntare tu kAraNatvaM na pratiSidhyate ityalamatiprasaGgena / 15 * 97 vinAzastvapekSA buddhisaMyogadravyanAzAt / apekSA buddhi vinAzAt tAvadutpanne paratve yasmin kAle sAmAnyabuddhirutpannA bhavati tato'pekSAbuddhevinazyattA, sAmAnyatajjJAnatatsambandhebhyaH paratvaguNabuddherutpadyamAnatetyekaH kAlaH / tato'pekSAbuddhevinAzo guNabuddhezcotpattiH, tato'pekSA- 20 buddhivinAzAd guNasya vinazyattA, guNajJAnatatsambandhebhyo dravyabuddherutpadyamAnatetyekaH kAlaH / tato dravyabuddherutpattirguNasya vinAza iti / tadevaM paratvAparatvayorutpattimattvAdavazyaM vinAza iti, tasya sahetukatvAt kAraNaM vAcyamityAha vinAzastvapekSA buddhisaMyoga dravyavinAzAt * iti tredhA, tritayavinAzAccAparaH pakSa iti saptadhA vinAzaH / For Private And Personal Use Only tatrApekSA buddhivinAzAt tAvad vinAzamAha * utpanne paratve svakAraNAd 13 25 Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 98 vyomavatyAM vizeSaNatvAt pUrva tatsaMyuktasamavetasamavAyAt sAmAnyabuddhirutpadyate / sA ca yasmin kAle samutpannA bhavati tadaiva tatsAmAnyajJAnAt * apekSAbuddhevinazyattA * vinAzakAraNasAnnidhyam / * sAmAnyatajjJAnatatsambandhebhyaH paratva guNabuddherutpadyamAnatA * utpattikAraNasAnnidhyamityekaH kAlaH / tato'pekSA5 buddhavinAzo guNajJAnasyotpAdo'pekSAbuddhivinAzAd guNasya vinazyattA, sAmAnyajJAnasya vinazyattA, guNAzca tajjJAnaJca tatsambandhazceti tebhyo dravyabuddharutpadyamAnatetyekaH kAlaH / tato dravyabuddharutpattirapekSAbuddhivinAzAd guNasya ca vinAzo'nyasya vinAzakAraNasyAnupalabdheH / saMyogavinAzAdapi katham ? apekSAbuddhisamakAlameva paratvAparatvAdhAre karmotpadyate, tena karmaNA dipiNDavibhAgaH kriyate, apekSAbuddhitaH paratvasyotpattirityekaH kAlaH / tataH sAmAnyabuddharutpattidipiNDasaMyogasya ca vinaashH| tato yasmin kAle guNabuddhirutpadyate tasminneva kAle dikapiNDasaMyogavinAzAd guNasya vinaashH| saMyogavinAzAdapi kathaM vinAza ityavyutpanna praznAnantaramAha * apekSA15 buddhisamakAlameva paratvAparatvAdhAre karmotpadyate * vibhAgaparatvAparatvayo rutpadyamAnatetyeka: kAla: / tataH * tena karmaNA dipiNDavibhAgaH kriyate * paratvasya cotpattiH, sAmAnyabuddherutpadyamAnatA, dipiNDasaMyogasya vinshyttaa| * tataH sAmAnyabuddharutpattidipiNDasaMyogasya ca vinAza: * sAmAnyajJAnAdapekSAbuddhavinazyattA, guNabuddherutpadyamAnatA, saMyogavinAzAd guNasya vinazyattA / * tato yasmin kAle guNabuddhirutpadyate tasminneva kAle * dipiNDasaMyogasya asamavAyikAraNasya vinAzAd guNasya * paratvasya vinAzaH / (sAmAnyajJAnAdapekSAbuDherapi vinAzaH / ata evApekSAbuddhivinAzo guNavinAzasya kAraNaM samakAlatvAt / ) dravyavinAzAdapi katham ? paratvAdhArAvayave karmotpanna yasminneva kAle'vayavAntarAd vibhAgaM karoti tasminneva kAle'pekSAbuddhirutpadyate / 1. prakaraNasaGgatyabhAvAt paGiktiriyamatra na saGgacchate pUrvaprakaraNa evAsIdityanumIyate / For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNavedhamyaprakaraNam tato vibhAgAd yasminneva kAle saMyogavinAzastasminneva kAle paratvamutpadyate / tataH saMyogavinAzAd dravyavinAzastavinAzAcca tadAbhitasya guNasya vinaashH| dravyavinAzAdapi kathaM vinAza ityAha * paratvAdhArAvayave karmotpannam * yasmin kAle'vayavAntaravibhAgaM dravyArambhakasayo [ gina ? gavirodhina mArabhate saMyogasya vinazyattA / tasminneva kAle svakAraNAdapekSAbuddhirutpadyate, prtvsyotpdymaantaa| vibhAgAd yasmin kAle saMyogasya dravyArambhakasya vinAzo dravyasya vinazyattA tasminneva kAle paratvamutpadyate / tatsAmAnyajJAnasyotpadyamAnatA, tataH saMyogavinAzAd dravyavinAzaH, sAmAnyajJAnasyotpAdo'pekSAbuddhavinazyattA, paratvaguNasyApi vinazyattA / tato dravyavinAzAt 10 tadAzritasya guNasya vinAzaH / sAmAnyajJAnAdapekSAvuddhazca vinAza iti pUrvakAlatvAdAzrayavinAza eva guNavinAze kAraNamiti / dravyApekSAbuddhyoryugapad vinAzAdapi katham ? yadA paratvAdhArAvayave karmotpadyate tadevApekSAbuddhirutpadyate, karmaNA cAvayavAntarAda vibhAgaH kriyate, paratvasyotpattirityekaH kaalH| tato yasmilleva kAle'vayavavibhAgAd dravyArambhakasaMyogavinAzastasminneva kAle sAmAnyabuddhirutpadyate / tadanantaraM saMyogavinAzAd dravyavinAzaH, sAmAnyabuddhazcApekSAbuddhivinAza ityekaH kAlaH / tato dravyApekSAbuddhayovinAzAt paratvasya vinaashH| dravyApekSAbuddhayoyugapad vinAzAdapi kathaM paratvAparatvayovinAzastadAha 0 OM yadA * paratvAdhArasyotpatsyamAnaparatvasyAvayave karmotpadyate vibhAgasyotpadyamAnatA tadevApekSAbuddhirutpadyate, paratvasyotpadyamAnatA, karmaNA cAvayavAntarAd dravyArambhakasaMyogavirodhivibhAgaH, saMyogasya vinazyattA, paratvasyotpattistatsAmAnyajJAnasyotpadyamAnatetyekaH kAlaH / * tato yasminneva kAle * vibhAgAd dravyArambhakasaMyogavinAzo dravyasya vinazyattA, 25 * tasminneva kAle sAmAnyabuddhirutpadyate * / apekSAbuddhavinazyattA / * tadanantaraM saMyogavinAzAd dravyavinAzaH, sAmAnyabuddhazcApekSAbuddhivinAzaH * For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 vyomavatyAM guNasya vinazyattetyekaH kAlaH / * tato dravyApekSAbuddhayovinAzAt * tadAzritasya *paratvasya vinAzaH * iti / ekaikasyAnyatra guNavinAze sAmarthyAvadhAraNAdubhayoratra pUrvakAlabhAvitve sati kAraNatvaM nizcIyate / dravyasaMyogavinAzAdapi katham ? yadA paratvAdhArAvayave karmotpannam 5 avayavAntarAd vibhAgaM karoti tasminneva kAle piNDakarmApekSAbaddhayo yugpdutpttiH| tato yasminneva kAle paratvasyotpattistasminneva kAle vibhAgAd dravyArambhakasaMyogavinAzaH, piNDakarmaNA dipiNDasya ca vibhAgaH kriyata ityekaH kaalH| tato yasminneva kAle sAmAnyabuddhirutpadyate tasminneva kAle dravyArambhakasaMyogavinAzAt piNDavinAzaH, piNDavinAzAcca pinnddsNyogvinaashH| tato guNabuddhisamakAlaM piNDadipiNDasaMyogavinAzAt paratvasya naashH|| saMyogadravyavinAzAdapi kathaM paratvAparatvayovinAza ityAha * yadA * dravyAvayave [? paratvAdhArAvayave] karmotpannamavayavAntarAd vibhAgaM karoti saMyogasya vinazyattA, tasminneva kAle piNDe'pi samavAyikAraNe karma 15 cApekSAbuddhizca svakAraNAt tayoryugapadutpattiH, dipiNDavibhAgaparatvA paratvayorutpadyamAnatetyekaH kAlaH / tato yasminneva kAle paratvamutpadyate tatsAmAnyajJAnasyotpadyamAnatA, tasminneva kAle'vayavavibhAgAd dravyArambhakasaMyogavinAzaH, dravyasya vinazyattA, piNDakarmaNA ca dipiNDavibhAgaH kriyate, saMyogasya vinazyattetyekaH kAlaH / tato yasminneva kAle 20 sAmAnyabuddhirutpadyate guNabuddherutpadyamAnatA, apekSAbuddhavinazyattA, tatsamakAlaM saMyogavinAzAt piNDavinAzaH, vibhAgAcca dipiNDasaMyogavinAzaH, guNasya vinazyattA / tato guNabuddhisamakAlaM piNDasaMyogayovinAzAt paratvasya vinAzaH, sAmAnyabuddhazcApekSAbuddhivinAza iti / ataeva samakAlatvAdapekSA buddhivinAzo na kAraNam, piNDasaMyogavinAzayozcAnyatra sAmarthyAvadhAraNe 25 sati pUrvakAlabhAvitvAt kAraNatvamiti / saMyogApekSAbuddhyoryugapad vinAzAdapi katham ? yadA parasvamutpadyate tadA paratvAdhAre karma, tato yasminneva kAle paratvasAmAnyabuddhirutpadyate For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam tasminneva kAle piNDakarmaNA dipiNDavibhAgaH kriyate / tataH sAmAnyabuddhito'pekSAbuddhivinAzo vibhAgAcca vikapiNDasaMyogavinAza ityekaH kAlaH / tataH saMyogApekSAbuddhyovinAzAt paratvasya vinAzaH / saMyogApekSAbuddhyoyugapad vinAzAdapi kathaM vinAza ityAha * yadA paratvamutpadyate * svakAraNaparatvasAmAnyajJAnasyotpadyamAnatA, * tadA paratvA- 5 dhAre * svakAraNAt karma, vibhAgasyotpadyamAnatA, * tato yasminneva kAle paratvasAmAnyabuddhirutpadyate * guNabuddherutpadyamAnatA, apekSAbuddhavinazyattA, * tasminneva kAle piNDakarmaNA dipiNDavibhAgaH kriyate * tatsaMyogasya vinazyattA / * tataH sAmAnyabuddhito'pekSAbuddhivinAzo vibhAgAcca dipiNDasaMyogavinAzaH * guNasya vinazyattetyekaH kAlaH / * tataH saMyogApekSAbuddhyo- 10 vinAzAt paratvasya vinAzaH * iti / trayANAM samavAyyasamavAyinimittakAraNAnAM yugapad vinAzAdapikatham ? yadApekSAbuddhirutpadyate tadA piNDAvayave karma, tato yasminneva kAle karmaNAvayavAntarAd vibhAgaH kriyate'pekSAbaddhaH paratvasya cotpattistasminneva kAle piNDe'pi karma, tato'vayava vibhAgAta piNDArambhakasaMyoga- 15 vinAzaH, piNDakarmaNA ca dika piNDavibhAgaH kriyate, sAmAnyabuddhezcotpattirityekaH kaalH| tataH saMyogavinAzAt piNDavinAzaH, vibhAgAcca dikapiNDasaMyogavinAzaH, sAmAnyajJAnAdapekSAbuddhavinAza ityetat sarva yugapata, trayANAM samavAyyasamavAyinimittakAraNAnAM vinAzAt paratvasya vinAza iti / trayANAM samavAyyasamavAyinimittAnAM yugapad vinAzAdapi kathaM vinAza ityAha . * yadApekSAbuddhirutpadyate* prtvsyotpdymaantaa| tadA piNDAvayave karma* vibhaagsyotpdymaantaa| tato yasminneva kAle'vayavAntarAd dravyArambhakasaMyogavirodhivibhAgaH kriyate, avayavakarmaNA saMyogasya vinazyattA, paratvasyotpattiH, tatsAmAnyajJAnasyotpadyamAnatA, tasminneva kAle 25 svakAraNAt piNDe'pi karma, vibhAgasyotpadyamAnatA, tato vibhAgAta piNDArambhakasaMyogavinAzaH, piNDasya vinazyattA, piNDakarmaNA ca vibhAgaH kriyate / 20 For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 vyomavatyAM dipiNDasaMyogasya vinazyattA sAmAnyabuddhezcotpattiH, apekSAbuddhavinazyattA, guNabuddharutpadyamAnatetyekaH kAlaH / tataH saMyogavinAzAt piNDavinAzaH, vibhAgAcca dipiNDasaMyogavinAzaH, sAmAnyajJAnAdapekSAbuddhevinAza ityetat sarvaM yugapad bhavatIti / tatra trayANAM samavAyyasamavAyinimittAnAM vinAzAt 5 paratvasya vinAza iti / anyatra hi vyastAnAM kAraNatvopalabdheH samuditAnA matra sambhavAd guNavinAze kAraNatvamiti sambhAvyamAnAnekakAraNatvopanyAsaH / buddhivaidharmyam buddhirupalabdhirjJAnaM pratyaya iti paryAyAH / ___ athedAnI buddharavasaraprAptAyA lakSaNaparIkSArthaM * buddhirupalabdhiH * ityAdi prakaraNam / buddhiriti padam AvartyamAnaM lakSyanirdezo lakSaNanirdezazca bhavati / tathAhi, buddhiriti lakSyanirdezaH / buddhirupalabdhirjJAnaM pratyaya iti paryAyA lakSaNam / atha AkAze paryAyazabdarUpatvAt vartamAnAH kathaM vyadhikaraNatvAt 15 buddhalakSaNam ? vAcyavAcakabhAvena taddharmatvAt / lakSaNavaicitryajJApanArthaJcAtra paryAyalakSaNAbhidhAnam / tathAhi, na param asAdhAraNatvAt kAryakaraNAdilakSaNam paryAyAtmakaJceti / atha zabdAnAM puruSecchAnuvidhAyitayA arthAntare'pi vRttiH sambhavatIti vyabhicAraH ? na, anAdikAlapravAhAyAtatvena vizeSitatvAt / tathAhi, 20 buddhiritarasmAd bhidyate, anAdikAlapravAhAyAtetthambhUtaparyAyAbhidheyatvAt, yastvitarasmAnna bhidyate na cAsAvevam, yathA rUpAdiriti / vyavahAro vA sAdhyaH / nanu buddheranye'pi paryAyA vidyanta iti tatparihAreNAmISAmeva lakSaNatvenAbhidhAne vizeSaheturvaktavyaH / sa cAyaM vizeSo'traiva vipratipatteH, 25 lakSaNArthamapIdaM vAkyaM sAmarthyAt tannirAsaparaM bhavatIti / .. tathA ca sAMkhyAH, pradhAnasyAdyo vikAro buddhiH, bIjasyocchUnateva / For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam pradhAnaJca sattvarajastamasAM sAmyAvasthA, tadvikAro vaiSamyam / upalabdhistu sukhaduHkhAkArapariNatAyAM buddhAvAtmanaH pratibimbodayo bhogaH / tadAha, viviktadRkpariNatau buddhau bhogo'sya kathyate / pratibimbodayaH svacche yathA candramaso'mbhasi ||(aasuriH)iti / viviktadRgaviSayAkArapariNatendriyAkArapariNatiryasyAH sA tathoktA, 5 tasyAM buddhau satyAmAtmano bhogaH kathyate / kiM rUpaH ? pratibimbodayaH, na vAstavaH / yathA candramasaH pratibimbanaM svacche, na kaluSAmbhasi; evaM viziSTapariNAmopacitAyAM buddhAvAtmana iti / vAstave hi bhoge puruSasya pUrvasvarUpanivRttau svarUpAntarApattivikAraH syAt / tatra cAcetanatvAdanekadUSaNamiti / anye tvanyathA bhogaM manyante / yathA hi, puruSo'vikRtAtmaiva svanirbhAsena cetanam / manaH karoti sAnnidhyAdupAdhisphaTikaM yathA ||(vindhyvaasii)iti / sAnnidhyAdupAdhisphaTikamatadrUpaM svanirbhAsaM svAkAraM karoti / evamayaM puruSo'vikRtasvarUpo'cetanaM manaH svanirbhAsaM cetanamiva karoti sAnnidhyAt, na punarvastutastasya caitanyaM vikAritvAt / jJAnantu viSayAkArapariNatendriyA- 15 kAratayA buddheH pariNAmaH / tadA bhogotsukaM puruSaM matvA buddherAkUtiH sampadyate / tadAkUtasaMvedanAccendriyANAM pUrvasvarUpanivRtteviSayAkArapariNAmaH / anyathA hi pUrvarUpAparityAge prAgiva pazcAdapi viSayAvabodho na syAt / viSayAkArapariNAmazca pratikarmavyavasthAto nIlasyedaM pItasyedamiti jJeyam / anyathA hi viSayAkAraM vinA pariNAmasyAvizeSAdiyaM vyavasthA na syAt / 20 evaM viSayAkArapariNatendriyeSu tadAkAratayA buddheH pariNAmaH / / tathAsiddhayAdipratyayA: paJcAzad baddheH pariNAmavizeSA eva / aSTadhA siddhirnavadhA tuSTi : paJcaviparyayabhedAH / tathAzaktiraSTAviMzatidhetyasiddhituSTayorbhedAH // saptadazaikAdazendriyavadhAzceti paJcAzad bhavantIti paryAyatvaM buddhyAdi- 25 zabdAnAM na siddhAH, vibhinnArthavAcakatvAt / abhinnapravRttinimittAzcaikArthavAcakAH zabdAH paryAyA iti / For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 vyomavatyAM tadetadasAmpratam, eSAM prayogataH paryAyatApratIteH / tathAhi, buddhaH, upalabdhaH, jJAtaH, pratItaH, ityekasminnarthe prayujyamAnAH pratIyante / vibhinnArthatAyAntu upalabdho na buddhaH, jJAto na pratIta iti saMvedanaM syAt / na caitdsti| na ca pradhAnAsattvasya vakSyamANatvAt tadvikArasya buddheH 5 sadbhAvaH / tadabhAvAdAtmani buddhenaM bimbanam, upalabdhistatpariNAmo vA, jJAnaM, pratyayazceti / yadi na vAstavo bhogaH syAt, na saMsAryAtmano muktAd vizeSaH, svaniSThAyAzciterubhayatrAvizeSAt / na ca vyApitvAvizeSAt saMsAryAtmana eva burvizeSeNa sAnnidhyAt pratibimbanaM netarasyeti vAcyam / bhogyabhoktRtvasambandhastu bhogasyAvAstava10 tvAd vicAryaH / na ca kamava niyAmakam, tasya buddhyA sampAditvAt / tathAhi, buddhyA sampAditaM karma puruSeNa viziSTasambandhAbhAvAd azeSapuruSopabhogyaM syAt / na ca buddheH kattRtvam, acetanatvAt / caitanyaM hi [pradhAnaM ? na] kriyAkaraNe varttata iti / kattu tvaM hi svAtantryam tatra karaNatvaM pAratantryaM na syAt, svAtantryapAratantryovidhipratiSedharUpatvAditi puruSasyaiva kartRtva15 mabhyupeyam / na ca tasya pUrvamakRtvA kurvataH pariNAmitvam, kArakasAkalye kAryakaraNAt, tavaikalye cAkaraNAt / sAkalyavaikalyayozcAvirbhAvatirobhAvAbhyAM nAtmanastathAbhAvastato'nyatvAt / ataH puruSasya kattu tve yuktaM vAstavaM bhoktRtvam / anyathA hi bhogakriyAmakurvataH kathamudAsInasya bhoktRtvaM syAt, bhogasya sukhaduHkhavedanArUpatvAt / tadAdhAratA tu bhoktRtvamiti / 20 yaccedaM puruSasya bhogotsukatAM manyamAnAyA buddharAkRtiH sampadyate, tatsaMvedanAccendriyANAmiti, asadetat, acetanatvAt / acetanA hi buddhistathendriyANi, teSAmAkUtasaMvedanAbhAve kathaM niyato viSayAkAratayA pariNAma: ? puruSasya tu cidrUpatAvyatirekeNa nAparA bhogotsukatAsti / yazcAyamindriyANAM viSayAkArapariNAmastasya viSayAkAratAyAM na pratikarmavyavasthA pramANam, tadantareNApi tadbhAvAt iti vakSyamANanyAyAt / yadi ca buddheH pUrvarUpanivRttAvindriyAkAratayA pariNAmastahi svarUpasyAvyatirekAd buddherevotpattinivRttizceti / anyatve pratisandhAnAdhabhAva eva / na hyekenopa 25 For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 105 labdhamarthamanyaH pratisandhAtumarhatIti / pariNAmAstu buddhestAdAtmyena vartanta iti teSAmanekatve buddherapyanekatvam, viparyaye tAdAtmyavirahAt / / yadapIdaM buddheH pariNAmavizeSAH paJcAzat pratyayAH, tadabuddhipUrvakam, tatpariNAmavizeSAnAmAnantyAt / na ca teSAmeSvevAntarbhAvaH pratiniyatalakSaNAvarodhasyAnupalabdherityalamatiprasaGgena / sA cAnekaprakArA, arthAnantyAt pratyarthaniyatatvAcca / __ tadevaM budadhyAdiparyAyAH parapakSavyudAse sati lakSaNamiSyanta iti sthite lakSaNena lakSyamANasyaikAnekatvopalabdhevipratipattezca saMzaye sati tannirAsArthaM * sA cAnekaprakArA * iti vAkyam / kuta etat ? * arthAnantyAt pratyarthaniyatatvAcca / 10 ___ nanu cArthAnantyamarthadharma iti vyadhikaraNatvam ? na, anyathA tadupapatteH / tathAhi, baddhararthAnantyamityarthopadarzanama, etatsAdhanaJca anantArthatvAditi / artho'nanto yasyAH sA tathoktA, tasyA bhAvo'nantArthatvamiti / arthastu arthyate'neneti kArakasAmagryaM na kArakaikadezaH, tadbhede'pi kaarysyaabhedoplbdhH| tathAhi, anekakArakasampAdyaM ghaTAdi eka dRSTamiti / sAmagrI tu 15 pratikAryaniyatatvAnna tadbhedaM vyabhicaratIti / ato'nekaprakArA buddhiranatArthatvAt, anantakArakasAmagrIjanyatvAt ghaTAdivaditi / yazcaiko na cAsAvanantakArakasAmagrIjanyo yathA ghaTa iti / na tu karmavyutpattyA anantakarmakArakajanyatvaM sAdhanaM vivakSitamiti vyAkhyeyam, pratyarthaniyatatvAdityanena gatArthatvAt / tathAhi, arthamarthaM prati niyataM yAvadbhedabhinnaM karmakArakaM tAvadbheda- 20 bhinnA buddhaya iti buddhiranekaprakArA pratyarthaniyatatvAd ghrANAdivat / __anye tu pUrvasminneva vAkye karmavyutpattyA anantakarmakArakajanyatvaM sAdhanaM labhyata eveti pratyarthaniyatatvaM pratyAtmavRttitvaM vivakSitamiti manyante / tathAhi, arthate'sminnityAtmA ityarthaH taM prati niyatatvaM pratyAtmavRttitvameva / sAmAnyasya tu anantAtmavRttitvAnna pratyAtmaniyatatvamastIti / sambhave'pi buddhevizeSaguNatvAd vizeSaguNatve satIti vizeSaNamabhyUhyam / 14 For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 vyomavatyAM ___anye tu rUpajJAnaM rasajJAnamityAdibuddharnAnAtvasya pratyakSeNaiva prasiddherIzvaraMbuddharasmabuddhezca parasparabhedajJApanArtham arthAnantyAt pratyarthaniyatatvAcceti padadvayamiti bruvate / tathAhi, IzvarabuddhiranantArthatvAdasmabuddhebhidyate, asmad buddhizca pratyarthaniyatatvAdIzvarabuddheriti / atra ca buddheranekatvaM sAmAnyena 5 pratijJAtamityayaM vizeSaH kuto labhyata iti cintyam / ____ atha buddhivyatirekeNArthasya sadbhAve pramANAbhAvAd ayuktamarthAnantyaM pratyarthaniyatatvaJceti / tathAhi, vijJAnaM svayamprakAzarUpatvAdAtmAnaM prakAzayati, arthAstu jaDAtmAnaH, teSAM kathaM prakAzaH ? yadi jJAnaM pragRhItaM prakAzaka miSyeta tasyApi jJAnAntareNa grahaNAbhyupagame jJAnaparamparAyAmupakSINatvAd 10 abhipretasyArthasyAprakAzanameva / na ca pUrvajJAnAgrahaNe'pi arthasyaiva grahaNamiti vAcyam / teSAmAsannatve sati grAhyalakSaNaprAptatvAt / tadAha, tAM grAhyalakSaNaprAptAmAsannAM janikAM dhiyam / agRhItvottaraM jJAnaM gRhaNIyAdaparaM katham // (pra.vA.21515 ) athAgRhItamevArthaprakAzakam ? evaM tahiM santAnAntarodbhatAnAmapi sarveSAM 15 prakAzakaM syAt / yathA hi, svasantatAvupajAtamajJAtamevArthaprakAzakam, evaM santAnAntare'pi syAdavizeSAt / atha svasambedyasvasantatau vijJAnamarthaprakAzakam ? evaM tahi bodhazarIrAdarthAntarasya vastuno'prakAza eva / tathAhi, yadyamI padArthAH prakAzarUpAH kathaM bodhAd vyatiricyante ? bodhasyaiva tadrUpa tvAd, aprakAzarUpatayA ca sarvadA na prakAzaH syAt / ato jJAnameva, prakAza20 svarUpatvAditi vyvhriyte| prakAzarUpatayA hi sattvaM vyAptam / sA ca vyAvarttamAnA bAhyArthebhyaH svavyAptaM sattvaM gRhItvA vyAvarttata ityasattvaM bodhavyatirekiNAm / na ca bodhasya bodharUpatayA sarvatrAvizeSAd viziSTArthaprakAzakatvaM syAt / atha nIlasyedaM pItasyedamiti pratikarmavyavasthAtaH sAkAraM vijJAna25 miSTam ? tarhi vijJAnamevAstu tadAkAramalaM bAhyArthakalpanayeti / taduktam, dhiyo nIlAdirUpatve bAhyo'rthaH kiMnibandhanaH / (pr.vaa.2|403 ) iti For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org na tu paramArthataH / tadAha, 107 , tathA vijJAnakAle'rthasyAsadbhAvAd, arthaMkAle tu jJAnasyeti kathaM tayo - grahyagrAhakabhAvaH sadasadrUpayostadabhAvAt / ekasmizca kAle dvayorutpattyabhyupagame kiM grAhyaM kiJca grAhakamityavizeSAt / na ca vijJAnArthayoH svAtmanyeva paryavasAne arthAdhInatAyAH pratipattumazakyatvAd grAhyagrAhakabhAvaH / tathA avayavipratiSedhadvAreNa rUpAdisamudAyamAtram, tacca samudIyamAnebhyo nArthAntaramiti vyavasthAyAmarthAbhAva eva samudAyasya paramArthasattvenApratibhAsanAt / ye tu paramArthasantaH paramANavaste'smaddarzanaviSayA na bhavantyeva, atIndriyatvAt / kAryaJcAparamArthasattvAt pratibhAsamAnamaliGgameva / tasmAdanAdivAsanAvazAd vijJAnAMza eva grAhyagrAhakapravibhAgaH / etadAha, avibhAgo'pi buddhyAtmA viparyAsitadarzanaiH / grAhyagrAhakasaMvitti bhedavAniva guNadharmyaprakaraNam Acharya Shri Kailassagarsuri Gyanmandir lakSyate / / ( pra.vA. 2 / 354 ) nAnyo'nubhAvyo buddhyAsti tasyA nAnubhavo'paraH / grAhyagrAhakavaidhuryAt svayaM saiva prakAzate || ( pra.vA. 21327 ) nanu tarhi nIlamahaM vedmi cakSuSeti pratibhAsaH katham ? tathAhi, nIlamiti karma, ahamati kartA, vedmIti kriyA, cakSuSeti karaNam / eteSAM parasparavyAvRttavapuSAM pratibhAsanAd abhedapratipAdanamunmattabhASitam ? naitadevam / taimirikasya dvicandradarzanabadasyApyupatteH / yathA hi taimirikasyArthAbhAve'pi tadAkAraM vijJAnamudeti evaM karmAdiSvavidyamAneSvapi anAdivAsanAvazAt tadAkAraM vijJAnamiti / atha taimirikasya kezAdijJAnaM bAdhyamAnatvAnniviSayam, na caivametat, tadasat, bAdhyavAdhakabhAvasyaivAsambhavAt / tathAhi, na vijJAnamarthena bAdhyate, pratIyamAnApratIyamAnAbhyAM bAdhyatve'tiprasaGgAt / pratIyamAnena hi bAdhAyAM sarvaM vijJAnaM bAdhyaM syAt, evamapratIyamAnenApIti / atha jJAnenaiva jJAnaM bAdhyate, tatrApi na vibhinnaviSayeNa rUpajJAnena rasAdijJAnasyApi bAdhaprasaGgAt / samAnaviSayatve tu sampAdakatvameva syAnna bAdhakatvam / na ca vijJAnasyotpattivinAzo vA bAdhAt, sarvasyApi tathA For Private And Personal Use Only 5 10 15 20 25 Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 vyomavatyA bhAvaprasaGgAt / atha viSayAntaropasarpaNA mithyApattibarbAdhaH ? tadasat, viSayasya karmakArakarUpatvAt, yatrotpadyate jJAnaM sa eva tasya viSaya iti viSayAntaropasarpaNamasiddham / vijJAne bAdhyabAdhakasadbhAvasyaivAprasiddherna mithyAjJAnamastIti / nApi saMvidi samyaktvam, pramANAbhAvAt / atha arthakriyAsaMvAdaH pramANam ? na, tatrApi saMvAdakApekSAyAmanavasthAprasaGgAt, saMvAdakaJca vinA na samyaktvasiddhiriti / na cArthakriyApi bodhAd bhidyate, sarvasyApi pratibhAsamAnasya bodhAdavyatirekAt / yathoktam, prakAzamAnastAdAtmyAt svarUpasya prakAzakaH / yathA prakAzo'bhimatastathA dhIrAtmavedinI / / (pra. vA. 2 / 329) iti / yadi ca padArthAnAM nijaM svarUpAdi yathaikasya pratibhAsastathA sarveSAmapIti visaMvAdo na syAt ? na caitadasti / tathAhi, mantrAdyupaplutAkSANAM yathA mRcchakalAdayaH / anyathaivAvabhAsante tadrUparahitA api // (pra. vA. 2 / 355) iti / 15 atha copaplutacakSuSAmanyathA pratibhAsastata iti kiM pramANam ? anupaplutacakSuSAM tathaiva darzanamiti / tadAha, tathaiva darzanAtteSAmanupaplutacakSuSAm / dUre yathA vA maruSu mahAnalpo'pi dRzyate // (pra. vA. 2 / 356) iti / avyavasthAmevottarArdhena darzayati, evamekazo baddhyA vicAryamANeSu 20 bhAveSu rUpaM na vyavatiSThate / yathA hi, tantuSu vicAryamANeSu paTasyAvyavasthAnam, aMzuvyatirekeNa tantUnAm, ityAdhuhyam / kathaM hi zAkyAH snAnAdikriyAsu pravartante, bAhyArthasyAsatvAditi ? lokavyavahArAnusAritayA / yathAhi, aparIkSakA bAhyamartham avidyAvazAt pratipadyamAnAH pravartante tadvat parIkSakA apIti, 'lokavyavahAraM prati sadRzau bAlapaNDitau' iti nyAyAt / tadetadasat, arthavizeSAdutpattimantareNa buddhivizeSasyAbhAvaprasaGgAt / rUpajJAnaM rasajJAnamityAdi parasparaM vyAvRttasvarUpANi jJAnAni prathanta ityartha 25 For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam vizeSo'bhyupagantavyaH / atha vAsanAvizeSAd vijJAnavizeSaH ? tasyA api viziSTajJAnajanakatve'pi jJAnAd vyatireke ca saMjJAbhedamAtram / avyatireke tu jJAnarUpobhayaM sarvatrAviziSTamiti rUpajJAnaM rasajJAnamityAdivaicitryAbhAvaH / na cAkAravizeSAd vijJAnavizeSaH, tasyApyasambhavAt / tathAhi, jJAnamAtrasya vAstavAkAratAyAM nIladijJAnaM vAstavAkAratvAt pramANam, dvicandrAdi- 5 jJAnaJcAvAstavAkAratvAdapramANamiti vizeSavyAghAtaH, vAstavAkAratAyAH sarvatrAvizeSAt / athAvAstavAkAram, tathApi vizeSAbhyupagamahAniH, vAdiprativAdinozca jayaparAjayavyavasthA na syAt, ubhayorapramANena pravRttaravizeSAt / na cAvAstavasya vijJAnatAdAtmyam, sadasadrUpayoH kharaviSANayorivai- 10 katvAdarzanAt / ata eva, sahopalambhaniyamAdabhedo nIlataddhiyoH / (dharmakIrteriti prajJAkara bhA0 pR0 127) __ityekatvasAdhanamunmattabhASitam / asataH sattAdAtmye sattvam, asattAdAtmye tu tadrUpatvamiti / tathA paraprasiddhayA niyamena sahopalabhya- 15 mAnatvaM bhedenaiva vyAptamiti viruddhaM syAt / atha sAhAyyaM yaugapadyaM vA vivakSitaM sahopalabhyamAnatvam ? tathApi tayorbhedenaiva vyAptatvAd viruddhatvam / tathA sarvajJaH svacittena sahopalabhate paracittam, na ca tasya tasmAdabheda iti vyabhicAraH, sarveSAM sarvajJatAprasaGgAt / na caikasyaivopalambhaniyamo hetuH, azabdArthatvAt, sAdhyAviziSTatvAcca / tathA anekarUpAdyavayavasya hi tasyArtha- 20 syopalambhe svarUpAsiddho'pIti / atha bAhyArthAbhAvAdekopalambhaniyamaH ? tanna, itaretarAzrayatvaprasaGgAt / tathA caikopalambhaniyamAt bAhyAbhAvasiddhiH, tasiddhezcaikopalambhaniyamasiddhirityekAbhAvAditarAbhAvaH / athaikenaivopalabhyamAnatvaM sAdhanam ? na, anyavedanAbhAvasyAprasiddheH / arthastu tatsamAnakSaNairanyairapyupalabhyata ityeke- 25 naivopalabhyamAnatvamasiddham / saccandrAsaccandradRSTAnto sadasatorekatvavirodhAt sAdhyavikala:, sAdhanavikalazca, asatazcandrasya sattvenopalambhAbhAvAt / For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 vyomavatyAM tathA jJAnaM grAhakasvarUpam, nIlAdi grAhyasvarUpamityanayoH zuklapItayoriva svabhAvabhedAd bhedaH / abhede hi bodho'pi nIlasya grAhyaH, nIlaJca bodhasya grAhakamiti syAt / na caitadasti, kAraNabhedAcca nIlAd bodho'rthAntaram / tathAhi, 'bodhAd bodharUpatA', 'indriyAd viSayapratiniyamaH', 'viSayAdAkAragrahaNam' iti bhedAdeSAM bheda eva / atha na kAraNabhedaH ? kiM tahi ? vyAvRttibhedamAtram / abodhavyAvRttirbodhaH, nirAkAratAvyAvRttiH sAkAratvam, atadrUpavyAvRttiviSayapratiniyama iti / evaM tarhi nIlAvabodhacakSuSAmAkArabodhaviSayapratiniyameSu vyAvRttisvarUpeSu vyApArA sambhavAd akAraNatvameva, vyAvRtteravasturUpatvAt / atha vyAvRttAd bodhAdabo10 dhAdivyAvRttirnAnyA, tahi bodhasyaikarUpatvAt kAraNabhedapratipAdanamasambaddhaM syAt / ataH kAraNabhedAdeva nIlatadbodhayorbhedaH / citrapratibhAse tu nIlapItAdyanekAkAraM vijJAnaM bodhamAtratAyAM kathaM syAditi cintyam / tathA hi, teSAmAkArANAmekabodhatAdAtmyAdekatvam, tattAdAtmye vA bodhasyAnekatvamiti durnivAraH prasaGgaH / atha yAvantastatrAkArAstAvantyeva jJAnAnIti ? tarhi teSAM pratiniyatAkAratvAt citrapratibhAsAbhAvaH / na cAkArasadbhAve pratikarmavyavasthA pramANam, anyathApi bhAvAt / tathAhi, sakalakArakajanyatvAvizeSe'pi nIlasya karmarUpatayA vyApArAttenaiva vyapadezo nAkArArpakatvAditi / sarveSAM janakatvAvizeSe'pi arthasyaivAkArArpakatve vizeSaheturvAcyaH / athArthasya karmarUpatayA 20 vyApArAt tasyaivAkArArpakatvam ? tahi karmarUpataivAstu vyapadezaniyame hetu:, kimAkAreNAsambhavinA kalpiteneti / tathAhi, nIlAderasAdhAraNAkArArpakatve bodharUpatA na syAt, sAdhAraNAkArArpakatve tu pratikarmavyavasthAbhAva iti / ___ atha samAropitAkAraM vijJAnamiti nAyaM doSaH ? tadasat, Atmano'vasthitasyAbhAve kathaM jJAnAtmani AkAraH samAropyate / na tAvadanutpannasya vinaSTasya vA samAropakatvam / na cotpattisamakAlam, AtmalAbhakAle samAropaNe vyApArAsambhavAt / tasmAdAkArasadbhAve pramANAbhAvAdarthavizeSAdevAyaM vizeSa iti yuktam / 15 25 For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 111 athAprakAzasvarUpatvAdarthAnAM karma?thaM prakAzaH ? tadaviSayajJAnotpAda eva / tathAhi, yasmin viSaye jJAnamutpannaM sa evopalabdho netara iti viSayaviSayibhAvasya niyAmakatvam, ato jJAnamarthaprakAzo na tu prakAzakamiti / kiM gRhItamarthaprakAzakamuta agRhItamityAdivikalpaH paramatAsparzI, cakSurAdeH kArakajAtasyArthaprakAzakatvAbhyupagamAt / yatra ca jJAnaM vizeSaliGgaM vA tatra / gRhItasyArthaparicchede vyApAro'bhyupagamyata eva / tasya ca AtmAntaHkaraNasambandhAd grahaNam, nAvazyam tatrApi jJAnAntaramityanavasthAbhAvaH / na cotpanne jJAne saMvedanAbhAvasyAvizeSAt santAnAntare'pyarthaprakAzaH ? niyatAtmasambandhasya niyAmakatvAt / tathAhi, yasminnAtmani samavetaM tajjJAnamupajAtaM sa eva draSTA nAnyaH, tatra vivakSitajJAnasamavAyAt / yasya tu 10 svasaMvedyaM jJAnaM nirAdhAraM tasya santAnAntare'rthaprakAza[sta?:kasmAnna bhavatIti cintyam / kAryakAraNabhAvastu kSaNikatve sati pUrvaM pratiSiddha eva / yaccedaM svasaMvedyaM vijJAnam ityarthAntarasyAsaMvedanameva, tadasat, vikalpAnupapatteH / tathAhi, yadi svasaMvedyamAtmAntaHkaraNasaMyogAdupalabhyaM tadiSTameva / atha tadeva jJAnaM pramANaM prameyaM phalaJceti, tanna, anyatra tritayasyAbhedA- 15 darzanAt / bhedetvanekaM daNDAdyudAharaNam / ato na jJAne karaNakarmaNorabhedaH svasaMvedyatvam, nApi kriyAkarmaNoriti / tasmAt jJAnAntarasaMvedyaM saMvedanaM vedyatvAt ghaTAdivat / yaccedaM prakAzasvarUpatvAd Atmanaiva prakAzate pradIpavat ityuktam, tatra yadi prakAzakatvaM bodharUpatvaM vivakSitaM tadA sAdhanavikalamudAharaNam, 20 pradIpe bodharUpatvasyAsambhavAt / atha prakAzakatvaM bhAsvararUpasambandhitvaM tad vijJAne nAsti, ato jJAnAntarasya tadviSayasyotpAda eva jJAnasya pariccheda iti / yaccedaM kiM prakAzasvarUpAstaviparItA vA padArthA jJAnena prakAzanta ityuktam, tatra yadi prakAzasvarUpatvaM bodharUpatvaM tannAsti, arthAnAmabodha- 25 rUpatvAt / teSAM kathaM prakAzaH ? tadviSayajJAnotpAdAt / yadviSayaM jJAnamutpannam For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 112 vyomavatyAM asAvarthaH paricchinna iti vyavahAraH / tasmAnnirAkAratve vijJAnasya viSayaviSayibhAvo niyAmaka iti, dhiyo nIlAdirUpatve bAhyo'rthaH kinibandhanaH / ( pra vA 21433) ityapAstameva / yaccedaM grAhyagrAhakayorekakAlAnubhavAbhAvena dUSaNam, tadapyapAstam, kSaNikatvAnabhyupagamAt / yo hi kSaNikatvaM manyate tasyAyaM doSo jJAnakAle - 'rthasyAsadbhAvo'rthaMkAle jJAnasyeti tayorgrAhyagrAhakabhAvAnupapattiriti / tathA avayavinaH pUrvameva vyavasthApanAt, na rUpAdisamudAyasyAparamArthatvena vijJAnaviSayatvamiti / paramANUnAM sadbhAvasiddhervijJAnamAtrameveti adUSaNamanabhyu10 pagamAt / ato yadAha vijJAnavAdI evaM grAhyagrAhakapravibhAgaH kalpanAvazAditi', tadapyapAstameva, bodharUpavyatirekeNa bAhyArthasya cakSurAdinA pratibhAsanAt pravRttinivRttyozca tadviSayatvAditi / tathAhi arthAvarodhe sati arthaM kriyAthinastadabhimukhAH pravartante ceti dRSTam / na ca bhrAntyaiva pravRttiH, avisaMvAdopalabdheH / 15 www.kobatirth.org 20 Acharya Shri Kailassagarsuri Gyanmandir atha pravRttinivRttyorarthakriyAyAzca vijJAnAdavyatireka eva, tanna, vasturUpatayA pratibhAsamAnAnAM parasparabyAvRttAtmanAM jJAnAbhede pramANAbhAvAt / arthAnabhyupagame ca saMvAdAnutpattiH / vyApAravyAhArAbhyAJca santAnAntarAnubhavAt arthAkAre saMvAdaH, tanna tasyAsattvAt / na cotpAdanAvizeSeNa saMvAdaH / rUpajJAnAntaraM rasajJAnotpattau visaMvAdaprasaGgAt / 1 atha svasantatau vyApAravyAhArayoH svacittehApUrvakatvenopalambhAt santAnAntare'pi tatpUrvakatvAnumAnamiti santAnAntarasiddhiH, na, pratIyamAnayorvyApAravyAhArayoH svacittAdabhede paracittapUrvaM katvAbhAvaprasaGgAt bhede ca bahirmukhAvabhAsitvena pratIyamAnatve kathaM na bAhyArthasadbhAvaH ? na ca svasaMvivAdino'vinAbhAvagrahaNAbhAve'numAnapravRttiryuktA / tathA 25 hi, vyApAravyAhAraH pratibhAsijJAnAtmanazcittAntarapUrvakatAM gRhNAti, Atmanyeva paryavasAnAt / etatkAraNamapi cittaM na tatkAraNatAM gRhNAti, nApyubhAbhyAM For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 113 vAsanAkrameNa vikalpajJAnaM kAryakAraNabhAvagrAhakamiti vAcyam, anubhavAnurUpatvAd vAsanAyAH kathaM kAryakAraNabhAvAgrahe tadadhyavasAyivikalpa iti / na cAtadrUpasamAropito vikalpaH, tasya pAramparyeNApyarthAviSayatve kAryakAraNabhAvAgrahe'numAnApravRttireva / tasmAdubhayorliGgaliGginoridamasya midamasya vyApakamityavinAbhAvagrahe sati anumAnaM pravartata iti bodhAdanyo'rtho'bhyupagantavyaH / vyApya yaccedaM nIlamahaM vedmIti jJAnaM taimirikasya dvicandradarzanavad bhrAntamiti, asadetat, abAdhyamAnatvAt / tathAhi, taimirikasya timiravinAzAdUrdhvamekatvajJAne sati dvicandradarzanaM bhrAntamiti pratibhAti, anutpannatimi - rasyAnyasya naivaM nIlamityAdi jJAne viparItArthagrAhakapramANAnupapattenaM mithyAtvamiti / nanUktaM, kiM kena bAdhyate ? jJAnaM jJAneneti / tathAhi udakajJAnasyodakaM viSayaH sarvajanapratItaH, tatparityAgena viSayAntare marIcyAdAvutpannaM tadgrAhiNA jJAnena bAdhyate mithyAtvaviziSTatayA jJApyate mithyedaM mamodakajJAnamutpannamiti, tajjanitasaMskAranivRttirvA / tathAhi, marIcijJAne sati udakajJAnajanitasaMskAranivRttau kAlAntare'pi udakaM mayA dRSTamiti smaraNAnutpattau taddezAbhimukhyena pravRttyabhAva iti / bAdhakAnabhyupagame ca jJAnasya satyetara - vivekAnupapattervAdiprativAdinorjayaparAjayavyavasthA na syAdityuktam / For Private And Personal Use Only 5 10 15 yattu 'mantrAdyupaplutAkSANAm' ityAdi vAkyam, tanna parihArArham, svata eva pratibhAsasyAnyathAtvAbhyupagamAt / tathAhi, mRcchakalAdayo'nyathA 20 pratibhAsante na svarUpeNopaplutacakSuSAm, na sarveSAmitISyata evedaM mithyAjJAnam, bAdhakopapatteH / iSTaJca bAdhakaM ' tathaiva darzanaM teSAmanupaplutacakSuSAm' iti / dUre ca maruSu alpo'pi mahAnupalabhyate sannikRSTa cAlpa eveti, anena tasya bAdhA / na ca tenaivAsya bAdhA, pramAtRmAtrasya sarvadezeSvatadrUpatayA pratibhAsanAt / mahattvaJca dezavizeSa eva pratibhAsate nAnyatretyasadeva / tadeva hi padArthAnAM svarUpaM yadavisaMvAdi svasthAtmanAmarthaM kriyAsampAdakaJceti / ato mRcchakalAdayo yena rUpeNAviplutacakSuSAM pratibhAsante'rthakriyAJca 25 15 Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM 5 sampAdayanti tenaiva rUpeNa santo na rUpAntareNeti / katham ? arthAnAmavyavasthAnAt / atha svapnAvasthAyAmarthAnAmasattve'pi pratibhAso viziSTArthakriyA ca retaso visargaH sambhavatIti / nanvevaM tahi svapnAvasthAyAmarthAnAmasattvaM kathaM jJAtamiti vAcyam / yadi jAgradavasthAyAmanupalambhAt ? tarhi yeSAmupalambhasteSAM sattvamAyAtam / anyathA hi jAgradavasthAyAmanupalambhena svapnAvasthAyAmasattvaM na syAt / ataH pratIyamAnatvAt svapnAvasthAyAmiva jAgradavasthAyAmapyasattvamiti na vAcyam, pratibhAsamAnatvasya sAdhanasya sadbhAve'pi asattvasya sAdhyasyAnizcayAt, pratIyamAnatvaJca bodhe'sti na cAsattvamiti vyabhicAraH / tathA arthAnAmasattve pratIyamAnatvasya sAdhanasyApakSadharmatvaM syAt / udAharaNe pratIyamAnatvena nAsattvam, api tu pramANato'nupalabdherityanyathAsiddhaJceti / na ca 'sarvaM vijJAnam' iti vAdinaH svapnAvasthA jAnadavasthA ceti vizeSaH sambhavati, ubhayatrApi svasaMvedyasya jJAnasyAvasthAnAbhyupagamAt / vratavazca (?) pUrvaM nirastA eva / tasmAdakSAdijanitajJAnasamavAyo jAgradavasthA, tadviparItA tu svapnAvastheti yuktam / yaccedaM buddhyA vivecanAd bhAvAnAmasattvam ityuktam, tadasat, svabuddhipratibhAsamAnavapuSAmasattve bodhasyApyasattvaprasaGgAt / tathAhi, rUpAdayaH parasparasvarUpaparihAreNa vyavasthitAH svabuddhiviSayAH, paTAdayo'pyevam / ato yadyapi paTastantvAdibuddhau na pratibhAsate tathApi svabuddhiviSayatvAt paramArtha sanneva / tadevaM paTAdayaH parasparavyAvRttabuddhiviSayA viziSTArthakriyAkAriNazceti 2) paramArthasanta eva / na ca pramANaM vinA prameyasiddhiriti vijJAnavyatirekiNAmasattve pramANamabhidheyam / pramANaM vinA ca padArthAnAmasattvasiddhau sattvamapi syAt, pramANAbhAvasyobhayatrAvizeSAt / atha arthAnAmasattvasiddhau grAhyalakSaNAyogaH pramANam ? na, tasyApi bhAvadharmatve viruddhatvam, abhAvadharmatve cAzrayAsiddhatvam, 25 ubhayadharmatve tu vyabhicArAdasAdhanatvamiti, vyadhikaraNatvAcca / tathAhi, grAhyalakSaNasyAyogo na grAhmadharma iti, kathaM tasyAsattvaM sAdhayet ? svarUpAsiddhazca, grAhyalakSaNasya sadbhAvAt / tathA ca, mahattvAdi grAhyalakSaNaM vakSya 15 For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNavaidharmyaprakaraNam 115 mAnamiti / sAdhyAviziSTaJca, grAhyalakSaNAyogasyApi sAdhyatvAt / na ca pramANAntaramastIti / etena zUnyavAdo'pi nirasta eveti na pRthgbhidhiiyte| tathAhi, sarvArthAnAmasattve vijJAnasyApi grAhyagrAhakAkArarahitatvAd asatve ca, sarva zUnyamiti syAt, tacca nirastameva, pramANAbhAvena prameyasyAsiddheH, bodha- 5 syArthAnAJca pramANato vyavasthApanAditi / tadevaM bodhavyatirekeNArthasadbhAvasiddherAnantyAt pratyarthaniyatatvAcca buddheranekatvaM yuktamiti / anye tu AtmanaH pariNAmavizeSo buddhistadrUpatayA cAnityA, AtmarUpatayA tu nityeti matam / tasya nirAsArtha sA cAnekaprakAreti vAkyaM manyante / tathAhi, buddheranekatvAdAtmano'pyanekatvam, abhedAt, Atmaikatve 10 vA buddherekatvam / na ca bhedAbhedapakSa: sambhavati, anekAntavAdasya pUrvameva pratiSedhAt / ato buddherguNatvAdanekatve'pyAtmanastathAbhAvo na bhavatIti digavAsasAM mataM niSiddham / tasyAH satyapyenakavidhatve samAsato ve vidhe / vidyA cAvidyA ceti / tatrAvidyA catuvidhA saMzayaviparyayAnadhyavasAyasvapnalakSaNA / nanvevaM tahi buddharAnantyAt kathaM tattvajJAnaviSayatvamityAha * tasyAH satyapyanekavidhatve samAsataH * saMkSepato dvividheti parijJAnaM kAryamiti / kena rUpeNa dvaividhyamityAha * vidyA cA vidyA ceti / __ anye tu vedAntamate vidyAvidyayoH zravaNAt buddherAnantyapratipAdanamAgamaviruddhaM syAdityAzaGkAniSedhArthamAha 'tasyAH satyapyanekavidhatve // samAsataH' saMkSepato dvaividhyamiSyata eva 'vidyA cAvidyA ceti' / vidyA hi dezakAlAvasthAdibhedenAbAdhyamAno'dhyavasAyaH / tadviparItArthA cAvidyeti, na tu pramANApramANatve vidyAvidyatve, vyabhicArAt / tathAhi, yadi pramIyate'neneti pramANamiti vivakSitam saMzayAderapyAtmAntaHkaraNAdhigame pramANatvamastIti vyabhicAraH / sarveSu ca pratyakSAdijJAneSu kAraNatvAnu- 25 papatteravyAptizca / phalavivakSAyAntu na smRteH pramANaphalatvamiti vidyAtvaM na syaat| For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM guravastu viziSTavyavahArakAraNaM vijJAnaM vidyA, viparItaJcAvidyeti bruvate / tatra yadi pravRttinivRttilakSaNo viziSTavyavahAro vivakSitastadA saMzayAdijJAneSvapi bhAvAdativyAptiH / na ca pakSe sarvatrAstIti avyAptizca / atha dezAdibhedenApi samyaktayA mayopalabdhamiti jJAnaM viziSTavyavahAraH ? tajjanakatvamapi na sarveSu vidyAbhedeSvastItyavyAptiH / tathA ca samyaG mayopalabdhamiti vyavahAro na sarveSu vidyAbhedeSu vidyata ityavyApakatvameva / tatrApyavidyA caturvidheti kramAtikrameNAvidyAyAH svarUpanirUpaNamarthaprakAzasya vivakSitatvAt taducchedyatvajJApanArthamiti cAnye, avidyA hi vidyayA samucchidyata iti / atha kena rUpeNa caturvidhA ? * saMzayaviparyayAnadhyavasAyasvapnalakSaNA * svarUpeti / nanUhajJAnamapyasti, tasyAntarbhAvo na vidyAyAM nApyavidyAyAm, ubhayatrApi cAturvidhyAbhidhAnAt / na yuktametata, saMzayanizcayavyatirekeNohajJAnasyAsaMvedanAt / athAsti saMzayAdUrdhvaM bAhyAlipradeze sambandhopalabdheH sthAnupakSapratiSedhe sati puruSaNAnena bhavitavyamiti sambhAvanApratyayaH ? sa tu tasmistaditi rUpatvAnnizcaya eva / tathA hi, kimayaM sthANuH syAt puruSo vetyubhayaprasaGge satyekasya pratiSedhAt tadanyasyApratiSiddhasthAvasthAnaM bhavatyeva / .. atha vyadhikaraNavizeSopalambhAnna yukto nizcayaH, tadasat, saMyogi vizeSasyAbhyupagamAt / yathA hi, kAkanilayanAdayo vizeSAH saMyogini sthANau 20 nizcayamutpAdayanti, evaM bAhyAlIpradeze puruSe'pIti / tatsambandhastu samaveta eva vizeSa iti na vyadhikaraNatvam / atha nAyaM sthANuH bAhyAlIpradezasambandhitvAt, iti viSayAt sAdhanAnna nirNayaH, tanna, vyApArApekSayA puruSaviSayatvasyApi sambhavAt / jJAnAntaratve tu UhajJAnasyAvyabhicAryarthajJAnatvAt pramANarUpatAyAM pramANAntaramabhidheyam, pramANaM vinA tatphalasyAnupapatteH, 25 vyabhicAri vA pramANasAmAnyalakSaNaM syAt / atha indriyArthasannikarSAdyeva pramANamUhotpattau ? kathaM tahi jJAnAntaram, pratyakSaphalatvAdityalam / For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 117 anye tUhasya sadbhAve'pi samAnatantraprasiddhatayA lAbhAd ihAnabhidhAnam iti bruvate / na ca pratyakSAderapyanenaiva nyAyena lAbhaH, svamatAbhAve samAnatantratAsidhairabhAvAt / saMzayavaidharmyam saMzayastAvata prasiddhAnekavizeSayoH sAdRzyamAtradarzanAta, ubhaya- 5 vizeSAnusmaraNAt, adharmAcca kiMsvidityubhayAvalambI vimarSaH saMzayaH / atha saMzayasyetarasmAd bheda-viSayavibhAganirUpaNArthaM * saMzayastAvat * ityAdiprakaraNam / saMzayastAvad byAkhyAyate'vasaraprAptatvAditi / prasiddhA aneke vizeSA yayostau tathoktau tayoriti viSayanirUpaNam / na tu prasiddhau ca tAvaneka- 10 vizeSau ceti karmadhArayaparigrahaH, saMzayasya ca dharmiviSayatvAt / atha ekasyaiva dharmiNastatra sadbhAvAd ubhayoH kathaM viSayatvasambhavaH ? pakSopanyAsAdadoSaH / tathAhi, yatrAneke vizeSAH prasiddhAstatraiva saMzaya iti niyamyate, na tvekasminneva kAle tayoviSayatvam, ekasya tatrAsambhavAt / kAlabhedena tu ubhayoviSayatvam / yad yatra sambhAvyate, saMzayotpattau sa tasya viSaya iti / 15 ___kAraNamiha * sAdRzyamAtradarzanAt * iti / sAdRzyamAnaM dRzyate'sminiti sAdRzyavizeSi[na?ta] rmidarzanaM labhyata iti vyAkhyeyam / na tu sAdRzyamAtrasya darzanamityabhyupagamena dharmopalambhAd miNi saMzayasya vyadhikaraNatvAt / atra 'sAdRzyamAtradarzanAt' iti mAtrAbhidhAnenAtyantavizeSAnupalabdhi darzayati, sAmAnyasya vizeSasahitasyopalambhe'pi saMzayAdarzanAditi / 20 na ca sAmAnyopalambhaM vinA vizeSAnupalabdhiH saMzayajaniketyubhayAbhidhAnam / tathApi nAvAdyArUDhasya vRkSAdiSUbhayasadbhAve'pi na saMzaya iti * ubhayavizeSAnusmaraNAt * iti padam / vizeSAnusmaraNaJca na pUrvoktaM vinA saMzayajanakaM dRSTamiti samuditaM kAraNam / tadevaM sAmAnyadarzanAd vizeSAdarzanAd ubhayavizeSAnusmaraNAd adharmAdibhyazcotpadyamAnatvAt saMzaya itarebhyo bhidyata / iti kAraNAtmakaM lakSaNam / tathA ca sUtram 'sAmAnyapratyakSAd vizeSApratya For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 10 www.kobatirth.org 15 Acharya Shri Kailassagarsuri Gyanmandir 118 vyomavatyA kSAd vizeSasmRtezca saMzaya:' (vai0sU0 2 / 2 / 17 ) iti / sAmAnyaM pratyakSaM yasmin dharmiNyasau tathoktastasmAditi / pratyakSazabcazca dRDhapramANavacanaH, atrAnumAnikasyApi saMzayasyAbhyupagamAt / vizeSApratyakSAditi vizeSAnupalabdhestatsmRtezca saMzaya iti / nanu cAyuktametat, devadattasya svapriyatamAM parityajya vrajato dezavyava - dhAnAt tritayasadbhAve'pi tatra saMzayAnupalabdheH / tathAhi, strItvasAmAnyopalambhe'pyanekAdivizeSopalambhAt tatsmaraNAcca kiM madIyA anyadIyA veti saMzayo na dRSTaH parapakSapratiSedhakasya dezakAlavizeSasya bAdhakasyopalabdheH, ekasmin deze kAle cAnyA na sambhavatIti / ato'sya vyavacchedArthaM bAdhakasAdhakapramANAvyavasthAtazceti padaM kAryam ? na / vizeSAnupalabdhipadenaiva nirastatvAt / tathAhi vizeSAnupalabdhipadena samastavizeSAnupalabdhivivakSitA / sA cAtra nAsti, dezakAlavizeSasya nizcitatvAt / ato vizeSAnupalabdhipadenaivAsya nirastatvAditi vyavacchedyAbhAvaM manyamAno munirna vizeSAntaramAheti / tasya svarUpamAha = ki svidityubhayAvalambI vimarzaH saMzayaH iti / saMzItiH saMzayaH, saMzayyate'nenAtmA supta iva bhavatIti niruktirlakSaNam / vimarzanaM vimarza:, kimidameva AhosvidevaM na bhavatoti pratyayaH / sa cobhayamAlambate tacchIlazcetyubhayAvalambI vimarzaH saMzaya iti / na cobhayorviSayatvaM ghaTata ityubhayollekhIti vyAkhyeyam / ato vimarza itarasmAd bhidyate, saMzaya 20 iti vA vyavahartavyo, vimarzarUpatvAt kiM syAdityubhayAlambitvAd veti / For Private And Personal Use Only * * sa ca dvividhaH * iti vibhAgaH / kena rUpeNa ? *antarbahizca* / nanu paJcavidhatvAt saMzayasya dvaividhyamanupapannam ? na, asyaivAvAntarabhedena tadupapatteH / tathAhi samAnadharmopapatteH, anekadharmopapatteH, vipratipattezceti bAhyastrividhaH saMzayaH / upalabdhyanupalabdhyozca manaH paricchedyatvAdAntaro 25 dvividha iti / abhipretaJcaitad bhASyakarturyata Aha 'samAno'nekazcadharmojJeyasthaH, upalabdhyanupalabdhI punarjJAtRsthe' ityavirodhaH / saGgrahAnabhyupagame ca pratyakSApratyakSaviSayabhedenApi saMzayasya bhedAt paJcatvamasambaddhaM syAt / Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam athAnenaiva saGgrahAdanabhidhAnam ? tahiM dvaividhyenaiva saGgrahAnna paJcatvamabhidhIyate, tasya hi tadbhedatvAditi / anekazca dharmo sAdhAraNatvAt saMzayaheturna bhavatyeva, viruddha vizeSaiH sahAnupalambhena tatsmaraNAjanakatvAt / nApi viruddhAvyabhicArI saMzayahetustasyaivAsambhavAditi vakSyAmo'naikAntikAvasare / antastAvad Adezikasya samyaGa mizyA coddizya punarAvizatastriSukAleSu saMzayo bhavati kinnu samyaDa mithyA veti / tatra antaHsaMzayasya svarUpanirUpaNArtham * antastAvadAdezikasya * ityAdi / yathA hi, Adezikena viziSTaM nimittamupalabhyAdiSTamekadA 'vRSTirbhaviSyatIti' samyak jAtamanyadA tu viparItam / punastathaivAdizatastriSu kAleSu 10 asatsu tasmin jJAne saMzayo bhavati kinnu samyaGa mithyA veti / atha jJAnasya sAmAnyadarzanavizeSAnusmaraNakAle'vasthAnAbhAvAt kathaM saMzayaviSayatvam ? tathAhi, tasmin jJAne bhaviSyavRSTiviSayatvaM samAno dharmastadviziSTe jJAne jJAnamutpadyate, tasya tu vinazyattA, samyaktvAsamyaktvavizeSasmaraNasyotpadyamAnatA, tato vizeSasmaraNakAle jJAnamatItaM kathaM viSayaH ? tadupalakSitAtmano 15 viSayatvAdadoSaH / tathA ca, kinnu samyak jJAnavAnahaM mithyAjJAnavAn veti sNshyH| anye tu vidyamAnasyevAtItasyApi viSayatvamastIti bruvate / bahidividhaH, pratyakSaviSaye cApratyakSaviSaye c| tatrApratyakSaviSaye tAvat sAdhAraNaliGgadarzanAbhayavizeSAnusmaraNAd adharmAcca saMzayo 20 bhavati / yathA aTavyAM viSANamAtradarzanAda gaurgavayo veti / * bahidividhaH * kena rUpeNa ? * pratyakSaviSaye cApratyakSaviSaye ca * iti / * tatrApratyakSaviSaye tAvat * abhidhIyate saMzaya: * sAdhAraNaliGgadarzanAt * iti / yalliGga viruddhavizeSaiH sahopalabdhaM taddarzanAd vizeSAnupalabdheH, * ubhayavizeSAnusmaraNAdadharmAt * dikkAlAdibhyazca saMzayo bhavati / 25 * yathATavyAM viSANamAtradarzanAt tadgatavizeSAnupalabdhastatsmaraNAt saMzayo bhavati * gaurgavayo veti / For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 vyomavatyAM atha pratyakSAdasya vizeSaH katham ? sAmAnyavizeSitasya dharmiNaH pratyakSatvaM vizeSalakSaNA[nabhidhAnAt (?) / atha kiM gogavayaviSANeSu sAmAnyam ? tulyAvayavaracanAyogaH / yathAbhUtA hi avayavaracanA goviSANe dRSTA tathA gavayaviSANe'pIti / ye tu goviSANavizeSA gavayaviSANavizeSAzca pUrvopa5 labdhAsteSAmatrAnupalambha iti / ataH sAdRzyamAtravizeSitaM viSANamupalabhamAnasya vizeSAnupalabdhestatsmaraNAcca kiM gauH syAt, gavayoveti saMzayaH / pratyakSaviSaye'pi sthANupuruSayolatAmAtrasAdRzyadarzanAt vana[r? tA] divizeSAnupalabdhitaH sthANutvAdisAmAnyavizeSAnabhivyaktAvubhayavizeSA nusmaraNAbhayatrAkRSyamANasyAtmanaH pratyayo dolAyate kinnu khalvayaM 10 sthANuH syAt puruSo veti / * pratyakSaviSaye'pi sthANupuruSayorUvatAmAtrasAdRzyadarzanAt vakratA] divizeSAnupalabdhitaH iti / Adipadena kAkanilayanAdayaH sthANau, ziraH pANyAdayazca puruSeSu vishessaastessaamnuplmbhaaditi| sthANatvamAdirya syetyAdipadena puruSatvagrahaNam / tacca sAmAnyameva vishessH| tasyAna15 bhivyaktirvyaJjakasya ziraH pANyAderanupalambhAt / atastad * anabhivyaktAvu bhayavizeSAnusmaraNAdubhayatra * sthANau puruSe ca, * AkRSyamANasyAtmanaH pratyayo dolAyate * naikakoTau vyavatiSThate / sa ca kiMsvarUpa ityAha * kinnu khalvayaM sthANuH syAt puruSo veti * / atha kimidamekaM jJAnam, Ahosvidanekamiti / yadyanekaM krameNotpadyate 23 sthANurityekaM puruSa iti cAnyat / tahi yat tasmistaditi rUpaM tat sasyak jJAnam, viparItantu mithyAjJAnamiti saMzayocchedaH ? na, anekatvAnabhyupagamAt / tathAhi, ekameva kimayaM sthANuH syAt puruSo veti viruddhollekhijJAnam, viruddhavizeSAnusmaraNopalakSitasAmagrIjanyatvAt / ekastu saMskAro vizeSAnubhavAt pUrvapUrvasaMskArasacivAdutpadyata ityekaM smaraNaM viruddhavizeSa25 viSayaM janayatyeva / yadvA pratiniyatavizeSAnubhavajanitAH saMskArAH saMzayopabhogaprApakAdRSTaniyamitAH saMskAramArabhante tasmAdanekavizeSaviSayaM smaraNamiti, viSaya For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam 121 saMzayotpattAvavizeSAt, pratyakSatvaJcobhayatrApi samAnamiti / satyam / tathApi sAmAnyavizeSitasya liGgopalambhAt sAdhyadharmavizeSite dharmiNi saMzayAbhyupagamo'nyatra ca aliGgabhUte sAdhyadharmarahite sAmAnyavati pratyakSe dharmiNIti vizeSaH / kiJcit sAdharmyantu na niSidhyate, sAmAnyalakSaNAkrAntizcAnvayavyatirekAbhyAmupalabhyate, pratyabhijJAnAcca / tathA hi, mamAtra saMzayajJAnamutpannamiti 5 pazcAd vijAnAtIti saviSayatvamasya / viparyayavaidharmyama viparyayo'pi pratyakSAnumAnaviSaya eva bhavati / __ atha viparyayasya kAraNasvarUpaviSayavibhAganirUpaNArthaM na paraM saMzayo * viparyayo'pi pratyakSAnumAnaviSaya eva bhavati * ityevamAdi prakaraNam / yadvA, 10 saMzayasya pratyakSAnumAnaviSayatvAbhyupagamAd viparyayasya viSayAbhAvAdasambhavo bhAbhUdityAha 'viparyayo'pi pratyakSAnumAnaviSaya eva bhavati' iti / na ca viSayAbhedAdekatvam, svarUpabhedasya kAraNabhedasya ca sambhavAt / Agamike'pi viSaye visaMvAdopalabdheviparyayadarzanAd vyAhatamavadhAraNaM pratyakSAnumAnaviSaya eva viparyaya iti ? na, niviSayatvapratiSedhaparatvAt / yaccedam asatyapi pratyakSe pratyakSAbhimAna iti vAkyaM tadanyathA vyAkhyeyamiti kecit / anye tu parAbhyupagatasya kalpanAjJAnasya nirAsArthaM 'viparyayo'pi pratyakSAnumAna viSaya eva' / na tu sarvaH saviSayaH kvacidaviSayasyApi sambhavAt / yatra hi viSayo'nvayavyatirekAbhyAmupalabhyate'sau saviSayo'nyastu niviSayo 20 na tu sarva iti / anye tu pratyakSAnumAnaviSayo bhavatyeva viparyaya ityabhavanapratiSedho vivakSito nityaviparyayavyavacchedArthamiti bruvate / tadayukta vyAkhyAnam, tasyaivAsiddheH / na ca nityasya pratyakSAnumAnaviSayatvaM vyApArAdRte sambhAvyata iti kathamasyAtra abhavanapratiSedha ityalam / 25 pratyakSaviSaye tAvat prasiddhAnekavizeSayoH pittakaphAnilopahatendriyasyAyathArthAlocanAd asannihitaviSayajJAnajasaMskArApekSAdAtmanasoH 15 For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 vyomavatyAM saMyogAd adharmAccAsmistaditi pratyayo viparyayaH / yathA gavyevAzva iti / asatyapi pratyakSe pratyakSAbhimAno bhavati, yathA vyapagatadhanapaTalamacalajalanidhisadRzavapurambaramaJjanacUrNapujazyAmaM zArvaraM tama iti / pratyakSaviSaye tAvad viparyamAha [* prasiddhAnekavizeSayoH * ] prasiddhA anekA vizeSA yayostau tathoktau tayoriti viSayanirUpaNam / [* pittakaphAnilopahatendriyasya * iti pittaJca kaphazcAnilazceti pittakaphAnilAstairupahatAnIndriyANi yasyAsau sa tathoktastasya viparyayo bhavati / kebhya ityAha * ayathArthAlocanAt * ityaadi| ayathArthamAlocyate'nenetyayathArthAlocanaM 10 sAdRzyajJAnam / ___ yadvA AlocitirAlocanama, ayathArthazca tadAlocanaJcetyupacAreNa sAdRzyajJAnamayathArthAlocanahetutvAd vivakSitam, tasmAt / asannihitazcAsau viSayazceti tathoktastasmin jJAnam, tasmAjjAto'sannihitaviSayajJAnajaH, sa cAsau saMskArazceti ! saMskArakAryatvAt smRtiH saMskArapadena vivakSitA / 15 tatsaMskAramapekSata ityaatmmnHsNyogstdpekssH| tasmAdasamavAyikAraNAd adharmAcaca viparyayaH / sa ca ki svarUpa: ? * atasmistaditi pratyayaH * iti / tathAhi, atasmistaditi pratyayaH, itarasmAd bhidyate, viparyaya iti vA vyavahartavyaH, ayathArthAlocanAdibhya utpadyamAnatvAditi / yastvevaM na bhavati na cAsAvuktakAraNebhyo niSpadyate (tasmistaditi pratyayazca ?) yathA saMzayA20 diriti / tasyodAharaNaM * yathA gavyevAzva iti / yathAhi, dUrAd viSANAdivizeSamanupalabhamAnasyAzvasAdRzyavizeSitapiNDopalambhAd azvAnusmaraNAcca gavyevAzvo'yamiti jJAnamutpadyate, tathA marIciSUdakajJAnam, zuktikAyAM rajatajJAnamiti / nanu cAyuktametat, viparyayajJAnasampAdakasya kArakasyaivAsambhavAt / 25 tathAhi, indriyANi samyakjJAnasampAdanAyotpannAni tasmistaditi rUpatvAt, kathaM mithyAjJAnaM kuryuriti / na ca kAcakAmalAdidoSavazAd viparItajJAnajanakatvam, duSTasya kArakasya kAryAjanakatvAt / yathA hi, zAlibIjasya tailAdinAbhyaktasya For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam 123 zAlyakurAjanakatvam, na punaryavAkurasampAdakatvam / evamindriyANAM samyakjJAnasampAdakatvameva syAt, na viparItajJAnotpAdakatvamiti / na ca rajatAdijJAnasya zuktikAdyAlambanatve pramANamasti / tasmAt sAdRzyajJAnAnantaraM svAkAraparibhraSTaM smaraNamutpadyate idaM rajatamiti / tathAhi, idamiti sAdRzyajJAnaM rajatamiti smaraNaM tadityAkArazUnyam / / naitadyuktam, rajatArthinaH pravRttinivRttyorabhAvaprasaGgAt / atha jJAnayorbhede'pi idameva rajatamiti sAmAnAdhikaraNyaM manyamAnaH pravartate ? tahIdameva vyadhikaraNayoH sAmAnAdhikaraNyajJAnaM mithyAjJAnamiti / atha idamiti sAdRzyaM tatra rajatamiti bhedApratibhAse sati pravRttirveSyate ? tanna, pratipattyabhAvasyApravartakatvAt / tathAhi, rajatArthI idameva rajatamiti manyamAnaH 10 pravartate, netarathA / idamiti jJAnasyAparokSatAnirdezo na jJAnAntaram / anyathA hi idaM rUpam ayaM rasa ityAdAvapi smRtipramoSaH syAt / yaccedaM rajatamiti jJAnasya zuktikAdyAlambanatve pramANAbhAva ityuktam, tadasat, pratyabhijJAnAdeH sambhavAt / tathAhi, iyaM zuktikA mana rajatamiti prtibhaataa| tathA nedaM rajatamiti jJAnasya zuktikAviSayatvAd rajatamiti 15 jJAnasya tadviSayatvam / anyathA hi rajatamiti jJAnasya zuktikAviSayatAmantareNa nedaM rajatamiti pratiSedho na syAt prasaktayabhAvAt / aprasaktasya ca niSedhe nAyaM ghaTAdirityapi syAt / tathA ca sati sarvatra pratiSedhaparamparAprasaGgaH / na caitadasti / tasmAjjJAnadvAreNa rajataM tatra prasaktamiti niSidhyate / 20 yaccedam utpattikAraNAbhAvAdityuktam, tadasat, doSAnugRhItasyendriyAderzAnajanakatvAt / yathAhi, doSAbhAve satIndriyaM bhAvavyatirekAbhyAM samyakajJAnasya janakamupalabdhaM tathA doSasadbhAve sati mithyAjJAnasyApItyubhayarUpasya kAryasyendriyavyApAreNopalabdharubhayArthamindriyANAM sargo nizcIyate / mithyAtvaJcAsya svaviSayaparityAgena viSayAntaropasarpaNAt / athAlaukikaM rajatamevAsya viSayamiti viSayAntaropasarpaNamasiddham ? tanna, alaukikarajatAdhyavasAye sati pravRttinivRttyorabhAvaprasaGgAt / athA 25 For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 vyomavatyAM laukikasyApi laukikatAM manyamAnaH pravartate / kathaM tahiM mithyAjJAnasyasambhava iti ? na caitasmin pakSe mithyedaM mamotpannaM jJAnamiti bAdhaka jJAnaM syAt, pratyabhijJAnAdyasambhavazca / asti pratyabhijJAnaM zuktikAdau, mamAtra rajatajJAnamutpannam, mithyAtvapratipattizceti kathaM mithyAjJAnasyAsambhavaH ? yadi cedaM rajatamiti jJAnaM rajatAlambanameva syAt, tasyopalabdhilakSaNaprAptatvAt samIpavattinaH kathamagrahaNam ? yad vastUpalabdhilakSaNaprAptaM dUrasthenApyupalabhyate tadavazyaM samIpattinA gRhyata eva, indriyAdestAdavasthyAt / na caitadasti / tasmAd rajatAdijJAnaM zuktikAdAvutpanna miti / ___ anye tu yadeva rajatamanyadezakAlavizeSitamupalabdhaM tadevAnyadezAdi10 vizeSitamupalabhyata iti mithyAtvaM brvte| tadasata, tasyAtrA vidyamAnatayA viSayatvAsambhavAt / tasmAdindriyavyApAraviSayo'GgalyAdinA vyapadizyamAnazca zuktikAdireva viSayaH / anyathA viSayAntarotpannaM rajatajJAnaM kathaM zuktikAjJAnena bAdhyeta ? vibhinna viSayatve bAdhyabAdhakamAvasyaivAsambha vAt / ato rajatajJAnaM zuktikAyAmupajAtaM zuktikAjJAnena svaviSayasahakAriNA 15 bAdhyate mithyAtvaviziSTatayA jJApyate, viSayAntaropasarpaNAt / rajatajJAnasya tu rajataM viSayaH sarvajanapratItastattyAgena zuktikAyAmutpadyamAnatvAd vyabhicAritvam / etena niviSayaM kalpanAjJAnametad ityapAstam, viSayasya zuktikAdeH pramANato vyavasthApanAt / * asatyapi pratyakSe pratyakSAbhimAnaH * ityAdinA nirviSayaM viparyaya20 mAheti kecit / udAharaNantu * yathA vyapagataghanapaTalam, acalajalanidhisadRzavapu:, ambaram, aJjanacUrNapuJjazyAmaM zArvaraM tamaH * iti / vyapagatAni ghanAnAM paTalAni yasmin ambare tat tathoktam / tathA na calo'cala:, sa cAsau jalanidhizca tena sadRzaM tulyaM vapuH svarUpamasyeti / tacca jalanidhisadRzatra25 purambaramiti jJAnam ambarasyAtIndriyatvAt uktarUpasyApi na jalanidhinA sAdRzyagrahaNaM sambhavatIti niviSaya: pratyakSAbhimAnaH / tathA zarvaryAM bhavaM zArvaraM tamaH / kiMviziSTam ? aJjanacUrNapuJjazyAmamiti / na cAbhAvarUpasya For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 125 tamasaH zyAmarUpasambandhitvamastIti niviSayatvam / saviSayatvAbhyupagame'pi dezakAlavizeSitasya tejaso'bhAvasyAlambanatvAdadoSaH / tathA svAzrayAd vinivRttAzcakSurazmayaH svAtmIyaM golakarUpaM yathoktena jalanidhinA sadRzavapurambaramityupalambhaM janayanti / AdarzAt pratiskhalitAnAM svamukhagrahaNavaditi / yathA hi, AdarzAt pratiskhalitAzcakSurazmayaH svamukhe viparyayamutpAdayanti Adarzamukhamiti tadvad ihApi dUrAd vinivRttAH svagolakamevAmbaramityupadarzayanti / anumAnaviSaye'pi vASpAdibhirdhUmAbhimatairvahnayanumAnam, gavayaviSANadarzanAcca gauriti / anumAnaviSaye'pi viparyayamAha * vASpAdibhiH * ityAdinA / atrAdi- 10 padena nIhAramazakAvartAdigrahaNam / taiH kimbhUtaiH * dhUmAbhimataiH * dhUmarUpatayA jJAtairagnyanumAnamiti / tathA * gavayaviSANadarzanAcca gauriti * jJAnaM viparyayaH / atra tu liGge viparyayajJAnamindriyajam, tadvyApArajaJcAnumAnikam / trayodarzanaviparIteSu zAkyAdidarzaneSu idaM zreya iti mithyApratyayo 15 viparyayaH / zarIrendriyamanaHsu AtmAbhimAnaH, kRtakeSu nityatvadarzanam, kAraNavaikalye kAryotpattijJAnam, hitamupadizatsu ahitamiti jJAnam, ahitamupadizatsu hitamiti jJAnam / ___ idAnImasaddarzanAbhyAsAd viparyayamAha * trayIdarzanaviparIteSu zAkyAdidarzaneSu idaM zreya iti mithyApratyayaH * ityAdinA / trayANAM samAhArastrayI 20 rUr3hivazAd Rgyaju sAmalakSaNA gRhyte| trayyeva darzanam, tadviparItAni zAkyAdidarzanAnItyAdi padena [ naizanA ? jainA ] didarzanasyAvarodhaH / teSu * idaM zreyaH * iti / sarvaM kSaNika miti jJAnam, zUnyaM nirAtmakamiti jJAnaM zreyaHsAdhakatvAcchreya iti zAkyadarzanAbhyAsAd viparyayaH / kSaNikAdipakSe bAdhakasyoktatvAt / eSvartheSvanekAntajJAnena darzane viparyayaH / tathe- 25 tareSvapyUhyaH / na ca zAkyAdidarzanaviparItatvAt trayyAmapi viparyaya iti For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 10 15 20 25 www.kobatirth.org 126 vyomavatyAM vAcyam, pradhAnArtheSvAtmAdiSu artheSu bAdhakAnupapatteH / zAkyAdidarzaneSu kSaNikatvAdipadArtheSUktaM bAdhakamabAdhyamAnamiti / anye tu trayANAM pratyakSAnumAnAgamAnAM samAhArastrayI, tadeva dRzyate'neneti darzanam, tadviparItAni zAkyAdidarzanAni tairbAdhopapatteH / tadupa - lakSitaM vA vaizeSikadarzanam, tadviparItAni zAkyAdidarzanAni, bAdhyamAnatvAdityuktam / * tathA * zarIrendriyamanaHsu AtmAbhimAnaH * viparyayaH / zarIramevAtmeti viparyayo laukAyatikAnAm / indriyANyevAtmeti indriyacaitanyavAdinAm / manazcaitanyavAdinAM mana eveti / * * kRtakeSu nityatvadarzanam * viparyayo mImAMsakAnAm / tathAhi, kSityAdeH kRtakatvaM pUrvameva vyavasthApitam, tatra ca nityatvadarzanaM teSAmiti / yadvA sAMkhyAnAmayaM viparyayaH / kRtakeSu ghaTAdiSu nityatvadarzanamiti, na samutpadyate bhAvo na svAtmAnaM jahAtIti / Acharya Shri Kailassagarsuri Gyanmandir ukta kAraNavaikalye kAryotpattijJAnam viparyaya: svabhAvavAdinAm / tathA ca, niruktaM kSityAdivaicitryaM karttAramantareNa svabhAvata eva bhavatIti / etaccAsat kAryatvasya svakartRpUrvakatvena vyAptasyopalambhAt / kSityAdAvapi kartRpUrvakatvasya vyavasthApitatvAt svabhAvavAdinAM viparyayajJAnametat / tathA cetanamadhiSThAtAraM vinA kAryasyAnupalabdheH, jaiminIyAnAM zauddhodane: ziSyANAJca kartAraM vinA kSityAdikAryavijJAnaM viparyayaH / * 2 pradhAne pralInayozca dharmAdharmayorabhivyaktatvAnna kAryotpattau vyApAra: sambhavatIti tadvaikalye kAryotpattijJAnaM viparyaya: sAMkhyAnAm / saugAtAnAJca kAraNavaikalye kAryotpattijJAnaM viparyayaH / katham ? utpattivinAzayostAdAtmyAt / kSaNikatve sati yadaiva kAryotpAdastadeva kAraNasya vinAzaH, sa cotpatternArthAntaramiti / sahotpannayorna kAryakAraNabhAva iti kAraNavaikalye kAryotpattijJAnaM viparyayaH / tathA sarvamidaM kAryaM paramezapUrvakaM tadArAdhanaJca paramasya zreyasaH For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 guNavaidharmyaprakaraNam sAdhanam / vedAnAJca svarUpe'pyarthe prAmANyamityevaM * hitamupadizatsu * vaizeSikeSu naivaM bhavatIti jJAnaM viparyayo mImAMsakasaugatajainAnAm / yadA tu na paramazivAdeH sadbhAva iti vaiyAtyAd vadanti vaizeSikAstadA nedaM paramArthato hitamiti hitamupadizatsu vaizeSikeSu ahitamevedamiti jJAnaM viparyayasteSAm / yahA saMsAryAtmanAM nAnAtvam, paramazivazcaitebhyo bhinnaH, tadArAdhanAccAsmadAdeH zreyo bhavatItyevaM hitamupadizatsu vaizeSikeSu ahitamiti jJAnaM viparyayaH / dvaitavAdinAM tadarthA nabhyupagamena ca vacanena hitamiti jJAnaM viparyayaH / teSAM kSityAdikAryaM paramANubhivyaNukAdiprakrameNArabdhamIzvarakartRkaJceti, 10 evaM hitamupadizatsu, vaizeSikeSu naivametat pradhAnapUrvakatvAjjagata iti jJAnaM viparyayaH sAMkhyAnAm, pradhAnastitve pramANAbhAvAt / athAsti anvayaparimANazaktipravRttyupakAryopakArakabhAvavaizvarUpyebhyaH pradhAnam / tathAhi, sarvamidaM zarIrAdikArya sukhaduHkhamohAnvitamupalabhyate, yaccAnvitaM tadekasmAt kAraNAdutpadyamAnaM dRSTam, yathaikasmAt mRtpiNDAt 15 mRdanvitamanekaghaTAdi / tathAcAnumAnam, bhuvanAdikAryam ekasmAt kAraNAdutpadyate anvitatvAt ghaTAdivat / tathA cAsya pakSadharmatvaM sukhaduHkhAdisamanvayasya sarveSu zarIrAdiSu bhAvAt / na ca atatsvabhAvAt kAraNAt sukhAderutpattiriti zarIrAdeH sukhaduHkhamohAtmakatvam, tajjanakatvAt, tathA prasAdAdijanakatvopalabdhezca tatsvabhAvatvam / sukhAdayastu sattvarajastamasAM 20 pariNAmavizeSAstato'rthAntaraM na bhavanti, kAryasya kAraNAd bhedAnupapatteH / ataH sattvarajastamAMsyeva zabdAdyAtmanA vyavatiSThamAnAni sukhaduHkhamohAtmakaM kAryamupajanayantIti zabdAdayo'pi na sattvAdibhyo vyatiricyante / sattvarajastamasAJca sAmyAvasthA pradhAnam / tathA parimitatvAcca / yat parimitaM tat ekasmAt kAraNAdutpadyate, 25 yathAkUrAdi bIjAt / parimitatvaJca iyattAvadhAraNaviSayatvam / tathA zarIrAdi kAryam ekasmAdutpadyate parimitatvAt aGkurAdivat / For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 vyomavatyAM zaktipravRttezca / zaktyA hi kAraNaM kAryArthinopAdIyata iti sarvaM kArya svakAraNe zaktirUpatayA vyavasthitaM tAvad yAvat pradhAnamiti / nanvevaM sarvasyApi kAryasya pradhAnAdabhede vidyamAnatvAt kathamutpattivinAzAviti ? asataH kharaviSANAderiva kAryatvAnupapatteH sata evAvirbhAvatirobhAviti brUmaH / 5 zaktirUpatayA hi vyavasthitaM kAryaM paraM vyaktirUpatAmApadyate / punastu tirobhAve zaktirUpatayA vyavatiSThate, na sannirudhyata iti / / tathA parasparamupakAryopakArakabhAvenAvasthitAnAm AsandikAGgAnAmekasmAt kArakAd utpatterupalambhAccharIrAderapi tathAbhAvopalabdherekakAraNapUrvakatvaM sAdhyate / tathA dadhyAdivaizvarUpyasyaikasmAt kSIrAdutpatterupalambhAccharIrAdivaicitryasyApyekakAraNapUrvakatvaM sAdhyate / yaccaikaM kAraNaM tat pradhAnamiti / tasmAcca mahAn, mahato'haGkAraH, tasmAt paJcatanmAtrANi ekAdazendriyANi, tebhyo bhUtAnIti / ___ sarvametadasat, anvayAdergamakatvAnupapatteH / tathAhi, zarIrAderekakAraNa15 pUrvakatve sAdhye'nvitatvamahetuH sandigdhatvAt / atha sukhaduHkhAdisamanvitatvaM hetuH, tanna, svarUpAsiddhatvAt / tathAhi, sukhaHkhAdInAM pUrvamevAtmaguNatvena pratipAditatvAt zarIrAdiguNatvamasiddham / ghaTAdidRSTAnto'pi sAdhanavikala: / tatrAnvitasyaikakAraNapUrvakatvena vyAptasyAnupalambhAt / atha mRdanvitatvaM ghaTAdAvasti, taccAsiddham, pakSe pratyakSeNa ca zarIrAderupAdAnaM pratiniyata20 jAtIyamanekamupalabhyata iti, kAlAtyayApadiSTaJca sAdhanam / evaM parimitatvamiyattAvadhAraNaviSayatvamasiddham, avAntarabhedena zarIrAderAnantyAt / atha vargApekSayA parimitatvam, tathApyanaikAntikatvam, paradRSTayA nityeSvapi bhAvAt / sattvarajastamAMsi ca parimitAni na caikakAraNapUrvakA nIti, pradhAnasyaiva tadrUpatvAt / tathA ekakAraNapUrvakatvAbhAve'pi paramANvA25 dIni vargApekSayA parimitAnIti / aGakurAderapi bhaumAnalasambandhAd bIjA vayavakriyAkrameNa pUrvadravyavinAze sati dvyaNukAdiprakrameNotpAdAd ekakAraNapUrvakatvamasiddham / For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNadharmyaprakaraNam yaccedaM zaktAnAM kAraNAnAM kAryotpattau vyApArAcchaktirUpatayA kAryasyAvasthAnamityuktam, tadasat zaktezcaramasahakArirUpatayA kAryAdarthAntaratvAt / na ca kAryakAraNayorekatvam, vibhinnapratibhAsaviSayatvAt / pratibhAsabhedazca padArthAnAM bhedavyavahAre hetuH / tatsadbhAve'pyekatvAbhyupagame sarveSAmekatAprasaGgAnna caturviMzatitattvAnIti syAt / tathA svarUpabhedo'rthakriyAbhedazca kAryakAraNayoH / sUkSmamanekaJca samavAyikAraNam, adhikamekaJca kAryaMmiti, tasya pUrvaM kAraNeSvasattvam, anupalambhAt / athAnabhivyakteranupalambha: ? sadbhAve kiM pramANam ? utpatteriti cet, na, vidyamAnasyotpatterayogAt / atha avidyamAnasyotpattau kharaviSANAdInAmutpattiH syAt ? [na] kAraNAbhAvAt / yeSAM hi kAraNamasti janakaM teSAmevotpattirna kharaviSANAdiSvetadasti, kAryAbhAvenaiva 10 kAraNAbhAvapratIteH / evaM tantuSu ghaTAdermRtpiNDe ca paTAderanutpattirvAcyA, pratiniyatasAmagryAH pratiniyatakAryajanakatvAt / tantUpalakSitA hi sAmagrI paTasyaiva janikopalabdhA, anyA tu anyasyetyupAdAneSu kAryaniyamo, na sattvAditi / yaccotpadyate tadutpatteH pUrvamasat, na punaryad yadasat tadutpadyata iti vyAptiH / 129 yaccotpadyamAnatvena hetunA sattvam, tadasat, tasyAsAdhAraNatvenAgamakatvAt / tathAhi sati AkAzAdau, asati ca kharaviSANAdau, utpadyamAnatvaM nAstIti / For Private And Personal Use Only 5 15 yaccAyaM vyapadezo'Gkuro jAyate, ghaTaM kurviti ayamapi mukhye bAdhakapramANasadbhAvAd bhAkto draSTavyaH / tathAhi, yadi vidyamAnasyaiva ghaTasya karmatva- 20 maGkurasya ca kartRtvamiSyetotpattirvyAhatA syAt, vidyamAnatvAdeva kArakavyApAravaiyarthyaJca / athAbhivyaktyarthaM vyApAraH, tadasat, abhivyakterapi vidyamAnatvAt / athAbhivyaktiravidyamAnaiva kriyate ? tarhi sadutpadyata iti vyAhatam / abhivyaktastu svarUpopalambhasya avidyamAnasyaivotpatteH / na cAvaraNavyapagamo'bhivyaktiH, AvaraNasyaivAnupalabdheH / tasmAd vidyamAnasya utpattyarthA - 25 sambhavAd upacaritamaGkurAdeH svajanikartRtvaM karmatvaJceti vyapadezasyAnyathAsiddhatvam / 17 Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 vyomavatyAM yaccedam upakAryopakArakabhAvApannatvAdekakAraNapUrvakatvamityuktaM tadapyasat,] yadi parasparApekSANAmekakAryajanakatvamupakAryopakArakabhAvo vivakSitaH, sa ca nityeSvastIti vyabhicArI, sAdhyavikalazca dRSTAntaH, vibhinnakArakajanyatvAdAsandikAGgAnAm / / tathA dadhyAdivaizvarUpyamapyuktakAraNapUrvakaM na bhavati, svAvayavakAryatvAt / tathAhi, svAvayavebhyo dadhyutpadyate, na kSIrAt / bhaumAnalasambandhAdavayava kriyAnyAyena vinaSTe hi kSIre punaH utpannapAkajaivyaNukAdikrameNa dadhyAderutpattirityato vaizvarUpyasyaikakAraNapUrvakatvAbhAvaH / pratyakSeNa ca pakSe pratiniyatajAtIyamanekaM kAraNamupalabdhamiti kAlAtyayApadiSTaJca vaizvarUpyamiti / na ca kiJcitkAryamekasmAdeva kAraNAdutpadyamAnamupalabdhamiti avidyamAnasapakSasya anvayAdevipakSe sadbhAvaH / tadevamanvayAdInAmagamakatvAt pradhAnAsiddhau buddhyAderasambhava eva / pratihatazca pradhAnavAdo'smadgurubhirvistareNeti neha pratanyate / ataH sAMkhyAnAmayaM viparyayaH pradhAnapUrvakam jagaditi / tathA zarIrasya parimANabhedena bhedopapatteH zarIramevAtmetyabhyupagame 15 pratisandhAnaM na syAdityAtmanaH zarIrAdivyatirekeNa nityatvaM pratipattavyamiti hitamupadizatsu vaizeSikeSvahitajJAnaM viparyayo laukAyatikAnAm / samAnaJcaitat saugatajainAnAm / tathAhi, saGkocavikAsadharmakatvAdAtmanaH sapariNAmatve'nyatvena bhedopapatteH smaraNaM na syAt / bodhAcca bodharUpateti pratibandha pratiSedhAda bodhamAtre'pyAtmani smaraNAnutpattau zreyobuddherabhAva ityalaM 20 vistareNeti / anadhyavasAyo'pi pratyakSAnumAnaviSaye (eva) saJjAyate / tatra pratyakSaviSaye tAvat prasiddhArtheSvaprasiddhArtheSu vA vyAsaGgAda[na] thitvAd vA kimityAlocanamAtramanadhyavasAyaH / yathA bAhIkasya panasAdiSvanadhya vasAyo bhavati / tatra sattAdravyatvapRthivItvavRkSatva(rUpAdiH) zAkhAdha25 pekSo'dhyavasAyo bhavati / panasatvamapi panaseSvanuvRttamAmrAdibhyo vyAvRttaM pratyakSameva, kevalantUpadezAbhAvAd vizeSasaMjJApratipattirna bhavati / For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam 131 idAnImanadhyavasAyasya kAraNasvarUpaviSayavibhAganirUpaNArthaM na paraM viparyayaH * anadhyavasAyo'pi pratyakSAnumAnaviSaye saJjAyate * ityAdi prakaraNam / anadhyavasitiranadhyavasAyaH, jJAnamanizcayAtmakam / tacca saMzayAdibhyo'rthAntaram , kAraNabhedAd, viSayabhedAcceti / * [tatra pratyakSaviSaye tAvat * vyAkhyAyate / * prasiddhArtheSvaprasi- 5 ddhArtheSu * ca viSayeSu bhavatItyataH saMzayAda bhidyate / saMzayo hi prasiddhArtheSveva bhavatIti / atha prasiddhArtheSu kutaH kAraNAdanadhyavasAya ityAha * vyAsaGgAda[na]rthitvAd vA * iti / yathA vyAsaGgAt iSukArasya iSAvAsaktamanaso mahati gate'pi rAjani 'kinnAmAyaM gataH' ityanadhyavasAyaH / ana]rthitvAt svAnuSThAnaniratasya tapasvino mahatyapi rAjanyanadhyavasAya: 'kinnAmAyaM 10 gataH' iti / na cAyaM saMzayaH, tasyobhayollekhitvAt, sAmAnyopalambhAdibhyazcotpadyamAnatvAcca / ityato'nadhyavasAya itarasmAd bhidyate yathoktakAraNajanyatvAt / yathoktaM vA jJAnam anadhyavasAya iti vyavaharttavyam uktakAraNebhyo niSpadyamAnatvAt / yastu na bhidyate na caivaM vyavahriyate, na cAsAvukta- 15 kAraNebhyo niSpadyate / yathA saMzayAdiriti / tasya svarUpamAha * kimityAlocanamAtram * kiM nAmeti jJAnaM vizeSasaMjJollekhazUnyamanadhyavasAya iti / aprasiddhArtheSu * yathA bAhIkasya panasAdiSvanadhyavasAyo bhavati * bAhIko hiThakaH [ ? hiraThaka: ] tasya panasAdiSu saGketAbhAvAd vizeSasaMjJollekha- 20 zUnyaM 'kinnAmAyam' iti jnyaanmutpdyte| tatra hi * sattAdravyatvapRthivItvavRkSatvarUpAdizAkhAdyapekSo'dhyavasAya: * ev| tathAhi, sannayam iti nizcayajJAnam / tathA dravyaM pRthivI vRkSo rUpAdimAMzchAkhAdimAMzceti adhyavasAya eva / tathA panasatvamapi nirvikalpakabodhe * panaseSvanuvRttamAmrAdibhyo vyAvRttaM pratyakSameva / 25 ___nanvevaM tarhi kva viSaye'nadhyavasAya ityAha kevalantUpadezAbhAvAt * saGketAbhAvAd vizeSasaMjJollekhinI panaso'yamiti * pratipattirna bhavati * iti / For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 10 www.kobatirth.org 132 vyomavatyAM kinnAmAyamityanizcayAtmakajJAnasya nanvevaM tarhi pratipattyabhAvo'nadhyavasAyaH syAt, tasya cAbhAvarUpatvAd avidyAyAmantarbhAvo'nupapannaH ? naitadevam, saMzayAdivilakSaNasyAnubhUyamAnatayApalApAyogAt / tasya cAvidyAlakSaNayuktatvAdavidyAyAmantarbhAva iti / Acharya Shri Kailassagarsuri Gyanmandir anumAnaviSaye'pi nArikeladvIpavAsinaH sAsnAmAtradarzanAt ko nu khalvatra prANI syAdityanadhyavasAyo bhavati / * * anumAnaviSaye'pi nAlikeradvIpavAsinaH * akRtasamayasya piNDAnupalambhe * sAsnAmAtradarzanAt ko nu khalvatra prANI syAdityanadhyavasAyo bhavati pUrvaM hi saGketApratipattAvapi sAsnA prAmANyAvinAbhUtopalabdhA, tadupalambhAt piNDAnupalambhe'pi avinAbhAvasambandhasmaraNAnantaraM parAmarzajJAne sati ko nu khalvatra pradeze prANIti, kinnAmAtra prANIti syAdityanadhyavasAyaH / uparatendriyagrAmasya pralInamanaskasyendriyadvAreNeva yadanubhavanaM mAnasaM tat svapnajJAnam / tadevamanavyavasAyasya kAraNAdibhedena bhedamabhidhAya svapnanirUpaNamAha 15 * uparatendriyagrAmasya ityAdi / uparataH svaviSayagrahaNaM prati nivRtta indriyANAM * grAmo yasyAsau tathoktastasya / pralInamanaskasya iti / pralInaM nendriyadezena Wu saMyuktaM mano yasyAsau tasya pralInamanaskasya / * indriyadvAreNeva yadanubhavanaM mAnasam * utpadyate, * tat svapnajJAnam iti / manasi bhavaM mAnasaM tacca smaraNasukhAdyapi bhavatIti tannivRttyarthamanubhavanapadam / anubhavanaJca bAhyendriyaja20 mapIti mAnasagrahaNam / tathApi sukhaduHkhAdyanubhavairvyabhicA rastadarthamuparatendriyagrAmasyeti / sukhAdyanubhavazcendriyaja eva manasastatra vyApArAt / athoparatendrigrAmasya mAnasaM svapnAntikamapi bhavatIti vyabhicAra:, tanna, tasya smRtirU - patayA anubhavanapadenaiva vyavacchinnatvAt / anye tvasya vyavacchedArthamavidyAsAmAnyalakSaNamanuvartayantIti / 25 na ca nimIlitAkSasya nIlapItAdijJAnamuparatendriyagrAmasya bhavatItyAzaGkanIyam, viSayasAnnidhye satIndriyAntareNa tasya jJAnotpAdAt / yadA hi For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNavaidhayeprakaraNama 133 viSayasAnnidhye'pi nendriyeNa jJAnaM tadaivoparatendriyagrAmaH puruSo'bhidhIyata iti / na ca cakSurvyApAra vinA nIlapItAdiSvanubhavanaM sambhavatIti smaraNametannAyyam, taccAnubhavapadenaiva vyavacchinnam / nanvevamapyuparatendriyagrAmasya mAnasAnubhavanatvAt svapnajJAnam itarasmAd bhidyate ityukte vyabhicArAbhAvaH, kimarthaM pralInamanaskasyendriyadvAreNeveti padadvayam ? lakSaNAntarArtham / tathAhi, 5 pralInamanaskasya yadanubhavanaM mAnasaM tat svapnajJAnamiti dvitIyaM lakSaNam / pralonamanaskasya svapnAntikamapi bhavatItyanubhavanapadam / anubhavanaJca sukhAdiSu bhavatIti pralInamanaskapadam / ataH pralInamanaskAnubhavatvAt itarasmAd bhidyate, tathendriyadvAreNevotpadyamAnatve sati mAnasAnubhavanatvAditi / indriyadvAreNevotpadyate svapnAntika- 10 mato'nubhavanamiti / anubhavanaJca sukhAdAvapi bhavatIti indriyadvAreNeveti padam / katham ? yadA buddhipUrvAdAtmanaH zarIravyApArAdahani khinnAnAM mli likhaa ligaalaailaaihicaalaai baa caahir'smlaangkaadAtmAntaHkaraNasambandhAnmanasi kriyAprabandhAdantahadaye nirindriye 15 Atmapradeze nizcalaM manastiSThati tadA pralonamanaska ityaakhyaayte| pralone ca tasminnuparatendriyagrAmo bhavati / tasthAmavasthAyAM prabandhana prANApAnasantAnapravRttAvAtmamanaHsaMyogavizeSAt svApAkhyAt saMskArAccendriyadvAreNeva asatsu viSayeSu pratyakSAkAraM svapnajJAnamutpadyate / atha kathaM svapnajJAnamutpadyate, puruSazcoparatendriyagrAmaH pralInamanaskazca 20 bhavatItyAha * yadA * ityAdi / yadAntahRdaye na bAhye, nirgatAnondriyANi yasyAsau tathoktastasminnAtmapradeze, nizcalaM kriyAzUnyaM manastiSThati tadA puruSaH pralInamanaska ityAkhyAyate / anye tvAgamAbhimatam adhomukhaM kamalaM nirindriyAtmapradezastatra nizcalaM manastiSThatIti bruvate / ____25 sa ca viziSTAtmasambandhaH kriyAprabandhAt kriyAsantAnAd bhavati / kriyA For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 134 sa ca kadA ? prabandhazcAtmAntaHkaraNasaMyogAdadRSTakAritAt prayatnApekSAdutpadyate / tathAhi, manaHsamavAyikAraNam, AtmamanaH saMyogo'samavAyikAraNam, adRSTakAritaprayatno nimittakAraNamityevaM manasi kriyAprabandhAd viziSTAtmapradezena saMyogaH svApAkhyaH sampadyate / * www.kobatirth.org * * ** vyomavatyAM tIti vizrAmArthamAhArapariNAmArthaM vA * vyastaJcaitad vivakSitam / kasyacidekaM prayojanaM kasyacidubhayamapi bhavatIti / kiviziSTasya prANinaH ? ani khinnasya / kutaH ? zarIravyApArAt / sa ca nAvAdyArUDhasyApi sambhavati na ca tasmAt khedaH, tadartham buddhipUrvAt Ying 10 buddhizca smaraNecchAdvAreNa vyApArotpattau kAraNaM na sAkSAt / tathApi zarIrAntareSu buddhipUrvako vyApAro niyogadvAreNa sambhavati na ca tasmAt khedastadartham AtmanaH * svazarIrasyeti / evamuktakrameNa nirindriyapradezasambaddhaM pralInaM mano'padizyate / pralIne ca tasmin uparatendriyagrAmaH puruSo bhavati, manasAnadhiSThitAnAmindriyANAM svaviSaye vyApArAsambhavAt / jIva15 nantu tasyAmavasthAyAmanumIyate / sAtatyena prANApAnasantAnasya pravRttau satyAm / tathAhi prANApAnasantAnapravRtti: prayatnakAryA na cecchAdveSapUrvakaH prayatno'tra sambhavatyato jIvanapUrvakaH prayatno'numIyata iti vakSyAmaH prayatnAdhikAre / nizi iti bAhulyApekSayA tasya / kimarthaJca bhava Ying iti / puruSabhedApekSayA samastaM . prabandhena * Acharya Shri Kailassagarsuri Gyanmandir athaivaM pralInamanaskasyoparatendriyagrAmasyAtmanaH kutaH svapnajJAnamutpadyata 20 ityAha AtmamanaH saMyogavizeSAt asamavAyikAraNAt, svApa ityAkhyA saMjJA yasyAtmamanaH saMyogavizeSasyAsau tathoktastasmAt / saMskArAcca * iti / saMskAra: smRtyutpattidvAreNa svapnajJAnotpattau kAraNamiti / Ying * , For Private And Personal Use Only yadvA svApAkhyAditi saMskAravizeSaNam / yo hi saMskAra: svApAvasthAyAM smRtidvAreNa svasaMjJAnaheturbhavatyasau svApAkhya iti / tasmAd 25 dikkAladibhyazcendriyadvAreNeva asatsu avidyamAneSu viSayeSu hastyAdiSu pratyakSAkAraM pratyakSamiva svapnajJAnamutpadyate / Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 135 guNavaidharmyaprakaraNam anye tu kuDyAdaya eva hastyAtmanA vyavasthitAH svapnajJAnasyAlambanamiti manyante / yaccedam asatsu viSayeSUtpadyate svapnajJAnamityuktaM tadapi hastyAdisvarUpApekSayA, tena hi rUpeNa teSAmasattvAditi / tadetadasat, kuDyAderAlambanatve pramANAbhAvAt / na ca svapnotthitasya 'mamaite kuDyAdayo hastyAdirUpatayA pratibhAtA' iti prtybhijnyaanmsti| 5 nApIndriyANAM kuDyAdiSu hastyAdijJAnajanmani vyApAraH sambhavati, tadvyApAroparame sati tatra jJAnasya bhavanAt / manaso'pi bahirviSaye svAtantryeNa vyApAraH pratiSiddha eva / tasmAnniviSaya eva svapnajJAnamiti / atha svapnajJAnaM na viparyayAdibhyo'rthAntaram / tathAhi, svapnajJAnam atasmistadityutpadyamAnaM viparyayajJAnameva / kimayaM sthANuH puruSo vetyubhayollekhitve 10 sati saMzayajJAnam / kinAmAyamiti cotpAde'nadhyavasAya iti na svapnajJAnametebhyo'rthAntaram / pRthagabhidhAnantu zubhAzubhasUcakatvAditi / naitad yuktam, kAraNAdibhedenAsya viparyayAdibhyo'rthAntaratvAditi kecit / tathAhi, viparyayajJAnaM pratyakSAnumAnaviSaye pittakaphAnilopahatendriyasya puruSasyotpadyate / saMzayastu sAmAnyopalambhAditaH pratyakSAnumAnaviSaye prasiddho- 20 bhayavizeSasya bhavatItyevamanadhyavasAyasyApi vilakSaNameva kAraNamuktam / tadviparItAni tu svapnajJAnotpattau kAraNAnIti kAraNabhedAd bhedaH / lakSaNabhede'pyabhedAbhyupagame sarvatra tathAbhAvaprasaGgaH / tathAtyantAprasiddhe'pyarthe svapnajJAnamutpadyate, na caivaM viparyayAdAviti / tasmAdubhayollekhitvAdisadbhAve'pi svapnalakSaNopapatteH saMzayAdivilakSaNaM svapnajJAnamevaitadityabhyupagantavyam / 15 tattu trividham / saMskArapATavAt dhAtudoSAt, adRSTAcca / tatra saMskArapATavAt tAvat kAmI kuddho vA yadA yamarthamAvRtazcintayan svapiti tadA saiva cintAsantatiH pratyakSAkArA sajAyate / . dhAtudoSAt, vAtaprakRtistadUSito vA AkAzagamanAdIn pazyati / pittaprakRtiH pittadUSito vA agnipravezakanakaparvatAdIn pazyati / zleSma- 25 prakRtiH zleSmadUSito vA saritsamudraprataraNahimaparvatAdIn pazyati / For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 vyomavatyAM yat svayamanubhUteSvananubhUteSu vA prasiddhArtheSvaprasiddhArtheSu vA yacchubhAvedakaM gajArohaNacchatralAbhAdi tat sarva saMskAradharmAbhyAM bhavati / viparItaJca tailAbhyaJjanakharoSTrArohaNAdi tat sarvamadharmasaMskArAbhyAM bhavati / atyantAprasiddhArtheSvadRSTAdeveti / tasya kAraNabhedAd bhedamAha * tattu * svapnajJAnam / * trividham saMskArapATavAd dhAtudoSAd adRSTAcca * iti / saMskArapATavAt tAvat svapnajJAnamAha * kAmI * yasyAmaGganAyAmanuraktastAmAdRto'tizayena prayatnayuktazcintayan, kruddho vAyaM zatru prayatnAccintayan svapiti / * saiva * suptasya, * cintAsantatiH pratyakSAkArA saJjAyate * nAdRSTAt / dhAtudoSAt svapnamAha * vAtaprakRtiH * vAtamadhikaM nimittamapekSamANaiH paramANubhirArabdhaH, vAtadUSitazca tathAvidhAhAropagamAd AkAzAdigamanAni pazyati / evaM pittaprakRtirityAdAvapi draSTavyam / adRSTakAritaM svapnamAha * yatsvayamanubhUteSvananubhUteSu * arthaSu, * prasiddheSvaprasiddheSu vA * zubhAvedakamutpadyate svapnajJAnaM tadadRSTAt / tatra yad 15 gajArohaNacchatralAbhAdizubhAvedakaM * tat sarvaM saMskAradharmAbhyAm * utpadyate / saMskAro hi pUrvAnubhavajanitaH, sa ca smRtyutpattidvAreNa svapnajJAnotpattI kAraNam / viparItamazubhAvedakam * tailAbhyaJjanakharoSTrArohaNAdi * taccAdharmasaMskArAbhyAM bhavati / atyantAprasiddheSu ananubhUteSvadRSTAdeva svapnajJAnamutpadyate / tathAhi, brahmAdipadArUr3hamAtmAnaM pazyatIti / svapnAntikaM yadyapyuparatendriyagrAmasya bhavati tathApyatItajJAnaprabandhapratyavekSaNAt smRtireveti bhavatyeSA caturvidhA avidyeti / ___ atha svapnAntaM svapnajJAnameva, AhosvidarthAntaramityAha * svapnAnti25 kam * svapnAnte svapnAvasAne bhavaM svapnAntikam / * yadyapyuparatendriyagrAmasya bhavati tathApi * smRtireveti / * atItajJAnaprabandhapratyavekSaNAt * iti / 20 For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org karaNa Acharya Shri Kailassagarsuri Gyanmandir 137 atItazcAsau jJAnaprabandhazca tasmin pratyavekSaNarUpatvAt smRtireveti / evaM yathoktarUpA caturvidhA bhavatyavidyetyupasaMhAraH / anye tu eSA * yathA mayA vyAkhyAtA tathA catuvidhA bhavatyavidyA | anyathA hi vividhaiveti / vidyApi catuvidhA, pratyakSa laiGgikasmRtyArSalakSaNA / vidyAsvarUpanirUpaNArthaM na kevalamavidyA athedAnIM * * vidyApi caturvidhA * ityAdi prakaraNam / kena rUpeNetyAha pratyakSa laiGgikasmRtyArSa - lakSaNA * tatsvarUpeti / pratyaSTi: pratyakSam, liGgadarzanAt saJjAyamAnaM laiGgikam, smaraNaM smRtiH, RSINAmidaM (jJAnam ? ) ArSamiti / 10 nanu zAbdajJAnasyApi vidyArUpatvAdihAnupanyAse kiM prayojanam ? vipratipattijJApanamiti / tathA hi zAbdamanumAne'ntarbhavatIti kecit, anye tu pramANAntaramiti vaizeSikANAM vipratipattistenehAnabhidhAnam / atra tu vidyAvibhAga pareNApi vAkyenopasarjanatayA tajjanakamapi sAmagrayAM pratijJAtameva / prAdhAnyena tu karaNavyutpattidvAreNa pratyakSAdivibhAgAbhyupagame vidyAvibhAganirUpaNamupasarjanatayA syAt, tattu na yuktam, buddhibhedasya pUrvaM pratijJAtasyeha 15 nirUpaNAt / tatrAkSamakSaM pratItyotpadyata iti pratyakSam / akSANIndriyANi ghrANarasanacakSustvakchotramanAMsi SaT / taddhi dravyAdiSu padArtheSUtpadyate / dravye tAvat trividhe mahatyanekadravyavattvodbhUtarUpaprakAzacatuSTayasatrikarSAd dharmAdisAmagrye ca svarUpAlocanamAtram / For Private And Personal Use Only 5 20 tatra pratyakSasya nirUpaNArthamAha * akSamakSaM pratItyotpadyata iti pratyakSam / pratigatamakSaM pratyakSamiti prAdisamAsaH, anyathAvyayIbhAvasamAsAbhyupagame pratyakSaM rUpam, pratyakSA: pumAMsaH, pratyakSA strIti liGgabhedo vacana - bhedazca na syAt / akSamakSamiti vIpsAvidhAnaM sakalendriyAvarodhArtham / athAkSamiti sAmAnyazabdAt sakalendriyAvarodho bhavatyeva ? na, sAmAnyazabda- 25 syobhayathApi pravRtteH / tathAhi 'brAhmaNo na hantavyaH' iti sakala brAhmaNA - 18 Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 vyomavatyAM pekSayA pratiSedhaH, 'brAhmaNAn bhojaya' iti brAhmaNavizeSApekSayA niyogaH / tasmAd vyAptyarthaM vIpsAkaraNamiti / atha vIpsAsadbhAve'pi vyaapti!plbdhaa| yathA antarvedyAM grAmaH, grAmo ramaNIyaH, ramaNIyaH puruSaH, puruSe guNavizeSa iti vIpsAkaraNamatra / satyam, tathApyalpasaMkhyAyogini padArthe vyAptAveva 5 vIpsopalabdheti / ____ anye tu dvitIyAkSapadamavadhAraNArthamiti manyante / akSameva pratItya prApya yadutpadyate jJAnaM tatpratyakSam / atha jJAnasyAnutpannatvAd akSeNa prAptirnAstIti kathamakSaM prApyotpadyate ? upacArasya vivakSitatvAdadoSaH / yathAhi, zizurayaM mAtaraM bhakSayitvopajAta iti / ataevAkSAzritaM kAryamiti, [tattvena] taj10 jJAnamiti / indriyarUpAdizcendriyAzrito na ca jJAnamiti / nanvevamapi saMzayajJAnaJcAkSaM pratItyotpadyata ityatiprasaGgaH ? tanna, vidyAsAmAnyalakSaNAnuvRttistu vizeSalakSaNe'nukte'pi labhyata iti / vakSyati ca 'yadavitathamavyapadezyaM jJAnamutpadyate tatpratyakSaM pramANamiti / na vitathamavi tathamityanena viparyayasaMzayajJAnayoguMdAsaH / vitathaM hi saMzayajJAnaM viparyaya15 jJAnaJceti / anye tu pratitantranyAyena vyavasAyAtmakapadamanuvartanIyamiti manyante / avyapadezyamiti, vyapadezaH zabdastasyedaM vyapadezyam, na vyapadezyamavyapadezyam azabdajanyaM jJAnamiti / nanvakSaM prApya notpadyate zAbdajJAnamityanenaiva vyavacchinnam ? na, indriyasahakAriNA zabdena yajjanyate tasya vyavacchedArtha20 tvAt / tathAhi, akRtasamayo rUpaM pazyannapi cakSuSA rUpamiti na jAnIte, rUpamiti zabdoccAraNAnantaraM pratipadyata ityubhayajaM jJAnam / nan ca zabdendriyayorekasminneva kAle vyApArAsambhavAdayuktametat / tathAhi, manasAghiSThitantu zrotraM zabdaM gRhNAti, punaH kriyAkrameNa cakSuSA sambandhe sati rUpagrahaNam / na ca zabdajJAnasyaitAvatkAlamavasthAnaM sambhavatIti kathamu25 bhayajaM jJAnam ? atraikA zrotrasambaddhe manasi kriyotpannA vibhAgamArabhate, vibhAgAcca yadaiva saMyogasya vinazyattA tadaiva zabdajJAnasyotpadyamAnatA, tataH For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prakaraNa 139 zabdajJAnasyotpAdaH, saMyogasya vinAzaH, uttarasaMyogasyotpadyamAnatA tato viSayasambaddhena caluSA saha saMyogasyotpAdo rUpajJAnasyotpadyamAnatA, tataH svajJAnasahAyazabdasahakAriNA cakSuSA rUpajJAnamutpadyate ityubhayajaM jJAnam / Acharya Shri Kailassagarsuri Gyanmandir yad vA gRhItasya zabdasyArthaparicchede vyApAra ityayaM niyamo nAvazyaM grahaNasahakAriNA iti, kAlAntareNApi manasazcakSuSA sambandhe rUpazabdasya gRhItatvAt bhavatyevobhayajaM jJAnam / kAryasadbhAvena ca kAraNakalpanA kriyate / tacceopalabdhamityanena krameNotpattizcintyate / tathA zabdena vyapadezAccakSuSA pazyatApi rUpamiti mayA na jJAtaM rUpazabdAcca pratipannamityubhayajaM jJAnam / yadi zabdasya vyApArAdapratyakSaM tarhi indriyavyApArAnna zAbdamiti pramANAntaraphalaM syAt ? naitadevam, pratyakSalakSaNe'vyapadezyamiti vizeSaNavacchabdalakSaNe- 10 nindriyamiti vizeSaNAzravaNAt zabde sahakAriniyamA bhAvaH / zAbdaM hi jJAnaM zabdAdindriya sahakAriNaH, tadrahitAd vA bhavatu sarvathA tajjanakaM zAbda pramANaM bhavati / atra cAkSaM pratItyotpadyate yajjJAnaM tatpratyakSamiti vAkye vivaraNavAkyeSu catuSTayAdisannikarSAbhidhAnAt SoDhA sambandho labhyata eva / sa ca saMyogaH, saMyuktasamavAyaH, saMyuktasamavetasamavAyaH, samavetasamavAyo, vizeSaNavizeSyabhAvazveti / For Private And Personal Use Only 5 15 nanvevamapIndriyArthasannikarSapadenaiva vyavacchinnam / athendriyaM mano'rthacAtmA tatsannikarSAd anumAnAdijJAnamapi bhavatIti pratyakSaphalaM syAt ? na, jJAnamAtrotpattAvantaHkaraNasyendriyatvAnupapatteH / karaNatvAdivizeSaNasyA - 20 parokSajJAnajanakatvamindriyalakSaNamityuktam / na cAnumAnajJAnamindrigrAhye'rthe bhavatIti / tadevamindriyaM pratItyArthe yadavitathamavyapadezyaM vyavasAyAtmakaM jJAnamutpadyate, tad yato bhavati tat pratyakSamiti phalavizeSaNapakSaH / etAni tvavyabhicAritvAdIni vyavacchedakAni atIte'pi vizeSyajJAne buddhisamAropaNAd bhavantIti / sAmagrIvizeSaNapakSe tu na sAkSAdavyabhicAritvAdivizeSaNayogaH / athA 25 Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 140 www.kobatirth.org vyomavatyAM kSamakSaM pratItyotpadyate sAmagrI, tasyAH kArakasAkalyarUpatvAt / sAkalyantu caramasahakAriprAptAveva na pUrvamityutpadyata eva / tathA jJAyate'nayeti jJAnamakSAdyupalakSitA sAmagryeva avyabhicAri, vyavasAyAtmikA, avyapadezyapadena jJAnajanakatvena sAmagryAstad vyapadeza iti sAmagrIvizeSaNapakSe'pi vizeSaNayogaH ? satyam, tathApi avyabhicAritvAdivizeSaNAni phalasya, taddvAreNa tu sAmagryA bhavantIti paraM phalavizeSaNapakSaH / Acharya Shri Kailassagarsuri Gyanmandir svarUpavizeSaNapakSastu nirasta eva pramANazabdasya karaNArthatvAt / tathAhi, pramIyate'neneti pramANam, yena kartRkarmavilakSaNena pramA kriyate / svarUpavizeSaNapakSe tu na janyajanakarUpatayA pramANasya prAmANyam, kintvavya10 bhicAritvAdidharmopetatvenaiva / taccAtivyApakamavyApakaJca / tathA ca parAmarzAdijJAnasyApyevaM rUpamasti, na ca tasya pratyakSatvam, anumitijanakatvenAnumAnatvAt / sAgryAstu pratyakSatvenAbhimatAyA: pratyakSatvaM na labhyata ityavyAptiH / saugatAnAntu pramANaphalayoravyatireka iti tatpakSe svarUpa vizeSaNataiva 15 ghaTate / tathA[hi], sautrAntikAnAmAkAraH pramANaM prameyo'rthaH svasaMvit phalamiSyata iti jJAnaM sa eva pramANaphalavyavahAraH kalpanaM vA / na caitad yuktam, kriyAkaraNayorabhedAnupalabdheH / na ca bodhe viSayAkAraH sambhavatItyu - ktam, kathaM tasya prAmANyam ? na ca meyarUpatayA viSayaparicchedye prAmANyaM yuktam, viSayasyAtyantaparokSatayA tena saha pratibandhAnupalabdheH / yadi cAgR20 hIta pratibandho vyApAro viSayavizeSaM gamayet atiprasaGgaH syAt / tathA ca rUpAkArasya rUpavad rasAdivyavasthApakatvamapi syAt, ubhayatrApi pratibandhAnupalambhasyAvizeSAt / na cAkAramAtrasaMvedana vAdino viSayavizeSAntaragrahaNam AkAre sambhavati, viSayasyAtyantaparokSatve'vasthitasya pratisandhAturabhAve ca anvayavyatirekayoratyantaparokSatvAt / Ying 25 parakIyaJca pratyakSalakSaNaM gurubhivistareNa nirastamiti noktam / akSazabdasyAnekArthatvAdAha akSANIndriyANi / tAni tu prANarasana * For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 141 cakSustvakchotramanAMsi * na karmendriyANi parAbhyupagatAni / nirviSayajJAnasya pratiSedhena smRtivyavacchedArthamAha * taddhi * pratyakSaM yasmAt * dravyAdiSu padArtheSUtpadyate * tasmAnna niviSayamiti / atra ca Adizabdena guNakarmasAmAnyAni gRhyante / samavAyo'potyanye / anye tu indriyasyArthena sannikarSapratipAdanArthaM taddhi dravyAdiSu padArtheSa- 5 tpadyate, pratyakSam / tasmAdastIndriyeNa saMyuktasamavAyAdisambandhaH / yato vA dravyAdiSu padArtheSatpadyate pratyakSamato * dravye tAvat * vyAkhyAyata iti / kiM viziSTe ? * trividhe * tisro vidhA yasya tat tathoktaM tasmin / * mahati * mahattvAdhikaraNe * svarUpAlocanam * nivikalpaka jJAnamutpadyate / kutaH ? [ * anekadravyavattvodbhUtarUpaprakAzacatuSTayasannikarSAt *] anekadravya- 10 [tvaM ? vattvaM] ca [udbhUta rUpaJca prakAzazca catuSTayasannikarSazceti tathoktastasmAt / * dharmAdisAmagrathe ca * iti / anekaJca dravyaJcetyanekadravyaM tada yasyAsti tat, tadvat tasya bhAvo'nekadravyavattvam / rUpaJcAtra rUpavizeSo vivakSitaH / tathA ca sUtram 'mahattvAdanekadravyavattvAd rUpavizeSAcca dravyaM pratyakSam' (vai0 sU0 4 / 1 / 6) iti / aparokSajJAnasadbhAve sati samastaM 15 vyastaJcedaM pratyakSajJAnasya kAraNaM vivakSitamityuktaM vaayvdhikaare| catuSTayasannikarSazca AtmA manasA saMyujyate, mana indriyeNa, indriyamarthaneti catuSTayasannikarSastasmAt / dharmAdisAmagrace ceti AdipadAd dikkAlAdergrahaNamiti / athAstvevaM nirvikalpakajJAnotpattiH / sadbhAve kiM pramANam ? savikalpakajJAnotpattireva / anyathA hi viziSTArthAnupalabdhau viziSTasya saGketasmaraNa- 20 syAnupapatteH savikalpakaM jJAnaM na syAt, tasya tatkAryatvAt / na ca saGketasmaraNameva tasya nimittam, akSaNikatve sati arthasya nivikalpajJAnotpattAviva savikalpakajJAnotpattAvanvayavyatirekAbhyAM vyApAropalabdherityuktanyAyAt / sAmAnyavizeSadravyaguNakarmavizeSaNApekSAdAtmamanaHsannikarSAt pratyakSamutpadyate sadravyam,pRthivI, viSANI, zuklo gaurgacchatIti / 25 tadevaM nirvikalpakaM pratipAdya savikalpakaM vizeSyajJAnamAha sAmAnya For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 vyomavatyoM vizeSadravyaguNakarmavizeSaNApekSAt ityAdinA / sAmAnyaJca sAmAnyavizeSazca dravyaJca guNazca karma ceti tathoktAni / tAnyeva vizeSaNAni, tAnyapekSata iti tadapekSaH smuccye| na kevalaM svarUpAlocanamAtramuktakAraNebhyo niSpadyate, sAmAnyAdivizeSaNApekSaJca tata evotpadyata iti / nanu catuSTayasannikarSasyApavAdaM vinA UrdhvaM sarvatrAnuvRtterabhyupagamAd vyartham AtmamanaHsannikarSasyAbhidhAnam ? na, anantarajJAne'pyasyAsamavAyikAraNatvajJApanArthatvAt / tatra saditi sattAvizeSaNaM dravyamiti sAmAnyam, vizeSApekSaM pRthivIti, tathA viSANIti dravyavizeSaNam, zukla iti guNavizeSaNApekSam, gauriti sAmAnyavizeSavizeSaNApekSam, gacchatIti kriyAviziSTaM jJAnamityudAharaNAni / rUparasagandhaspazeSvanekadravyasamavAyAt svagatavizeSAt svAzrayasannikarSAnniyatendriyanimittamutpadyate / zabdasya trayasannikarSAcchotrasamavetasya tenaivopalabdhiH / saMkhyAparimANapRthaktvasaMyogavibhAgaparatvAparatva snehagatvavegakarmaNAM pratyakSadravyasamavAyAccakSuHsparzanAbhyAM grahaNam / 15 buddhisukhaduHkhecchAdveSaprayatnAnAM dvayorAtmamanasoH saMyogAdupalabdhiH / / guNAdiSu pratyakSamAha * rUparasagandhasparzeSu * viSayeSu anekadravyeNa saha samavAyAt / * svagatavizeSAt * ca, yat kRtA kvacid viSaye teSAmupalabdhiryadabhAvAccAnupalabdhiH sa udbhavasamAkhyAto rUpAdidharmaH sahakArivizeSa stasmAt / * svAzrayasannikarSAt * ca / svAzrayeNa dravyeNa saMyuktamindriyaM 20 tatsamavAyAt, dharmAdisAmagraye ca sati pratiniyatendriyanimittamutpadyate jJAnam / * zabdasya trayasannikarSAt * iti / AtmA manasA saMyujyate mana indriyeNeti trayasya sannikarSaH / * zrotrasamavetasya * iti / indriyArthasannikarSo'pyupadarzita eva / tenaiva zrotraNopalabdhirnendriyAntaraNeti / anye tu trayazcAsau sannikarSazcetIndriyArthasannikarSo'pyupalabhyate / 25 tasmAcchrotrasamavetasya tenaivopalabdhiriti / * saMkhyAparimANapRthaktvasaMyogavibhAgaparatvAparatvasnehadravatvavegakarmaNAm * For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam 143 grahaNam / kutaH ? * pratyakSadravyasamavAyAccakSuHsparzanAbhyAm tatsamavAyAt saMkhyAdInAM grahaNamiti / * buddhisukhaduHkhecchadveSaprayatnAnAM dvayorAtmanasoH * sannikarSAdupalabdhiH / buddhyAdayo hi Atmani samavetAstatsambaddhena manasA gRhyante / bhAvadravyatvaguNatvakarmatvAdInAmupalabhyAdhArasamavetAnAmAzrayagrAhakai- 5 rindriyairgrahaNamityetadasmadAdInAM pratyakSam / sAmAnye pratyakSamAha [* bhAvadravyatvaguNatvakarmatvAdInAmupalabhyAdhArasamavetAnAmAzrayagrAhakairindriyairgrahaNam *] bhAvazca dravyatvaJca karmatvaJca tathotAni, tAnyAdiryeSAmityAdipadena pRthivItvotkSepaNatvAdInAM grahaNam / upalabhyazcAsAvAdhArazca, tatsamavetAnAmAzrayagrAhakairindriyairgrahaNam / yena- 10 vendriyeNAzrayagrahaNaM tenaiva tatsamavetAnAM sattAdInAM grahaNamiti / tathAhi, sattA dravye vartamAnA saMyuktasamavAyena cakSuHsparzanAbhyAmupalabhyate / gandharasarUpaspazaiSu samavetA ghrANarasanacakSustvagindriyairupalabhyante saMyuktasamavetasamavAyena / zabde tu samavetasamavAyAcchotreNa / sukhAdi tu saMyuktasamavetasamavAyAnmanasA gRhyate / guNatvamapyevam / ataH sattAyAM guNatve ca sarvendriyaM jJAnamiti / 15 dravyatvaM saMyuktasamavAyena cakSuHsparzanAbhyAmupalabhyate / karmatvaJca saMyuktasamavetasamavAyAt / rUpatvAdAvapyevaM grahaNam / ityetadasmadAdInAM pratyakSam * ityusaMhAraH / asmaviziSTAnAntu yoginAM yuktAnAM yogajadharmAnugrahItena manasA svAtmAntarAkAzadikkAlaparamANuvAyumanassu tatsamavetaguNakarmasAmAnya- 20 vizeSeSa samavAye cAvitathaM svarUpadarzanamutpadyate / viyuktAnAM punazcatuSTayasannikarSAd yogajadharmAnugrahasAmarthyAt sUkSmavyavahitaviprakRSTeSu prtykssmutpdyte| tathAsmadviziSTAnAM yoginAM keSvartheSu kathaJca pratyakSamutpadyata iti vyAkhyAyate / tatra yuktAnAM samAdhyavasthAnAM yogajadharmAnugRhItena tatsahakAriNA 25 manasA aparokSasvarUpadarzanaM jnyte| keSvartheSu ? svAtmA cAtmAntaraJcA For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 vyomavatyA kAzaJca dik ca kAlazca vAyuzca paramANavazca manazceti tathoktAni teSu / tathA na paraM svAtmAdiSu saMyuktena manasA yoginAmaparokSagrahaNaM tatsamaveteSu guNakarmasAmAnyAdivizeSeSu saMyuktasamavAyena, samavAye ca saMyuktavizeSaNavize SyabhAvena grahaNam / ataeva samavAyasya pRthagabhidhAnaM vibhinnasannikarSaparicche5 dyatvAt / guNakarmasu paramANvAdigateSu yatsAmAnyaM tatra sNyuktsmvetsmvaayen| atha yogI yadA svamantaHkaraNaM gRhNAti tadA kiM karaNam ? Atmamana:saMyogaH, tasmin manaHparicchedye mana eva karaNamiti / parakIyena ca manasA sUkSmazarIrasthaM manaH praryamabhisambandhayati, tatsambadvaJca tadgRhNAtIti / viyuktAnAM punazcatuSTayasannikarSAt * asmadAdInAmiva pratyakSamutpadyate jJAnam / keSvartheSu ? sUkSmavyavahitaviprakRSTeSu * iti / sUkSmAH paramANavo vyavahitA nAgabhuvanAdayo viprakRSTA mervAdayasteSvaparokSaM jJAnam / asamAdhyavasthAnAM yogajadharmAnugrahasAmarthyAt tadutpadyate, yogIndriyANAM hi dharmavizeSAnugraheNa sarvatrApratibandhAt / catuSTayasannikarSagrahaNamudAharaNArtham, 15 trayasannikarSaNApi grahaNAt / tathA hi yogI brahamAdibhASitaM yogajadharmAnugrahAdapratibadhyamAnasantAnanyAyena zrotradezamAgataM gRhNAti trayasannikarSaNa / nanu sarvametadasat, yoginAM sadbhAve pramANAbhAvAd, bAdhakopapattezca / tathA ca na yogI atIndriyArthadraSTA prANitvAd asmadAdivat / yogIndriyANi vA na sarvaviSayANi indriyatvAd asmadAdIndriyavat / naitad yuktam, svatantre 20 yoginAmaprasiddhatayA prANitvAdihetorAzrayAsiddhatvAt / atha paravyAptyA parasyAniSTApAdanametat ? tatra yadi samyak pramANena paraprasiddhistenaiva bAdhyamAnatvAdanutthAnaM tatpratiSedhahetUnAm / na ca kAryeNaiva kAraNasya vyAghAtaH, tadantareNApakSadharmatayA tanmUlasya hetoraprAmANyaprasaGgAt / atha pramANaM vinaiva pareNAbhyupagatA yogina iti pratiSidhyante / tarhi pramANAbhAvenaiva 25 prameyasyAprasiddharvyarthaM tatpratiSedhAnumAnam / asti ca yoginAM sadbhAve'numAnam / tathAhi, asmadAdInAM pratyakSeNA For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam nupalabhyamAnAH paramANvAdayaH kasyacit pratyakSAH prameyatvAd ghaTAdivaditi / pakSIkRteSu paramANvAdiSu prameyatvasya hetoH sadbhAvAt pakSadharmatvam / tathA kasyacit pratyakSeNa sAdhyena prameyatvasya hetoghaMTAdau vyApterupalambhaH / na cAsya pratyakSAgamAbhyAmasti bAdhA / nAyaM satpratipakSa ityavyabhicAritvAd gamaka ev| sarvaJcAnumAnaM sAmAnyena vyAptigrahaNApekSaM pravartamAnaM pakSe vizeSa prasAdhayatItyataH kasyacit pratyakSameva paramANvAdeH sAmAnyena saadhyte| yasya ca pratyakSAH paramANvAdayaH so'smadAdivilakSaNo yogii| tathA abhyAsavazAd buddhastAratamyamupalabhyamAnaM kvacid vizrAntaM tAratamyazabdavAcyatvAdaNuparimANatAratamyavat / yatra vizrAmaste'smadAdi- 10 vilakSaNA yoginaH ityanumAnasya tu nirdiSTatAyAM yogisadbhAvasiddheH / zeSaM vacanamAtraM na bAdhakamityupekSyate / tatra sAmAnyavizeSeSu svarUpAlocanamAtra pratyakSa pramANaM, prameyA dravyAdayaH padArthAH, pramAtA AtmA, pramitivyAdiviSayaM jJAnam / sAmAnyavizeSajJAnotpattAvavibhaktamAlocanamAtra pratyakSaM pramANama, asmin 15 nAnyat pramANAntaramasti, aphalarUpatvAt / tadevaM yoginAmayoginAJca pratyakSaM vyAkhyAya ziSyavyutpAdanAya vipratipattinirAsArthaJca pramANaphalavibhAgaM nirUpayati * tatra sAmAnyavizeSeSu svarUpAlocanamAtram * ityaadinaa| sAmAnyavizeSeSu dravyatvaguNatvakarmatvAdiSu svarUpAlocanamAtram / AlocitirAlocanaM nirvikalpakaM jJAnam / * pratyakSaM 20 pramANam * tadupalakSitA sAmagrI pratyakSaM prmaannmiti| mAtrAbhidhAnAt jJAnAntarAbhAvaM darzayati [* prameyAH * iti / ] pramIyanta iti prameyAH pramANaparicchedyA dravyAdayaH padArthAH, pramiNotIti pramAdhAratvAt pramAtA AtmA, pramitiH pramANAdisAdhyA pratItirdravyAdiviSayaM jJAnaM phalam / ityevamitaretaravyAvRttalakSaNayogitvAt pramANAdayaH parasparaM vibhinnA iti tadabheda- 25 vAdino nirastA bhavanti / For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 146 www.kobatirth.org atha pramANaphalayorvyatirekAbhyupagamAt sAmAnyavizeSeSu svarUpAlocanasya pramArUpatvAdutpattau kiM pramANamityAha * sAmAnyavizeSajJAnotpattAvavibhaktam* vizeSaNajJAnazUnyam, Alocyate'nenetyAlocanamAtram / indriyArthasannikarSA - dyupalakSitaM kArakasAmAgrayaM pratyakSaM pramANaM, prameyaM sAmAnyavizeSA iti / atha tasminnapi svarUpAlocane kasmAnna jJAnAntaramiSyata ityAha na tasmin svarUpAlocane'nyat pramANAntaraM jJAnAntaramastIti, aphalarUpatvAnniSprayojanatvAditi / tathAhi, vizeSyajJAnaM vizeSaNAnuraktam, anyathAnupapadyamAnaM vizeSaNajJAnasattAM darzayati / na caivaM vizeSaNajJAne vizeSaNAnurAgo'sti / jJAnAntarAbhyupagame cAnavasthA syAditi vizeSyajJAnAnutpattireva / dRSTaJca 10 vizeSyajJAnam, ato na vizeSaNajJAne jJAnAntaramastIti / 25 vyomavatyAM anye tu 'sAmAnyavizeSeSu svarUpAlocanamAtram' iti mAtrAbhidhAnena nirAkAraM pratyakSaM pramANaphalamiti bruvate / sAmAnyavizeSAzca dravyAdaya evAnugatavyAvRttajJAnaviyayatvAdupacAreNa vivakSitAH / atra hi jJAnavizeSasyAkArapratiSedhe'nyatrAkArabhyupagamaH syAt / zeSaM pUrvavat / yathA jJAne nAkAraH 15 sambhavati tathoktaM jJAna[ [kAra ]vAda pratiSedhAvasare / Acharya Shri Kailassagarsuri Gyanmandir * athavA sarveSu padArtheSu catuSTayasannikarSAt yad avitathamavyapadezyaM jJAnamutpadyate tatpratyakSaM pramANam, prameyA dravyAdayaH padArthAH, pramAtA AtmA, pramitirguNadoSamAdhyasthadarzanamiti / * athavA * iti pramANaphalavibhAge prakArAntaropadarzanam, na tu vikalpa - 20 nArtham / heyAdijJAnotpattAvapi dravyAdijJAnaM pramANamiti vAkyArthaH / tadAha : sarveSu padArtheSu dravyAdiSu : yadavitathamavyapadezyaM jJAnamutpadyate tatpratyakSaM pramANam, prameyA dravyAdayaH padArthAH, pramAtA AtmA, pramitirguNadoSamAdhyasthyadarzanam * iti / guNadarzanamupAdeyajJAnam, doSadarzanaM heyajJAnam, upekSaNIyajJAnaJca mAdhyasthyadarzanamiti / nanu dravyAdijJAnotpattAvanekakAlavyavadhAnenopAdeyAdijJAnasyotpatteH kathaM dravyAdijJAnaphalatvam ? pAramparyeNeti / tathAhi dravyatvAdijAtIyasya pUrvaM For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 147 sukhaduHkhasAdhanatvopalabdhestajjJAnAnantaraM yad yad dravyatvAdijAtIyaM tattat sukhasAdhanamityavinAbhAvasmaraNam, tathA cedaM dravyatvAdijAtIyamiti parAmarzajJAnam, tasmAt sukhasAdhanamiti vinizcayaH / tata upAdeyajJAnam, ataH pAramparyeNa dravyAdijJAnaphalatvam, samAnaJcaitaddheyopekSaNIyajJAnotpattAvapIti / guNaprakaraNam Luo 5 athopAdeyAdijJAnasya sukhasAdhanatvAdivinizcayAd viSayabhedo vaktavyaH / anyathA hyanumAnaphalatvameva syAt, pratyakSaphalatvaJca sukhaduHkhAdisAdhanatvAdivinizcayAnantaramindriyArthasannikarSeNopAdeyAdijJAnasyotpatteH ? satyam, tathApi viSayabhedo vizeSaNabhedAt / sukhAdisAdhanatvavizeSaNaM sukhasAdhanAdijJAnAt, tasmAccopAdeyAdijJAnamiti / liGgadarzanAt saJjAyamAnaM laiGgikam / Acharya Shri Kailassagarsuri Gyanmandir pratyakSAnantaramuddezavato laiGgikasya lakSaNaparIkSArthamAha liGgadarzanAt saJjAyamAnaM laiGgikam iti / yadyapi liGgadarzanAt saMskAro viparyayajJAnaM saMzayajJAnaJca bhavati tathApi vidyAsAmAnyalakSaNAnuvRttau vizeSalakSaNasyAbhidhAnAnnAtiprasaGgaH / / yad vA avitathaM vyavasAyAtmakamavyapadezyamiti vizeSaNamihApyanuvartanIyam / avinAbhAvasambandhasmaraNantu vidyArUpaliGgadarzanAt saJjAyate tadvyavacchedArthaM dravyAdiSUtpadyata ityanuvartanIyam / tadevaM liGgadarzanAd yadavyabhicAritvAdivizeSaNaM jJAnamanumeye tad yataH parAmarzajJAnopalakSitAt kArakasamUhAd bhavati tallaiGgikamiti / parAmarzajJAnaM vA liGgadarzanAd yathoktavizeSaNajJAnamutpadyate sAdhakatamatvApekSayAnumAnam / Jie For Private And Personal Use Only liGga punaH yadanumeyena sambaddhaM prasiddhazca tadanvite / tadabhAve ca nAstyeva talliGgamanumApakam // viparItamato yat syAdekena dvitayena vA / viruddhA siddhasandigdhama liGgaM kAzyapo'bravIt // kiM purnAlaGgamityAha liGgaM punaH yadanumeyena sambaddham * ityAdi / * 10 15 20 25 Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 10 www.kobatirth.org 25 vyomavatyAM Acharya Shri Kailassagarsuri Gyanmandir 148 anumeya: pakSa: [ pratyayAdyadharma ? pratipipAdayiSitadharma] viziSTo dharmI tena vyAptyA sambaddham / vyAptistu vivaraNavAkyasahacaritapadAllabhyate / anyathA hi pakSaikadeze vartamAnasyAnumeyena sAhacaryaM syAt / yathA nityA: paramANavo gandhavattvAd ato'sya vyavacchedaH sahacarita padena / anumeyena sambaddhamevetyavadhAraNAd bhAgAsiddhavyudAsa iti cAnye | tadasat, yata evakArakaraNaM tato'nyatrAvadhAraNamiti nyAyAbhyupagamenAnumeya - sama [ dhRtaM ? vyAptaM ] syAt ( na ?) liGgam / anumeyo hi liGgaM na jahAtIti vyAptyA pakSe sambandho jJAyate / liGgasya tvanavadhAraNAdanyatrApi vRttirjJAyata iti vyarthaM tadanvite prasiddhamiti padamavadhAraNArthaM kriyate / tatrApi tadanvite prasiddhamevetyavadhAraNAbhyupagame sapakSaikadezavRtteragamakatvaprasaGgAt / atha vipakSavRttipratiSedhArthaM tadanvita eva prasiddhamityavadhAryate / nanvevamanavadhAraNenaiva vipakSAd vyAvRttisiddheH vyarthaM ' tadabhAve ca nAstyeva' iti padam / tathAnu15 meyenaiva sambaddhamityavadhAraNaM bAdhitam / atha samuccIyamAnAvadhAraNametat / tathAhi, pakSe vRttau siddhAyAM vipakSAdeva vyavacchedArthamavadhAraNam tathApyavadhAraNasya vidyamAnajJApakatvAd vipakSAdatyantaM vyAvRttistato'pi labhyata iti vyarthaM 'tadabhAve ca nAstyeva' iti padam / tasyApi vidyamAnajJApakatvAditi / na cAnvayopadarzane sati vyatirekAbhidhAnam, vyatirekAbhidhAne tvanvayasyA20 pratipAdanam, ekAbhidhAnenAparasyArthAdApannatvAt svazabdena punarvacanaM punaruktameva syAdityevaMvidhArthakathanArtham ' tadabhAve ca nAstyeva' iti vacanamazabdArthatvAt, parArthAnumAnasya cAprastutatvAt, tatraiSa nyAya iti / tasmAdavadhAraNaM vinaiva prakArAntareNa pakSaikadezavRttivyudAso vAcyaH / anye tu punariti vIpsAbhidhAnasya vivakSitatvAlliGgaM punaH punaryadanumena sambaddhamiti pakSe vyAptirlabhyata iti brUvate / yeSAntu sarvaM vAkyaM sAvadhAraNamiti mataM tallakSaNe tad dUSaNamanivAryamUhyam / yathA, 'anumeye'tha tattulye sadbhAvo'sati nAstitA' For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam iti / anumeyaH pakSastatra sadbhAvaH, tattulyaH sapakSastatra ceti / athazabdaH 'ca' shbdsthaane| asati vipakSe nAstitA vyAvRttiryasya talliGgamiti / vipakSastu tato'nyaH, tadviruddhastadabhAvo vA, trividho'pyasatItyanenAvaruddhaH, sAdhyAbhAvarUpatAyAH sarvatra samAnatvAt / tatrAnumeye eva sadbhAva ityavadhAraNe'sAdhAraNasya gamakatvaprasaGgaH / na cAsmAd / bhAgAsiddhivyudAsaH, padAntaravaiyarthyaJca / athAnumeye sadbhAva evetyayogavyavacchedaH ? tathApi sadbhAvasyAnavadhAraNAlliGgasyAnyatrApi vRttilabhyata iti vyarthaM 'tattulye sadbhAvaH' iti padam / athAvadhAraNArthaM kriyate ? tatrApi tattulya eva sadbhAva ityavadhAraNe pUrvottaravyAghAtaH / atha pakSe vRttau siddhAyAM vipakSAdervyavacchedArtha[sa]muccIyamAnAvadhAraNametat ? 10 tathApi 'asati nAstitA' iti na kAryam, avadhAraNena gatArthatvAt / na ca tulye sadbhAva evetyavadhAraNaM yuktam, sapakSakadezavRtterapi gamakatvAbhyupagamAt / atha asatyeva nAstItyavadhAraNArthaM padam ? tathApi vipakSaikadezavRttergamakatvaprasaGgaH, tasya hi vipakSa eva nAstiteti / asati nAstyevetyavadhAraNam ? tathApi nAstitAyA vipakSavyatirekeNAnyatrApi sadbhAvo labhyata 15 ityasAdhAraNAdergamakatvaprasaGgaH / tasmAt sarvaM vAkyaM sAvadhAraNamiti pakSe dUSaNametadanivAryam / vistareNa cAvadhAraNapakSo'smadgurubhinirasta iti neha pratanyate / athAstu avadhAraNaM vinaiva sahacaritapadAt bhAgAsiddhivyudAsastathApyetadrUpaM viruddhAsAdhAraNayorastIti tadvyavacchedArthaM 'prasiddhaJca tadanvite' iti / 29 tenAnumeyasamAnadharmeNAnvito yuktastasmin tadanvite prasiddham / na caivaM viruddhAsAdhAraNAviti / tathApyanaikAntikasya pakSadharmatvaM sapakSe sattvaJcAstIti 'tadabhAve ca nAstyeva' iti padam / tasya sAdhyasamAnadharmasyAbhAvo yasmin dharmiNi tatrAtyantaM nAstyeveti / na caivamanaikAntikam / __ nanvevamapi prkrnnsmkaalaatyyaapdissttyostrailkssnnyoppttergmktvprsnggH| 25 tathA ca anuSNastajo'vayavI kRtakatvAt ghaTavaditi satyapi trailakSaNye pratyakSe For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 vyomavatyAM NoSNatAgrAhiNA bAdhyamAnatvAt kAlAtyayApadiSTaH / prakaraNasamastAvat nityaH zabdaH anupalabhyamAnAnityadharmakatvAt AkAzAdivat, anityaH zabdaH anupalabhyamAnanityadharmakatvAt ghaTavat / atrApi trailakSaNyasadbhAve'pyagamakatvaM satpratipakSatvAt / atazcAnayorvyavacchedArthamabAdhitaviSayatvamasatpratipakSatvaJca 5 samAnatantragatamabhyUhyama, 'ca' zabdasyAnuktasamuccayArthatvAt / anye tu pratijJAdoSeNa gatArthatvAnna kAlAtyayApadiSTo hetvAbhAsAntaram / tathA ca nityAnityavizeSAnupalabdheritaretaravAdyabhiprAyeNa asiddhe'ntarbhAva iti bruvte| taccAsat, pratijJAdoSasadabhAve'pi hetorduSTapakSopanyAsAnantaramupa nyAsAt kAlAtyayApadiSTatvamucyate / atha bAdhAvinAbhAvayovirodhAnna pratyakSeNa 10 trilakSaNasya bAdhA, abhyupagame vA na lakSaNyamiti, tanna, tejo'vayavino' naSNatve sAdhye kRtakatvasya hetostralakSaNyasadbhAve'pi pakSaNa viparItArthopasthApanAd bAdhitaviSayatvenAvinAbhAvasyaivAprasiddheH / pratyakSavyavasthApitena ca vapUSA sarvaprANabhRtAmarthakriyAjanako'gnirna rUpAntareNeti svaviSayasahakAri pratyakSam, na caivamanumAnamiti bAdhyate / 15 atha duSTasyaivAnumAnasya pratyakSeNaiva bAdhanAd yena doSeNa duSTaM tadevAstu dUSaNamalaM pratyakSabAdhayA / na, pratyakSeNa dUSaNasyaiva jJApanAt / tathAhi, viparItArthamupasthApayatA pratyakSeNopardAzataM bAdhitaviSayametadanumAnamiti / atha kAryasyAnuSNatve sAdhye taijasaparamANUnAmuSNAnuSNatve pramANAbhAvAt sandigdha vyatirekitvena kRtakatvasyAgamakatvaM na kAlAtyayApadiSTatvAditi cet, naita20 devam, yo hi paramANuSUSNatvamabhyupagamya tatkArye'nuSNatvaM prasAdhayet taM prati vyatirekanizcayopapatteH / na ca sandigdhavyatirekasyApi uSNapakSopanyAsAnantaramabhidhAnAt kAlAtyayApadiSTatvaM virudhyate / na cAyaM niyamo yatraika dUSaNaM tatrAnyannAstIti / yathAnekavizeSaNAsiddhatvAdihetoriti / __ yaccedaM tattvAnupalabdheritaretaravAdyabhiprAyeNAsiddhatvam ityuktam, tadasat, 25 ubhayoH sandigdhatvAt / tathAhi, sAmAnyopalambhAdisadbhAve sati vizeSAnupala mbhAd vAdiprativAdinoH pUrvamupajAtaH saMzayaH, tatraikaH sandigdhaH parapratAraNAbhiprAyeNa saMzaya?yitaM hetumeva dhaminirNayArthamupAdatte, tathetaro'pi sandigdhaH / For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam 151 tadevamubhayoH saMzayAnnAnyatarasyApi asiddhatodbhAvane sAmarthyamiti / yadi cAnyataro'pi nityAnityavizeSopalambhaM pramANena brUyAt tadA asiddhatvameva na prakaraNasamatvamiti / na ca sandigdhAvasthAyAM viruddhAvyabhicAriNaH prayoga iti tasmAd vyatirekaH ? nApi viruddhAvyabhicArI sambhavatIti vakSyAmaH / tadevamanayorvyavacchedArtham abAdhitaviSayatvamasatpratipakSitatvaJca rUpAnta- 5 ramabhyupagantavyam / anyathA hi pratya ? vya] vayavaM vAkyaM syAnna paJcAvayavam, avayavadvayasyaitadvyavacchedArthaparatvAditi / __ nanvevamapi nyUnaM lakSaNavAkyam, kevalAnvayinaH kevalavyatirekiNazcAvyApanAditi / asti ca tayoH sAdhyasAdhanatvam / tathA ca yatra sAmAnyameva sAdhyaM tatra sAmAnyameva hetuH| yathA abhidheyo vizeSaH prameyatvAt sAmAnya- 10 vaditi / vizeSANAmabhidheyatve sAdhye'nabhidheyasya vastuno'sambhavAd vipakSAbhAvaH / pramANena hi vipakSamupalabhya tasmAd vyatireka vacanenopapAdayatastatrAbhidheyatvaprameyatvayoH prAptestasya sapakSatvameva syAditi na vipakSAd vyatireko'stItyato'nvayAvyabhicAreNaiva gamakatvam / / tathA jIvaccharIraM nirAtmakaM na bhavati, aprANAdimattvaprasaGgAd, yad 15 yad nirAtmakaM tattadaprANAdimad yathA ghaTAdi, na ca tathA jIvaccharIram, tasmAnnirAtmakaM na bhavatIti, sarvasya nirAtmakatvAbhyupagamAjjIvaccharIrasya nairAtmyapratiSedhe sAdhye na sapakSo'sti / prANAdimattvaJca vipakSAdevAtyantavyAvRttam, ato vyatirekAvyabhicAreNaiva gamakatvam / na caivamasAdhAraNam, tasya vipakSAdivat sapakSAdapi vyAvRttervyabhicAreNAgamakatvAt / atha nairAtmyaprati- 20 SedhenAtra sAtmakatvaM vivakSitam, na cAtmA prasiddha ityaprasiddhavizeSaNa: pakSaH, tannairAtmye'pi samAnam, aprasiddhatvAdAtmanaH kathaM tatpratiSedhaH ? na ca kalpanAsamAropitasya pratiSedhaH, vAstavatvena pratipAdanAt / pratyakSAdipramANezca AtmA pratipAdakasya prasiddhastadapekSayA na aprasiddhavizeSaNatA pakSadoSaH / pratipAdyApekSayA tu naitad dUSaNam, apratipannatattvasya pratipAdyatvAt / sapakSe 25 tu aprasiddhatvaM na vyatirekiNo dUSaNam, tasya vyatirekAvyabhicAreNaiva gamaka For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM 152 tvAt / ayaM sapakSAbhAva eva sapakSastasminnanuvRttAvanvayopapattiH, vyAvRttau tu / asAdhAraNatvameva / taduktam , nivRttiryadi tasminna hetovRttiH kimiSyate / sApi na pratiSedho'yaM nivRttiH kiM niSidhyate ||(pr.vaa.4|224) iti / asyArthaH / tasmin sapakSAbhAve hetoryadi nivRtti sti, vRttiH syAt, tadvyAvRttirUpatvAt / vRttipratiSedhe tu nivRttireva syAditi / na ca vidhipratiSedhavyatirekeNAparaH zAbdo vyavahAraH sambhavatIti mUkatAprasaGgaH / tadetadasat, pakSAbhAvasyApi sAdhyAnadhikaraNatvena vipakSatvAt, tasmAcca nivRttireva aprANAdimattvAditi hetoH / / na ca kalpanAsamAropitatvAt pakSAdivyavasthAyAH kalpite sapakSe hetovRttAvanvayavyatirekitvam, vyAvRttau tvasAdhAraNatvamiti dUSaNam, vAstavatvAt pakSAdivyavasthAyAH / kalpitatve tu kathaM hetutadAbhAsavyavasthA, kalpanAyAH sarvatrAvizeSAt / atha ghaTAdau ki sAtmakatvavyAvRttyA prANadimattvavyA vRttiruta vastusvAbhAvyAditi sandigdho vyatirekaH / na ca ghaTAdau sAtmaka15 tvasya sadasattve pramANamasti / naitadevam, prANAdimattvasya kAryavizeSasyAbhA vena tatkAraNavizeSasya sAtmakatvasya tatra vyAvRttiprasiddheH / tathA hi, prANAdimati zarIre prANAdyutpAdanasamarthAtmasambandhavizeSaH sAtmakatvaM sAdhayati, tadabhAvastu prANAdikAryAbhAvenaiva jJAyate ghaTAdAviti / nanvevaM kAryasya kAraNapUrvakatvenopala [ mbha ? bdha ] tvAdanvayopapatteH 20 kathaM kevalavyatirekitvam ? na, kAryavizeSeNa kAraNavizeSe sAdhye'nvayAbhAvAt / jIvaccharIre hi prANAdhutpAdanasamarthAtmasambandhavizeSaH sAdhyastena cAnvayAbhAva eva / yasya tu sarvaM nirAtmakamiti pakSaH sa kathaM ghaTAdau (kiM ?) sAtmakatvaM vyAvRttaM na veti sandehaM brUyAt ? nApi buddhyAdinivRttAveva prANAdinivRttirghaTAdAviti vAcyam, Adi25 zabdena sarveSAmavarodhAt / tadutpAdanasamarthazca AtmasambandhavizeSaH sAdhyastada bhAve tu kathaM buddhyAdInAmutpattiH, jIvaccharIre kAraNAbhAvena kAryasyAbhAva For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 prasaGgAt / kSaNikatve ca sati kAryakAraNabhAvaH pUrvaM pratiSiddha iti na bodhAd buddhyAdInAmutpattiH / tadevaM prANAdikAryavizeSaH kAraNavizeSe sAdhye vyatikAvyabhicAreNaiva gamaka iti / nanu zazaviSANAdivaccharIraM prANAdimattvena sAdhyaM syAditi dUSaNam, tadabhAvAyattavyAvRtteH pratipattumazakyatvAditi / prANAdyutpattau ca kAraNatvAbhyupagamena kAryavizeSavyAvRttyA yadi kAraNavizeSavyAvRttiriSyate saMjJAbhedamAtraM syAt, viparyaye tu sa na syAt tadabhAvAyatta pratipattyabhAva ityalam / nanvevaM kathamanayorlakSaNavAkyenAvarodha: ? vAkyabhedena / tathAhi, 'yadanumeyena sambaddhaM vipakSAbhAve ca tadanvita eva prasiddhamiti kevalAnvayI, pakSadharmatve sati sapakSAbhAvAt tadabhAva eva nAstyeveti kevalavyatirekI / sAmAnyalakSaNantu 10 sati sAdhane sAdhyasyAvazyambhAvaniyamaH, sAdhyasAdhanatvamanumApakatvapadenoktamiti / liGgabhAsanirUpaNArthamAha * viparItamato yat syAdekena dvitayena vA / viruddhAsiddhasandigdhamaliGgaM kAzyapo'bravIt // iti / ata ityuktarUpAlliGgAd yad viparItamekena dharmeNa dharmadvitayena, 'vA' zabdAt tribhizceti, tadaliGgaM liGgapratirUpakamiti kAzyapo'bravIt / viruddhAsiddhasandigdhamiti vizeSasaMjJAnirdezaH / tatra dharmadvayasadbhAve'pi sandigdho na vipakSAd vyAvRtta ityekena dharmaNa viparItaH / viruddhastu pakSadharmatvasadbhAve'pi na sapakSe vartate nApi vipakSAd vyAvRtta iti dharmadvayena viparItaH / asiddhastvekena dvAbhyAM tribhizca viparIto bhavatIti / 5 For Private And Personal Use Only 15 20 tatra nityaH zabdaH sAmAnyavattve sati cAkSuSatvAdityekena viparItaH / tathA ca, asya sapakSe ghaTAdau sadbhAve'pi vipakSAcca sAmAnyAdervyAvRttAvapi na pakSadharmatvamastIti / tathA nityaH zabdo'prameyatvAditi dvitayena viparItaH, aprameyatvasya hi vipakSAdeva vyAvRttirna sapakSe sadbhAvo nApi pakSa iti / tribhizca viparIto yathA anityaH zabdaH akAryatvAdityasya hi na zabde pakSe 25 sadbhAvo na sapakSe ghaTAdau nApi vipakSAd vyAvRttiriti / 20 Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 vyomavatyAM yadanumeyenArthena dezavizeSa kAlavizeSe vA sahacaritam, anumeyadharmAnvite cAnyatra sarvasminnekadeze vA prasiddham, anumeyaviparIte ca sarvasmin pramANato'sadeva tadaprasiddhArthasthAnumApakaM liGgaM bhavatIti / pUrvasya saGgrahavAkyasya spaSTArthaM vivaraNamAha * yadanumeyenArthena * ityaadi| anumeyena sambaddhamityasya vivaraNamanumeyenArthena paricchedyamAnena sahacaritamajahadvattIti / * dezavizeSe kAlavizeSe vA * sarvasmin deze sasmizca kAla iti / prasiddhaJca tadanvite ityasya vivaraNam * anumeyadharmAnvite cAnyatra sarvasminnekadeze vA prasiddham - iti / anumeyaH pakSastasya dharmastena tatsamAna dharmeNAnvito yuktaH sapakSastasmin sarvatraikadeze vA prasiddha ityAdi niyamaH / 10 tadabhAve ca nAstyevetyasya vivaraNam * anumeyaviparIte ca sarvasmin pramANa to'sadeva * iti / anumeyaviparIto'numeyadharmarahito vipakSastasmin sarvatrAsadeva, 'pramANataH' iti pramANena sAdhyavyAvRttyA sAdhanavyAvRttirvAcyetyupadarzayati / 'anumApakam' ityasya vivaraNam yadetaduktarUpaM liGga * tadaprasiddhArthasyAnumApakam * bhavatIti / yattu yathoktAt nirUpAhilaGgAdekena dharmeNa dvAbhyAM vA viparIta tadanumeyasyAdhiga liIna bhavatItyetadevAha sUtrakAraH aprasiddho'napadezo'san sandigdhazcAnapadezaH" iti / dvitIyasya saGgrahavAkyasya vivaraNam * yattu yathoktAt trirUpAlliGgAt * iti / abAdhitaviSayatvAt satpratipakSatvasahitAdekena dharmeNa dvAbhyAM vA 20 dharmAbhyAM tribhizca viparItaM tadanumeyasyAdhigame karttavye liGga na bhavatIti / * etadevAha sUtrakAraH, * 'aprasiddho'napadezo'san sandigdhazca'' (vai. sU.)iti sUtritatvopadarzanam / __'aprasiddho'napadezaH' iti biruddhAvarodhaH, tasya sapakSe'prasiddhatvAt / 'asan' ityasiddhaH, tasya hi pakSadharmatvenAsattvAt / 'sandigdhazcAnapadezaH' 25 ityanaikAntikasaGgrahaH / kAlAtyayApadiSTaprakaraNasamayozcAprasiddhapadenaivAvarodhaH, tayorabAdhitaviSayatvAsatpratipakSatvenAprasiddhatvAt / samAnatantranyAyana vA saGgrahaH / For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 155 guNavaidhayaMprakaraNam vidhistu yatra yatradhUmastatra tatrAgniragnyabhAve ca dhUmo'pi na bhavatIti / evaM prasiddhasamayasyAsandigdhadhUmadarzanAt sAhacaryAnusmaraNAt tadanantaramagnyadhyavasAyo bhvtiiti| evaM sarvatra dezakAlAvinAbhUtamitarasya liGgam / yathoktarUpaM liGga nAgRhItAvinAbhAvasya gamakamityavinAbhAvasvarUpopa- 5 darzanArtham vidhistu yatra yatra dhUmaH* ityAdi vAkyam / vidhirvyAptiravinAbhAva iti / atha yadi sAmAnyayoravinAbhAvaH siddhasAdhanam, apAstavizeSasya sAmAnyasya siddhatvAt, niyatadezAvacchedena vizeSArthinAM pravRttinivRttyorabhAvaprasaGgaH / na ca vizeSayoravinAbhAvaH, teSAmAnantyenAprasiddhastadAyattasyAvinAbhAvasyAprasiddheH / [manuSya ? anukta dharmANAJca sarva eva vizeSAH pratipattuM na zakyanta iti yAvatAmupalambhastAvatsvevAvinAbhAvagrahaNe ca nAgRhItAvinAbhAvasya vizeSAntarasyopalambhAdanumAnaM syAt / naitad dUSaNam, sAmAnyavatoravinAbhAvagrahaNAbhyupagamAt / yadyapyagnivizeSA dhamavizeSAzcAnantyenAvasthitAstathApi teSvevAvasthitamagnitvaM 15 dhUmatvaJca sAmAnyam upagrAhakamastIti tadupagrAhakavazAd bhUyodarzanabalAdagnidhUmayordezAdivyabhicAre'pyavyabhicAragrahaNam / tathAhi, prAtamadhyAhnAdibhedena kAlasya bheda, samaviSamAdibhedana ca dazabheda dhumasyAgninA sAhacaryopalabdherdezAntare kAlAntare ca dhUmo'gni vinApi bhaviSyatItyAzaGkA na syAt / ata eva na kulAlasya rAsabhena vyAptigrahaNaprasaGgaH, kAlAntare ca tena 20 vinApyupalambhAt / anye tu vyAptigrahaNakAle pratipatturyogina iva azeSaviSayaM parijJAnamastIti bruvate / anyathA hi sarvo dhUmo'gni vinA na bhavatIti vyAptismaraNaM na syAt / vivekena cApratibhAsaH samAnAbhivyAhArAt / yathA dhAnyarAzinikSitAyA dhAnyavyakteriti / tadevaM 'yatra yatra' iti vIpsArthasya vivakSitatvAt * yatra yatra dhUmastatra 25 For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10 vyomavatyAM tatrAgniragnyabhAve ca dhUmo'pi na bhavatItyevaM prasiddhasamayasya gRhItAvinAbhAvasya pratipatturasandigdhadhUmadarzanAnantaraM sAhacaryAnusmaraNam 'yatra yatrAhaM dhUmamadrAkSaM tatra tatrAgnirastIti sAhacaryAnusmaraNAt * tadanantaram agniradhyavasIyate aneneti * agnyadhyavasAyaH parAmarzajJAnam / tasmAccAgni5 pratipattiriti / 15 www.kobatirth.org 156 * * Acharya Shri Kailassagarsuri Gyanmandir * anye tu parAmarzajJAnasyAbhAvameva brUvate / taccAsat, avinAbhAvasambandhasmaraNasyAniyatatvAnniyatapradeze'gnipratipattirna syAt / upanayavaiyarthyaJca, upanayArthasyAnabhyupagamAt / tasmAd vyutpattyA upacAreNa vA 'agnyadhyavasAyaH ' parAmarzajJAnaM vyAkhyeyamiti / anye tu kAryakAraNabhAvAt svabhAvAcca niyAmakAdavinAbhAvagrahaNamiti manyante / taccAsat / kAryakAraNabhAve'pyavazyaM bhUyo darzanabalAdevAvinAbhAvagrahaNamiti vAcyam / anyathA hi dezAntare kAlAntare vA agni vinApi dhUmo bhaviSyatItyAzaGkA syAt / athAgnidhUmayoH kAryakAraNabhAvAvagatau kathamagni vinA dhUmasya sambhava ityAzaGkA, tasya nirhetukatvapratiSedhenAvazyaM svakAraNAdevotpatteriti / satyametat, yadi nAma sarvo dhUmo'gnikAryaM iti jJAnamapi bhUyo darzanaM vinA na bhavatIti tadabhyupagantavyam / For Private And Personal Use Only , na cAgnerasAdhAraNaM kAryaM dhUmaH, tasya dhumAntarAdapyutpattyabhyupagamAt / tathA hi gopAlaghuTikAdiSu ciranivRtte vahnau dhUmakSaNAdeva dhUmotpattiriti katham atatkAryasya dhUmasyopalabdheragnyanumAnam ? athAgnikAryasyopalambhA20 danumAnamiti cet, na agnipratipatti vinA dhUme tajjanyatvavinizcayasyAsambhavAt pratipattau vA kimanumAnena ? dhUmasvarUpapratipatti vaccAgRhItAnalasya nArikeladvIpavAsino dhUme'gnijanyatvapratipattirdRSTA, tathA prayogAnupapattezca / tathAhi parvatasyAgnimattve sAdhye kAryatvamanaikAntikameva / atha dhUmasyAgnimattvaM sAdhyeta ? tatrApi kAryatvamanaikAntikameva / dhUmatve sati kAryatvaM hetuH ? 25 tarhi dhUmatvameva samarthamiti vyarthavizeSyatA hetordoSaH / na cAgnikAryatvaM dhUmasyAgnisambandhAt, pUrvadravyanivRttAvutpannapAkajairdvayaNukAdiprakrameNotpatterityalam / Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org guNadharmyaprakaraNam 157 tathA vRkSatvazizapAtvayorna tAdAtmya pratibandha:, [tathAca sati ] sAdhya - sAdhanabhAvAnupapattiprasaGgAt / tathAhi dharmiNyupalabdhe tattAdAtmyAdubhayorapyupalambhe kathaM sAdhyasAdhanabhAvaH ? tadupalambhe'pyanupalabdhau tu tAdAtmyaM na syAditi / atha sAmAnyavizeSavattvAdanumAnasya samAropavyAvRttyorgamyagamakabhAvaH ? tatra ca tAdAtmyatadutpatyorasambhava eva / tAdAtmyAbhyupagame'pi na sAdhyasAdhanatvamekatAprasaGgAditi / tathA ubhayostAdAtmyAvizeSe'pi zizapAtvena vRkSatvasya pratipattivad vRkSatvena zizapAtvapratipattirapi syAt / Acharya Shri Kailassagarsuri Gyanmandir na ca tAdAtmyatadutpattilakSaNapratibandhAbhyupagame rUpadarzanAt sparzAnumAnam, udayAdastamayapratipattiH, kRttikodayAcca rohi [ya? yudayA ] numAnaM (na) syAt, tAdAtmyatadutpattyabhAvAt / atha ekasAmagrayadhInatayA rUpAt sparzAnumAnam ? tadasat, samAnakSaNayorgamyagamakabhAvopalabdheH / tathAhi, rUpakSaNAt samAnakAla: sparzo'numIyate na pUrvaH / tatra caikasAmAgrayadhInatvAsambhava eva / na ca rUpasparzayoH parasparotpattau kAraNatve pramANamasti, itarAnvayasyetaratrAnupalabdherityalamatiprasaGgena / * evaM sarvatra dezakAlAvinAbhUtamitarasya * sAdhyasya, * liGgam ityupasaMhAraH / dezAvinAbhUtaM yathA kedAragirimArohatAM kalakalAzabdazravaNAdazanipAtAnumAnamiti / - For Private And Personal Use Only * atha kAryAdeH kathaM liGgatvam ? avinAbhUtatvAt / tathAhi, kAryaM kAraNapUrvakatvenopalambhAdupalabhyamAnaM sad gamakam / yathA hi viziSTanadIpUropalambhAd upariSTAd vRSTo deva iti / tathA ca bahulasvarUpaphenaphenilaparNa kASThAdibahana 5 10 atha asya sUtreNAsaGgrahaH / tathA ca sUtram " asyedaM kAryaM kAraNaM saMyogi samavAyi virodhi ceti laiGgikam" ( vai. sU.) / na ca kalakalAzabdo'zanipAtakAryaH, tadantareNApi svakAraNAdevotpatteH / nApi kAraNa - 20 mazanipAtasya, pratibandhakAbhAvaviziSTagurutvakAryatvAt / ubhayozcAdravyatvAnna saMyogitvam / parasparamekasminnarthaM samavAyAbhAvAt svAtmanyanArambhakatvAnna samavAyitvam / parasparavirodhAbhAvAccAvirodhitvamityarthAntaratvam / 15 25 Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ; 10 15 20 www.kobatirth.org vyomadtyAM 158 viziSTasya nadIpUrasya vRSTikAryatvena pUrvamupalambhAt punastadupalambhe sati yuktamanumAnam ayaM nadIpUra : vRSTikArya : viziSTanadIpU ratvAt pUrvopalabdhanadIpUravaditi / pUrastUbhayataTavyApakodakasaMyogaH, sa pAramparyeNa vRSTikArya iti kAraNamapi kAryajanakatvena pUrvamupalabdherupalabhyamAnaM talliGgam / Acharya Shri Kailassagarsuri Gyanmandir yathA ca viziSTa meghonnatirvarSa karmaNa iti / atha kAraNasyAvazyaM kAryajanakatvenAnupalambhAt, kAryANAJca aniyatAt kAraNAdutpattervyabhicAraH / tathAhi, meghonnatisadbhAve'pyekadA vRSTirna dRSTA / kAryaJca aniyatAt kAraNAdutpadyamAnaM dRSTam / yathA vRzcikAd vRzciko jAyate, gomayAt, sarpAcceti / evamanyatrApyaniyataM kAraNamabhyUhyam iti kathaM kAryAt kAraNavizeSapratipattiH, kAraNAcca kAryavizeSasyeti ? naitadevam, kAraNavizeSasya kAryaMvizeSagamakatvamityabhyupagamAt / yastu vidyamAnamapi vizeSaM nAvabudhyate tasyAparAdho nAnumAnasyetyadoSaH / tathA dhUmo'gneH saMyogI, atha saMyogasyobhayaniSThatvAvizeSe kathameka niyamena sAdhanamitaracca sAdhyamiti vyavasthA ? tadavinAbhAve'pi samAnam, tasyApyubhayaniSThatvAt kathameSA vyavasthA syAt ? atha yasyopalambhAdanumeye pratipattistadeva sAdhanaM nAnyaditi cet, saMyogitve'pi samAnametat / avinAbhUtasyAvAntaravizeSanirUpaNAt / samavAyI coSNasparzo vAristhaM tejo gamayatIti / virodhI ca yathA ahivisphUrjana viziSTo nakulAdeliGgamiti / * ? zAstre kAryAdigrahaNaM nidarzanArthaM kRtaM nAvadhAraNArtham / kasmAt vyatirekadarzanAt / tad yathA adhvaryuroM zrAvayan vyavahitasya hotuliGgam, candrodayaH samudravRddheH kumudavikAzasya ca zaradi jalaprasAdo'gastyodayasyetyevamAdi tatsarvam 'asyedam' iti sambandhamAtravacanAt siddham / atha sUtre kAryAdigrahaNamudAharaNArthamavadhAraNArthaM vetyAha * zAstre kAryAdi - 25 grahaNaM nidarzanArthaM kRtaM nAvadhAraNArtham * / kathametajjJAyate ? * vyatireka darzanAt 1 * tad yathA adhvaryuro zrAvayan vyavahitasya hotuliGgam For Private And Personal Use Only Ying Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam 159 iti / na ca hoturoM zrAvayeti zabda: kAraNaM kArya vA, anvayavyatirekAbhAvAt / tathA ca hotAraM vinaivopapattiH, hotuzcAnena vinApIti / saMyogAdiSvapyantarbhAvAnupapattiH / sa ca yAgabhUmAvevAsyAvinAbhAvo na ca dezAntare iti / tathA cAyamadhvaryurapi dUradezena hotrA tadvAn oM zrAvayeti zabdakartatbAt, pUrvopalabdhAdhvaryuvat / * candrodayaH samudravRddheH kumudavikAzasya ca * 5 liGgam / samudrasya ca vRddhiravayavopacayaH, sa ca svAvayavebhyo niSpadyate na candrodayAt / kumudavikAzo'pyavayavAnAmArabdhakAryANAM parasparaM vibhAgo dravyArambhakasaMyogAvirodhikriyAkArya iti / kAraNaJcAtrAbhivyaGgayasya janaka vivakSitaM na pratipatteH, sarveSAM kAraNabhAva evAntarbhAvaprasaGgAt / * zaradijalaprasAdo'gastyodayasya * liGgam / asyApi tatkAryAdiSvAnAntarbhAva: / 10 zaradi jalaprasAdo'gastyodayavAn jalaprasAdatvAt pUrvopalabdhaivaMvidhajalaprasAdavat / * ityevamAdi* ityAdipadenodayAdi| rudayAderastazcAstAde liGgamityUhyam / atha kathameSAM sUtreNa saGgrahastadAha * tatsarvam 'asyedam' iti sambandhamAtravanAt siddham / tathAhi, idamasya gamakam, 'idamasya gamyam, iti 15 sAmAnyena sarvaliGgaparigrahaH / vizeSApekSayA tu 'idamasya kArya' kAraNamityAdi yojyam / anye tvavadhAraNArthametat sUtramiti manyante / 'zAstre kAryAdigrahaNaM nidarzanArtham' iti vAkyamanyathA vyaakhyaaynte| tathAhi, taduktaM paraiH 'vyatirekadarzanAcchAstre kAryAdigrahaNaM nidarzanArthaM kRtamiti jJAyate' ityetanna, kintva- 20 vadhAraNArthaM sarveSAmatraivAntarbhAvena vyatirekadarzanasyAsiddhatvAt / tathA ca hotari sannihite'dhvaryuroM zrAvayeti zabdamuccArayati yAgabhUmau, na tena vinApi, iti kathaM na tasya kAraNatvam ? evaM candrodayo'pi samudravRddheH kAraNamanvayavyatirekavattvAt, tathA ca tena satA jalanidhervRddhirna tadabhAva iti kAryeNa meghapaTalAntaritazcandro'numIyate / gRhItavyAptikasya dezAntare'pi candrodayopalambhA- 25 dambhonidhevRddhyanumAnam / evaM kumudavikAze'pIti / yad vA razmidvAreNa For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 10 vyomavatyAM 20 pakSadvaye ca guNadoSanirUpaNaM svata eva kAryaM parIkSakairiti / tattu dvividham dRSTaM sAmAnyato dRSTaJca / tatra dRSTaM prasiddhasAdhyayo5 jatyabhede'numAnam / yathA gavyeva sAsnAmAtramupalabhya dezAntare'pi sAsnAmAtradarzanAd gavi pratipattiH / prasiddhasAdhyayoratyantajAtibhede liGgAnumeya dharmasAmAnyAnuvRttito'numAnaM sAmAnyato dRSTam / karSaka va NigrAjapuruSANAJca pravRtteH phalavattvamupalabhya varNAzramiNAmapi dRSTaM prayojanamanudizya pravartamAnAnAM phalAnumAnamiti / Acharya Shri Kailassagarsuri Gyanmandir 160 saMyogitvameva / tathA agastyodayo'pi jalaprasAdasya kAraNam saMyogi vA razmidvAreNeti / Sheng bhedamAha * tat anumAnam / dvividham / kena rUpeNa ? * dRSTaM sAmAnyato dRSTaJca * iti / * tatra dRSTaM prasiddhasAdhyayorjAtyabhede'numAnam * prasiddhazca sAdhyazceti prasiddhasAdhyau tayoH prasiddhasAdhyayordRSTAntadAntikayojatyabhede sati yadanumAnaM tad dRSTam / yathA hi sAdhyadharmo dRSTAntadharmiNi pratyakSArhastathA dAntike'pIti sAdhyadharmAbhedo na tu jAteH sAmAnyasya / 15 tathAhi brAhmaNakartRkaM citrAdikAryaM pratipadya punaH kSattriyAdikartRkasyApyupalambhAt kenacit kartrA sampAditametat citrAdikAryatvAt pUrvopalabdhaivaMvicitrAdikAryavadityanumAnaM jAteH sAmAnyasya bhede'pi dRSTameva, sAdhyadharmasyAnumAnAt pUrvaM UrdhvaJca pratyakSagrahaNArthatvAt / yathA anye tu prasiddhau ca tau sAdhyau ceti prasiddhasAdhyAviti samAsaM kurvate / tatra dRSTAntadharmI prasiddhatvAt sAdhyo na bhavati, dASTantikazca na prasiddha iti kathametat ? upacArasya vivakSitatvAdadoSaH / tathA hi dRSTAntadharmA sAdhyasamAnadharmAdhikaraNatvAdupacAreNa sAdhyaH, dAntikastvanumAnAdUrdhvaM prasiddhi yAsyatIti pUrvamapi prasiddhaH / zeSaM pUrvavaditi / For Private And Personal Use Only asyodAharaNaM yathA gavyeva sAsnAmupalabhya punardezAntare gopiNDavyavadhA25 ne'pi sAsnAdarzanAd gavi pratipattiH gauriyaM sAsnAvattvAt pUrvopalabdhasAsnA divaditi / Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam sAmAnyato dRSTaJca * prasiddhasAdhyayoH dRSTAntadAntikayoratyantaM sarvathA jAtibhede sAdhyadharmabhede'numAnam / tathA ca sAdhyadharmo'namAnAt pUrvamavaMJca sarvadA aprasiddha eveti / atha sAdhyadharmasya bhede'vinAbhAvasyaivAprasiddheH kathamanumAnamityAha * liGgAnumeyadharmasAmAnyAnuvRttitaH * iti / liGgazca anumeyadharmazca tayoH sAmAnyenAnuvRttiH, yatra yatredaM sAdhanasAmAnyam, tatra 5 tatredaM sAdhyasAmAnyamiti, tadgrahaNe'numAnaM pravartata eva / yathA karSakavaNiga rAjapuruSANAM pravRtterabhipretaphalatvena phalavattvamupalabhya, varNAzramiNAmapi, kiM viziSTAnAm ? dRSTaM bhikSAlAbhAdikaM prayojanamanuddizya pravartamAnAnAmabhipretaphalAnumAnam / tathAhi, varNAzramiNAJca pravRtti : abhipretaphalena phalavatI prekSApUrvakAripravRttitvAt karSakAdipravRttivat / 10 na ca dRSTaprayojanApekSayA siddhasAdhanamini dUSaNam, dRSTaM prayojanamanuddizyeti pakSavizeSaNena nirsttvaat| ye tu dRSTamevoddizya pravartate na te pakSIkriyanta iti / nApyadRSTaphalena phalavattvaM sAdhyate yena dRSTAntaH sAdhyavikalo hetuzca viruddhaH syAt / kiM tarhi ? sAmAnyanAbhipretaphalena phalavattvaM sAdhyate, tacca karSakAdipravRttAvastyeveti na dRSTAntasya sAdhyavikalatvaM viruddhatvaM 15 vA hetordoSaH / sarvAnumAneSu samAnaJca vizeSaviruddhAnumAnamityanumAnamAtrasyocchedaprasaGgaH / atheSyata evAnumAnasyAprAmANyam / tathA ca sAmAnya siddhasAdhanaM vizeSe'nugamAbhAvaH / dharmiNozca samudAye sAdhye na heto: pakSadharmatvam, na cAnvayaH samudAyasyAnyatrAvRtteH / atha samudAyaikadeze'pi vartamAnaH samudAye 20 vartata ityupacaryate, tarhi pramANasya gauNatvAd anumAnArthanizcayo durlabhaH / tathA hi, pramANaM pratyakSam, gauNam anumAnam, (vA) upacaritapakSadharmApekSitvAt / gauNamityapramANam / dharmasyApi sAdhyatve'nvayasadbhAve'pi na pakSadharmatvaM samudAyasyAnyatra / atha pratipAdyamAnadharmaviziSTo dharmI sAdhyaH ? tena cAnvayAbhAva eveti sarvamanumAnamapramANam / tadetadasata, pratipAdyadharmaviziSTasya dharmiNaH sAdhyatve pakSadharmatvopapatteH, anvayastu sAdhyasamAnadharmeNa / nahi ekatra deze hetovRttiH vyatirekastu tadabhAve 25 For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 162 www.kobatirth.org vyomavatyAM 1 vyAvRttiriti / liGgopalambhAcca sAdhyadharmiNi pratipatterdRSTatvAd itthambhUtAnvayaparikalpanA kriyate / anabhyupagame [vA? ca] vyabhicArijJAnameva na syAt, tattu dRSTamiti vizeSaH / viruddhena tu niyatavizeSapratiSedhe vizeSAntaropagamaH syAt / samastavizeSapratiSedhaM tu tanniyatasya sAmAnyasyApyasiddhiH / sAdhanasAmAnyavyApakaM vA avazyaM [sAdhya ] sAmAnyaM sidhyatIti / ataH [ sAdhya ] sAmAnya - syaiva AkSiptavizeSasyaiva anumAnAt prasiddhervarNAzramiNAM phalantu adRSTaM vizeSAtItameva sidhyatIti / Acharya Shri Kailassagarsuri Gyanmandir tatra liGgadarzanaM pramANam, anumeyaM jJAnaM phalam, prameyo'gniH pramAtA AtmA / athavA agnijJAnameva pramANaM pramitiragnau guNadoSamAdhyasthya10 darzanam ityetat svanizcayArthamanumAnam / * ziSyavyutpAdanAya pramANaphalavibhAgaM darzayati tatra liGgadarzanaM pramANam, anumeyaM jJAnaM phalam, prameyo'gniH pramAtA, AtmA iti / nanu liGgadarzanaM vyadhikaraNatvAt kathamagnijJAnotpattau pramANam ? vyApArApekSayA tadviSayatvAt / yathA hi dhUmajJAnaM dhUmaviSayam AtmalAbhApekSayA, tathA agniprati-15 pattau vyApArApekSayA agniviSayamapIti / svAvayavasamavetasya cakSuSaH samutpAde vyApArApekSayA rUpaviSayatvamiveti / nanvevamekasmin viSaye vyApArApekSayA karaNAdivyavasthAnupapattiH ? vibhinnalakSaNayogitvena tadbhAvAt / tathAhi pramAdhAratvaM pramAturlakSaNamuktam, evaM pramiteviSayaH prameyam, tadvyatiriktaJca pramAjanakaM pramANam, tatsAdhyaJca 20 phalamityevaM lakSaNabhedAdeSAM bheda iti / * * athavA * iti pramANaphalavibhAge prakArAntaramAha agnijJAnameva pramANaM pramitiragnau guNadoSamAdhyasthyadarzanam iti / agnijJAne satyavinAbhAtrasambandhasmaraNAt parAmarzajJAnAt sukhasAdhanatvAvabodhe sati upAdeyajJAnam, duHkhasAdhanatvAvabodhe ca yajJAnam, yasya nedaM sukhasAdhanaM nApi duHkhasAdhanam .5 ityevaM bodhastasyopekSaNIyajJAnamiti / agnijJAnaphalatvaJcopAdeyAdijJAnasya pAramparyeNeti pUrvavad vAcyam / For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saMsUcakaH / guNa vaidhakaraNam * ityetat svanizcayArthamanumAnam ityupasaMhAraH parArthAnumAna * Acharya Shri Kailassagarsuri Gyanmandir zabdAdInAmapyanumAne'ntarbhAvaH samAnavidhitvAt / yathA prasiddhasamasyA sandigdha liGgadarzana prasiddhyanusmaraNAbhyAmatIndriye'rthe bhavatyanumAnamevaM zabdAdibhyo'pIti / zrutismRtilakSaNo'pyAmnAyo vaktRprAmANyApekSa, tadvacanAdAmnAya prAmANyam, liGgAccAnityo buddhipUrvA vAkyakRtibuddhipUrvo dadAtirityuktatvAt / , 163 athedAnIM pramANavibhAgasya nyUnatAparihArAya tatsAmAnyalakSaNasya vyabhicAraparihArArthaM * zabdAdInAmapyanumAne'ntarbhAvaH * ityAdi prakaraNam / nanu pUrvamanyeSAmanumAne'ntarbhAvasyAnuktatvAt 'api' zabdavaiyarthyam ? na, 10 anumAnapadenAbhisambandhAt / na paraM pratyakSa evaM anumAne'pyantarbhAva iti / pramANavibhAgazca vidyAvibhAga pareNApi vAkyena pUrvamupadarzita eva / tatra ca zabdAdInAmapi pramANAnAM sadbhAvAdanupapanno'yamityAzaGkA, tadvyudAsArthamantarbhAvaprakaraNam / tathA zabdAdeH kArakajAtasyAnumAnasAmagracAmantarbhAve tatphalasyApi phale'ntarbhAvo jJAyata eva / tatra zabda Adau yeSAM tAni tathoktAni atasteSAmanumAne'ntarbhAvo lakSaNaikyamiti tadguNasaMvijJAnabahuvrIhyabhyupagame zabdasyApyanumAne'ntarbhAvaH / atadguNasaMvijJAne zabda vinA apareSAmiti / * For Private And Personal Use Only 5 20 3 antarbhAvavyavahAre ca * * samAnavidhitvAt samAnalakSaNayogitvAditi hetUpanyAsaH kathaM sAdhyAnna viziSyate ? lakSaNaikatvasya tadvyavahArAdanyatvAt / samAno vidhirupAyo lakSaNaM yeSAM tAni tathoktAni teSAM bhAvastattvaM tasmAditi / tadevAha * yathA [ prasiddhasamayasyAsandigdha ] liGgadarzanaprasiddhyanusmaraNAbhyAm atIndriye'rthe bhavatyanumAnamevaM zabdAdibhyo'pIti / yathA hi gRhItasambandhasya liGgadarzanAnantaram avinAbhAvasambandhasmaraNaM tAbhyAmatIndriye'rthe paricchedye bhavatyanumAnam / anumIyate'neneti parAmarzajJAnamevopa- 25 cAreNa vyutpattyA vA tad vivakSitam / ' evaM zabdAdibhyo'pIti' dAntikavyAkhyAnam / 15 Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 164 www.kobatirth.org 20 vyomavatyAM Acharya Shri Kailassagarsuri Gyanmandir anye tu parAmarzajJAnasyAsattvameveti manyante / taccAsat, avinAbhAva - sambandhasmaraNasya aniyatatvAnniyatadeze pratipattirna syAt, upanayavaiyarthyaJcetyuktamataH pUrvameva nyAyyam / atra tadguNasaMvijJAnapakSe zabdasyApyanumAne'ntarbhAvaH / tathA ca zabdazravaNAt samayAnusmaraNe sati parAmarzajJAnaM tasmAt parokSArthapratipattiriti / ayaM gozabdaH kakudAdimadarthavAn gozabdatvAt pUrvopalabdhaivaMvidhagozabdavaditi, sambandhAvagamenArthaMpratipAdakatvAcca dhUmavat / tadetadasat, gozabdasya kakudAdimadarthavattAyAH pratipAdayitumazakyatvAt / tathAhi zabdasyArthena anyasambandhAbhAvAd vAcyavAcakatvenArtha10 pratipAdakatve sAdhye gozabdatvamahetuH pratipAdakatvasya pratipattyavaseyatvAt, svAbhAvikasambandhAnupapattezca / dhUmo hi svAbhAvikasambandhena sarvaprANabhRtAmanumeyArthapratipAdakaH, na caivaM zabdaH puruSecchAsampAditasamayApekSasyArthapratipAdakatvAt / svAbhAvikasambandhe hi vinApi saGketaM mlecchAdizabdazravaNAd arthapratipattiH syAt / saGketApekSasya tu arthapratipAdakatve sa evAstu, 15 alaM nityasambandheneti / na ca nityasambandhAbhAve'tiprasaGgaH, naimittikazabdAnAM dravyatvAdinimittasadbhAve satyeva saGketAt, yAdRcchikazabdAnAntu puruSecchA [nu] vidhAnAditi / yatra ca viziSTAnupUrvImattvasadbhAvastadeva niyamena vAcakam, itaracca vAcyamiti vyavasthA saGketajJAnasyobhayaniSThatvAvizeSAditi / saGketastu zabdAd vRddhavyavahAratazca pratIyate / tathAhi, 'idamasya vAcakam', 'idamasya vAcyam' iti vAkyAt saGketapratipattiH / vRddhavyavahArAd yathA 'devadatta ! gAmabhyAja zuklAM daNDena' iti prayogAd avyutpanno'nvayavyatirekAbhyAM devadattAdizabdeSu saGketaM pratipadyate / vRddhavyavahartRRNAmapi saGketapratipattiranyato vyavahArAdityanAditvaM parihAraH / yad vA AdipuruSa: 25 sAkSAdraSTA keSAJcit saGketakartA astIti / vAkyarUpastu zabdo'rthapratipattau samayamapi nApekSata iti sambandhabalenArthapratipAdakatvamasiddham / For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam na ca zabdasyAnumAnatvameva niSidhyate, vivakSAkAza ? yora]dhigame liGgatvAt / yathAhi, AkAzAdhigame sarvaH zabdo'numAnam, vivakSAkAryastu vivakSAdhigame'pIti / na ca zabdajJAnavallaiGgikajJAnamAptoktatvamapekSate / tathAhi, zabdajJAne kimida samyaGa mithyA veti saMzayotpattAvAptoktamanApoktaM cA? vAnvIkSate, laiGgikantu pakSadharmatvAdikamiti vyatirekaH / tadAha * zrutismRtilakSaNo'pyAmnAyo vaktRprAmANyApekSaH * iti / na ca paraM laukikaH zabdo vaktRprAmANyamapekSate zrutismRtilakSaNo'pIti / nanu vaktRprAmANyenAmnAyaprAmANyAbhyupagame bahUnA manyo'nyAzrayatvaM syAt / tathAhi, arthaprAptyA AptoktatvaM zabde nizcIyate nizcayAccArthAvabodhe sati pravartamAnasyArthaprAptiriti / tathA pauruSeye vacasi satyAsatyatvo- 10 palabdhervede'pi puruSAnupraveze tadAzaGkAyAmaprAmANyameva syAt / na ca sAkSAdatIndriyArthadraSTA puruSa: sambhavatIti kathaM tadvAcakAni vacAMsi tatpUrvakAnIti ? yadi cAnyasmAd vedavAkyAdarthaM pratipadya vacanaracanAM kuryAt, tasyApi nityatvena kiJcid bAdhitaM syAt, anityatve tu tatkarturapyanyasmAd vAkyA- 15 darthAvabodha ityanavasthA syAt / na cAnityatvaM vedavAkyAnAM pramANaprasiddhamiti kathaM vaktRvizeSApekSaM prAmANyam ? arthapratipattau ca zabdasya svAbhidhAzaktibalenaiva vyApAro nAptoktatvamapekSamANasyeti / sA ca tasya svAtmabhUtaiva, na pazcAt pareNa sampAdyata iti svata eva prAmANyam / na cAptoktatvaM zakyate pratipattuM prati pakSA ? bandhA] 20 deraviSayatvAt / aprAmANyantu duSTapuruSapraNItatvApekSamiti parataH / tathA sarvapramANAnAmapi prAmANye na parApekSitA sambhavati, svakAraNebhyo'rthAvabodhasvarUpANAmutpatteH / yadi cAvidyamAnamarthaparicchedakatvaM pariniSpanne vijJAne kArakAntarAdutpadyate, pratipadyemahi parataH prAmANyam, na caitadastItyAha, 25 For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM svataH sarvapramANAnAM prAmANyamiti gRhyatAm / na hi svato'satI zaktiH kartumanyena zakyate / / (zlo. vA. 2 / 76) na ca jJAnasyArthaparicchedakatvaM kAraNaguNapUrvakam, indriyeSu tadabhAvAt, tadAha, vyApAraH kArakANAM hi dRSTo janmAtirekataH / pramANe'pi tathA mA bhUditi janma vivakSyate / / (zlo. vA. pR0 151) yathA hIndriyANAM janmavyatirekaNAparo vyApAro naivaM jJAnasya, anantarameva phalasampAdakatvAt / dRSTaJca pareNApi vizeSaNAdijJAnasya vizeSyAdijJAna janmani prAmANyamiti / athopajAtamapi jJAnaM na kArakaparizuddherbodhaM vinA 10 arthaparicchedakatvabhAk ? tahi tatrApi kArakaparizuddhigrahaNaM vAcyamityanavasthA / tadAha, jAte'pi yadi vijJAne tAvannArtho'vadhAryate / yAvat kAraNazuddhatvaM na pramANAntarAgatam / / (zlo0 vA0 pR0 60) tatra jJAnAntarotpAdaH pratIkSyaH kAraNAntarAt / yAvaddhi na paricchinnA zuddhistAvadasat samA / / (zlo0 vA0 pR060) tasyApi kAraNe zuddha tajjJAnasya pramANatA / tasyApyevamitItthaJca na kazcid vyavatiSThate / / (zlo0 vA0 pR0 61) atha vidyamAnamapi pramANasya prAmANyaM na pramANAntarasaMvAda vinA pramANavyavahArakAraNam ? tarhi pramANaparamparAyAmupakSINazaktavivakSitajJAne 20 pramANavyavahAro na syAt / tadAha, sammatyA yadi ceSyeta puurvpuurvprmaanntaa| pramANAntaramicchanto na vyavasthAM labhemahi / / (zlo0 vA0 pR068) yadi ca kasyacit svata eva prAmANyamiSyeta param, AdyasyaivAstu ityAha, kasyacittu yadISyeta svata eva prmaanntaa| prathamasya tathAbhAve pradveSaH kiM nibandhanaH // (zlo. vA. pR. 69) 25 For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 167 prathamottarayoH parasparApekSaM prAmANyamityabhyupagame cetaretarAzrayatvaM syAt / ataH svata eva prAmANyam aprAmANyantu parataH / tathAhi, laukikAnAmeva zabdAnAmaprAmANyam, puruSadoSAnupravezAt, vaidikAnAntu tadabhAvAdaprAmANyazaGkava nAstIti / athendriyANAM kAcakAmalAdidoSavazAdaprAmANyaM na svarUpataH / tathAhi, 5 kAcakAmalAdidoSasadbhAve sati mithyAjJAnajanakatvaM na tadabhAva iti / jJaptau cAvabodhakatvena mithyAmaterautsargikamAnatvaM na nivRttamiti bAdhakapratyayAnmithyAtvAvagatau vyAvartate / na cAsmatpakSe zaktikAjJAnenApi [a] zuktikAjJAnasya bAdhAyAmanavasthA, kArakazuddhigrahaNaparamparA veti vAcyam, avabodhakatvenautsargikasya pramANatvasya doSa[?] darzanamAtreNaiva 10 [vi ? nava sthAnAt / tadAha, yadA svataH pramANatvaM tadAnyaM naiva mRgyate / nivartate ca mithyAtvaM doSajJAnAdayatnataH / / (zlo0 vA0 pR0 61) doSajJAne tvanutpanne nAzaGkA nissprmaannikaa| evaM tricaturajJAnajanmano nAdhikA matiH / / (zlo0 vA0 pR0 64) 15 ityanavasthAparihAraH / tadetat sarvaviditArtham, sarvapramANAnAmutpattau jJaptau ca parApekSitopalabdheH / tathAhi AptoktatvamapekSamANaH zabdo'rthe samyag jJAnamupajanayati, na tadantareNeti dRSTam / yacca bahUnAmanyonyAzrayatvamuktam, tanna yuktam, AptoktatvasyAgRhyamANasyaiva zabdasahakAritvAbhyupagamAt / arthaprAptau ca 20 pramANAntareNa pazcAt tadgrahaNamiSyata eva / tathAhi, laukikazabdAnAmarthaprAptyAptoktatvaM nizcIyate / pratyakSeNApi gRhyata ityanye / tathA ca zrotravyApArAd vAkyazravaNe sati cANakyoktaM kAlidAsoktaJcaitadityabAdhyamAna: pratyayo dRSTaH, vaidikavAkyAnAntu pradhAnArtheSu avisaMvAdAdAptoktatvanizcayaH / yadi pauruSeye vacasi dvaividhyopalabdhervede'pi puruSAnupraveze'prAmANyazaGkA 25 syAditi dUSaNam, tanna, tatkarturdoSAbhAvAt / tathAhi, yasya rAgAdidoSo'sti, For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 vyomavatyAM 5 tadvacanamevApramANamityupalabdham, vedakartuzca tatsadbhAve pramANAbhAvaH / sAkSAdatIndriyArthadraSTA puruSaH sambhavatItyuktamadhastAt / ataH 'tadvacanAdAmnAyasya (vedarAzeH ?] prAmANyam' iti sUtrakAreNoktam / atha zabdasyAnityatve satyAptoktatvena prAmANyaM syAt, tattu nAstItyAzaGkayAha * liGgAccAnitya [: zabda:] * (ve0 sU0) iti / paraM pratyakSeNoccAraNAt prAga UrdhvaJcAnupalambhAdanityaH zabda iti pratIyate, liGgAcceti, tattu vakSyAma: zabdaparIkSAyAm / vedAnAJcAnityatve'numAnam, anityAni vedavAkyAni vAkyatvAdubhayAbhimatavAkyavat / tathA * buddhipUrvA vAkyakRtiH * vAkyaracanA, vede [buddhipUrvA vAkyaracanAtvAd ubhayAbhimatavAkyaracanAvat / yaccedaM vedaracanAyAH sarvadA anyathAtvopalambhAditi vaidhaya'Na pratyavasthAnam, tat sarvAnumAneSu samAnamiti / evaM (vede ?) * baddhipUrvo dadAtiH * [vede buddhipUrvo dadAtizabda: dadAtItyuktatvAd ubhayAbhimatadadAtItizabdavat / ____ yA ceyaM puruSAnupraveze satyaprAmANyazaGkA, sA nityatve'pi na nivartate, 15 zrotuH puruSasya tatrApyanupravezAt, tadvaiguNyena cAprAmANyopalabdheH / tathAhi, zroturapratibhAdamithyAjJAnotpattau kAraNa [tvaM tadabhAvazca samyag jJAnotpattAvityupalabdhameva / na ca nityatvaM vedAnAm ekAntena prAmANyahetuH, tadbhAve'pi zrotrAntaHkaraNayoH pratipattRdoSAnupravezena kvacidaprAmANyAt / ___svAbhidhAzaktibalenaiva zabdasya prAmANyamityabhyupagame ca aGagulyagre kariNastiSThantItyevamAderaprAmANyaM na syAt / athAnAptapraNItatvena visaMvAdAdaprAmANyameSAm ? tahi yadAptapraNItam, tadeva pramANamiti prAptam / yathA hi puruSagatasya rAgAderaprAmANye'nvayavyatirekAbhyAM vyApArastathA tadguNAde: prAmANye pItyubhayaM parataH / abhidhAnasya ca varNa tviA ? T] nupUrvIsaGketavyatirekeNa atIndriyA 25 zaktirna vidyate, tasyAH pUrvameva pratiSedhAt, varNatvAdisadbhAve ca kAryakaraNAt, sa ca parata eva pratiniyatajAtisambandhasyAdRSTakAryatvAt / saGketasyApyanyat kAraNamuktamiti / For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaidharmyaprakaraNam yattu sAkSAddarzanAdiH puruSasya rAgAdivinAze vyApriyate na jJAnotpattAvityuktam, tadasat samyagjJAnotpattAvanvayavyatirekopapatteH / yathArthadraSTA tacchiSyANAmupadeSTA ceti samuditamAptalakSaNaM yathArthopadeze hetustadantareNAnupadezAt / yadi cAnvayavyatirekavato'pi yathArthadazitvAde rAgAdivinAza eva vyApAraH ? tarhi rAgAderapyetadvinAzakatvamevetyubhayaM parataH syAt / tasmAd rAgAderaprAmANyotpattAviva yathArthopalambhAderapi samyagjJAnotpattau vyApAro'bhyupagantavyaH / 169 tathendriyANAmapi kAcakAmalAdidoSasadbhAve [spi ?] mithyAjJAnameva tadabhAve samyagjJAnajananAdubhayaM parataH / pareNApyabhAvasya kAraNatvamanekadheSTam / yathA sadupalambhakapramANapaJcakavyAvRttermAnasajJAnotpattau pakSadharmatAdyanatamApAye ca liGgasya mithyAjJAnotpattAvityAdi / atha kAcakAmalAderdoSasya mithyAjJAnotpattau kAraNatopalabdheH tadabhAve tasyaivAnupalabdhirna samyagjJAnamiti cet, na, anvayavyatirekavato'kAraNatve'tiprasaGgAt [ yadi ? tathA ] ca doSAbhAve 'nvayavyatirekavAnapi na samyagjJAnotpattau kAraNaM tatsadbhAve'pi na mithyAjJAnotpattAvityubhayaM svataH syAt / sargazcendriyANAmubhayarUpasya 15 kAryasyopalabdherubhayArthamiti jJAyeta / For Private And Personal Use Only yaccedaM na kAraNaguNapUrvakaM paricchedakatvaM tadiSyata eva anubhavajJAnasyendriyAdutpannasyArthaparicchittirUpatvAt / tajjanakaJcendriyAdikArakaM kArakAntarApekSaJceti parataH prAmANyam / kArakasAmagrayantu na pazcAdbhAvinimittamapekSata iti / tadapekSayA tUbhayaM svata iti na mithyAjJAnaM parataH syAt / 22 5 nanu doSasadbhAve sati indriyaM mithyAjJAnaM janayati, tadabhAve ca samyag jJAnamityabhyupagamAd ubhayAbhAve ca ubhayavikalaM vijJAnaM kuryAdityetadacodyam, ubhayavikalasyendriyasyAsambhavAt / yathA hi pUrvamasatAM doSANAmutpattirUrdhvaJca pradhvaMsa iti nAstyubhayavikalamindriyam / na cobhayavizeSa- 20 vikalaM jJAnatvasAmAnyaM sambhavati, sAmAnyavato vizeSayogAt / yathA gotvasAmAnyAdhArasya zAvaleyAdivizeSa iti / 10 25 Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 vyomavatyAM 10 ___ atha jJAtRvyApAro jJAnaM tacca arthaparicchede'napekSamiti svataH ? nanmithyAjJAne'pi samAnam / atha mithyAjJAnaM doSamapekSate ? tahi samyag jJAnamapi tadabhAvAdyapekSata iti / na ca jJAtRvyApAraH sambhAvyate, arthaprati patteranyathAbhAvAt / tathA hi sarvaM kArakaM caramasahakArisadbhAve sati kArya 5 karotIti na tasmAdanyo vyApAraH, sadbhAve'pi nityatAyAM sarvakAryotpatti prasaGgastasyAnapekSakAraNatvAbhyupagamAt / anityatve tu tadutpattAvapi nirvyApArasya kAraNatvAyogAdanyo vyApArastadutpattAvapyanya ityanavasthA syAt / caramasahakArirUpe tu vyApAre nAyaM doSastat sadbhAve kAryakaraNaM na tadabhAva iti / yaccedaM kArakazuddhergrahaNApekSitAyAM dUSaNam, tadapAstam, anabhyupagame neti / atha pramANasya prAmANyaM vinaiva pramANaM vijJAyata iti, tadasat, sarvasya prameyasya prmaannpricchedytvoplbdhH| tathA ca prAmANyaM pramANaparicchedya prameyatvAd ghaTAdivat / na cAnavasthA, sarvatrAvazyaM prAmANyagrahaNAnabhyupa gamAt / yatra hi jJAnodaye sati kimidaM samyamithyA veti saMzayotpattistatraiva 15 pramANAntarApekSA, arthaprAptiparyantavyavahArasambhave vA apekSAvinivRtternAnavasthAdidoSaH / yadi ca jJAnadharmatvAt prAmANyasya svasaMvedyatvamiSyeta, aprAmANyamapyevaM syAditi kathaM parataH ? tathA mithyAjJAnotpAde na pravartate mithyAtvasya pratipanna tvAt, samyagjJAnotpattau ca samyaktAdhyavasAye kimidaM samyaG mithyA veti 20 saMzayAdyabhAvaH / yaccedam avabodhakatvena pramANasya prAmANyaM doSAdarzanamAtreNaivAvatiSThata ityuktam, tatra yadi doSAdarzanadoSajJAnAnutpattirna tayA prAmANyaM jJApyate, nApi kriyata iti kathamanizcitasthiteravasthAnavacanam ? atha doSadarzanasya bAdhaka pratyayasya mithyAtvajJApakatvamiva tadabhAvajJAnasya prAmANyajJApakatvamiSyeta, tarhi 25 tasyApi prAmANyamanyasmAd vijJAyata ityanavasthA syAt / atha jJAnotpattau saMzayaM vinA na sarvatra prAmANyagrahaNApekSeti parihAraH ? tahi na svataH prAmANyam, utpattau jJaptau ca parApekSitvAbhyupagamAt / For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 171 atha indriyAdikArakeSu vidyamAnaM samyaktvaM na kAraNaguNaprakrameNa jJAneSatpadyata iti svata: ? tadaprAmANye'pi samAnam / tatrApi hi viparyayAdirUpatA na indriyAdiSu vidyamAnA jAyata iti / bodhAtmakapramANApekSayA tU svataH prAmANyaM vivakSitamityabhyupagamasya codanAyA vaktRvizeSApekSaM prAmANyamityabhyupagamenAvirodhAd avivAda eva syAt, 5 asya hi samarthanArtham anyapramANAnAM parataH prAmANyopadarzanAt / na ca codanAyAH svataH prAmANyAbhyupagame, codanAjanitaM jJAnaM pramANam, doSavajitaiH kArakairjanyamAnatvAt, liGgAt pratyakSabuddhivaditi parIkSArtha prayAso ghaTate / atha apareSAM vyAmohavyAvartanadvAreNa samyagjJAnasampAdanArthaM parIkSAvAkyam ? tajjanitajJAne'pi vyAmohe sati anyA parIkSA syaaditynvsthaa| sA coktanyAyenaiva 10 parihriyata iti kathaM na parataH pramANasya prAmANyamutpadyate jJAyate veti / zeSaJcAtra dUSaNapratisamAdhAnam asmadgurubhivistareNAbhihitamiti nehotam / ataH zabdasyAptoktatvena prAmANyAnnAnumAne'ntarbhAvaH / atha zabdAnAmarthana pratibandhAbhAvAd aprAmANyameva / tathA ca dRzya-- vikalpyAvarthAvekIkRtya tatsamAropeNa zrotuH pravRttinivRttI ityuktam / yo'yaM 15 vikalpagata AkAraH, sa eva bAhyo'rtha iti manyamAna: pratipattA pravartate, na bAhyArthapratipattau arthadarzane sati vivakSAkrameNa, zabdotpattikAle'rthasya kSaNikatvenAtikrAntatvAt / pratyakSAnamAnaviSaya syA ? ||tirikta viSayAbhAvAcca, na zabda: pramANAntaram / tathA hi svalakSaNaviSayaM pratyakSaM sAmAnyaviSayamanumAnam / 20 prameyadvaividhyAt pramANadvaividhyamiti kathaM zabdo'rthAntaratve sati pramANam ? yadi cendriyeNa samAnaviSayaH zabdo bhavedandhAnandhayoravizeSa: syAt / tadAha, anyadevendriyagrAhyamanyaH zabdasya gocaraH / zabdAt pratyeti bhinnAkSo na tu pratyakSamIkSate // 25 anyadeva rUpAdisvalakSaNamindriyagrAhyam, tasmAdanyaH zabdasya gocaro' For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 vyomavatyA 10 poha [viSaya iti gRhyatAm / yataH zabdAt pratyeti bhinnAkSaH pradhvastanayanaH, na tu pratyakSaM yathA bhavati tathekSate / samAnaviSayatve vA anandhasyevAndhasyApi zabdAdaparokSaiva pratipatti: syAt / tathAtve indriyAgnisambandhAdivad dAhazabdAdapi dAhArthapratipattiH syAdityAha, anyathaivAgnisambandhAd dAhaM dagdho'bhimanyate / anyathA dAhazabdena dAhArthaH sampratIyate / / tasmAnnendriyeNa samAnaviSayatvaM shbdsy| tathA padAdizabdasya svalakSaNaviSayatve tasya nirbhAgatayA zuklAdizabdAnAmapi paryAyatA bhavet / apohaviSayatve tu nAyaM doSaH, vibhinnAnAM samAropavyavacchedaparatvAditi / vAstavArthaviSayatve ca zabdAnAM puruSecchAvazena aniyatArthatvaM na syAt / vyavahArastu zabdAnmayA pratipannaM zabdena ca pratipAdayAmIti, pratipAdyapratipAdakayostamirikadvayadvicandradarzanavad bhaviSyatIti / yathaikastaimirikazcandradvayaM pratipadya pratipAdayati, aparazca pratipadyate, tathA sarvatra vyavahattaNAmayaM zabdo vyavahAra iti / atha parIkSakAstahi zabdArdhAdhyavasAye sati mithyAtvaM manyamAnAH pravartante ? lokavyavahArAnusAritayA, 'lokavyavahAraM prati sadRzau bAlapaNDitau' iti nyAyAt / mithyAjJAnasya cArthapratipAdakatvaM kvacidupalabdham / yathA maNipradIpaprabhayomaNibuddhyAbhidhAvatomithyAjJAnAvizeSe'pi vizeSo'rthakriyAM prati / tadetadasat, zabdAdarthAdhyavasAye sati pravartamAnasya arthAvisaMvAdena 29 akSajajJAnavad abhrAntatvena prAmANyopapatteH / tathA hi indriyajJAnasyApi samyaktve na arthAvisaMvAdaM vinA pramANAntaramasti, sa ca zAbdajJAne'pyastIti kathamapramANam ? pratibandho'pi kAryavizeSopalabdherindriyANAmiva zabdasyApyarthena vAcyaH / sa ca vAcyavAcakAlambanaM saGketajJAnameva, anyasyAsambhavAt / tasya ca 25 vizeSANAmAnantye'pi ekasAmAnyasyopagrahAdupapattirityuktameva / yadi ca zabdAnAmaprAmANyam, pramANAdisvarUpAvabodhArtha zAstramanarthakaM syAt, pramANAdisvarUpasya pAramparyeNApi tasmAdapratIteH / For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam yadi ca vivakSAsUcakatvenaiva prAmANyamiSyeta, tahi sarvavAkyAnAM tatrAvyabhicArAdavizeSeNa prAmANye vAdiprativAdinovivAde jayaparAjayavyavasthA na syAt / atha yadvAkyamarthapratibandhAM?ddhAM vivakSAM sUcayati, tadeva pramANaM na sarvamiti cet, na, zabdavad vivakSANAmapi ekAntena arthapratibandhAbhAvAt / tathA ca artha darzanAnusmaraNakrameNa vivakSAkAle nArthasyAvasthAnamastIti / ato 5 bAhyArthAdhyavasAye satyeva pravartante na 'dRzyavikalpyAvarthAvekIkRtya tatsamAropeNa' iti| ___ na ca dRzyasyAnupalabdhevikalpyenakIkaraNaM yuktam, upalabhyamAnapadArthe hi candrAdau dvittvAdisamAropasyAnyatropalabdheH, zabdArthapratipattau bAdhakAnupapattezca mRSaiSA klpnaa| yaccedaM vivakSAkrameNa zabdotpattikAle nArthasyAvasthAnamastIti, tadapAstam, kSaNikatvAnabhyupagamena / __ atha sAmAnyavizeSavyatiriktaviSayAbhAvAdapramANatvaM zabdAnAm, tadasat, ekAntena pramANeSu vyavasthAnabhyupagamAt / tathA ca, AgamAdAtmA pratIyate, punarutpAdaliGgaiH yogabalAcca pratyakSato'pIti saMplavaH / kvacid vyavasthA 15 ca / yathA Agamasya medhyAmedhyapratipattau, indriyANAM svaviSayeSviti / ataH pratyakSAdiviSaye'pi zabdasya pravRtterna viSayAntarAbhAvastadaprAmANye heturiti / viSayadvaividhyena ca pramANadvittvAvadhAraNe dUSaNaM gurubhivistareNAbhihitamiti nehocyte| __yattu zabdAnAM svalakSaNaviSayatve andhAnandhayoravizeSaprasaGga ityuktam, 20 tadasat, viSayaikatve'pi karaNabhedena pratipattyorbhedAt / andhasya hi zabdAd rUpaviSayaM vijJAnamutpadyate, na tu cAkSuSamiti / yasya ca aparokSaM cAkSuSaM vijJAnamasti, asau anandhaH / zabdo hi vyavahitamapyarthaM prakAzayati, sannikRSTaJca indriyam ityanayovibhinna pratipattijanakatvam / yattu tvagindriyAgnisambandhAdiva dAhazabdAdapi dAhArthaH sampratIyatetyu,- 25 ktam, tatra yadi dAho duHkham, tatpratIyata eva dAhazabdAt / na caivaM zroturduHkhi For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 vyomavatyA tvaprasaGgaH, duHkhAsamavAyAt / yasya hi duHkhaM samavetamupajAtam, sa eva duHkhI, na tu dAhazabdAd Atmani samavetaM duHkhamutpadyate / kiM tahi ? parAtmasamavetamapi tato vijAnAtIti / sphoTAdilakSaNastu dAhastvaco'gnisambandhAdupajAyate, na daahshbdaaditi| tasmAdedhAgnisambandhAdutpannasphoTAdikAryastajanitaduHkham AtmAntaHkaraNasambandhAd anubhavatIti duHkhItyatidizyate / dAhAbdaJca anyathaiva anutpannasphoTAdikAryo duHkhaM parAtmagataM pratipadyate, ityadUSaNametat / na ca svalakSaNasya nirbhAgatayA zuklAdizabdAnAM paryAyatvaprasaGgaH, dharmardhAmaNorvyatirekAn pratyayabhedasya bhedalakSaNatvAdityuktam / tasmAd bhinna10 pravRttinimittAnAM zabdAnAmekArthatve'pi na paryAyatvamiti / na cApohaH zabdArthaH, tasyaivAsambhavAditi vakSyAmaH / yattu vAstavArthaviSayatve puruSecchAvazena aniyatArthatvaM na syAditi, tadasat, naimittikazabdAnAM nimittavazena pravRtte niyatArthatvam, yAdRcchikA nAntu puruSecchAvazena aniyatArthatvamiSyata eva, bAdhakAnupapattazca na taimiri15 kasya dvicandradarzanavacchAbdo vyavahAraH / tathAhi, taimirikasya dvicandradarzane timirotpatteH prAgUrvaJca bAdhakamasti, anupajAtatimirasya tu sarvadA, na caivaM shbdvyvhaare| yattu mithyAjJAnAvizeSe'pyarthakriyAsiddhiH, yathA maNipradIpaprabhayorityuktam, tadaparijJAnAt / tathAhi, samIpattino yanmaNAveva vijJAnaM tade20 vArthakriyAjanakam, na prabhAyAmiti / zAbdajJAnantu arthaprAptiparyantavyavahAropalabdherindriyajajJAnavad bhrAntaM na bhavatIti / na ca vAstavasambandhAbhAve zabdAnAm azvazabdAdazvAdhyavasAyo gozabdAcca gavyadhyavasAya iti vikalpaniyamo ghaTate, dRSTazcAsAviti / tathAzvazabde'pi sambandhAgrahe sambandhipratyayo na syAdityalamativistareNa / 25 tadevaM tAdAtmyatadutpattipratibandhasya pUrvameva pratiSedhAt zabdAnAntu For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNama 175 samayavazenArthapratipAdakatvAd upapannam anumAnAdarthAntaratve sati prAmANyamiti / prasiddhAbhinayasya ceSTayA pratipattidarzanAta tadapyanamAnameva atha ceSTApramANAntaramiti kecit, taniSedhArthamAha * prasiddhAbhinayasya ceSTayA pratipattidarzanAt tadapyanumAnameva * prasiddho'bhinayazceSTA kAyiko 5 vyApAro'rthavizeSAvinAbhUto yasyAsau tathoktaH, tasya ceSTayA arthavizeSe pratipattiH / yathA mukhAJjalisaMye gAd viziSTAt pipAsApratipattiH, tasya tayA pUrvamavinAbhAvopalabdheH / tathA ca, ayaM pipAsAnvitaH, viziSTamukhAJjalisaMyogavattvAt, tadanyaivaMvidhadevadattavat / ataH pakSadharmatvAdibalena gamakatvAd etadapyanumAnameveti / evamanyApi ceSTA nATyazAstraprasiddhA anumAne'nta- 10 viniiyeti| AptenAprasiddhagavayasya gavA gavayapratipAdanAdupamAnamAptavacanameva / athopamAnaM pramANAntaramiti kecit, taniSedhArthamAha * AptenAprasiddhagavayasya gavA gavayapratipAdanAd upamAnamAptavacanameva * iti / Aptena prasiddhagogavayasArUpyeNa[a]prasiddhagavayasya gavA gavayapratipAda- 15 nAditi / yathA gaurevaM gavaya ityupamAnamiSTam / tad Aptavacanameva na pramANAntaramiti / na cAsya upamArUpatvAt pramANAntaratvam, vidhyarthavAdAdibhedenApi pramANAnantyaprasaGgAt / atha satyapyavAntarabhede nAmISAm AptopadezAd bhedaH, tadupamAne'pi samAnam / atha vAkyAdupalabdhasAdRzyasyATavyAmaTato gavayArthino madIyA gauranena 20 sadRzIti jJAnamupamAnam, asadetat, phalAbhAvAt / ajJAnanivRttiH phalamityuktam, nivRtteH pradhvaMsatvAt / tathAhi, yadi jJAnAnutpattiH, viparItaM vA jJAnamajJAnam ubhayathApi tannivRttiH pradhvaMsa eva / pramAjanakaJca pramANam / na ca heyAdibuddhayaH phalam, tadapAye sati kAlAntareNa sukhaduHkhAdivinizcayAnantaramutpatteH / na ca sAdRzyasya prameyatvam, tajjJAnasyAphalatvAt / abhyu- 25 pagame vA anyat pramANaM vAcyamiti / For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vyomavatyAM atha gavayajJAnamupamAnaM madIyA gauranena sadRzIti jJAnaphalam, sAdRzyAvacchinnaH piNDaH, tadavacchinnaM vA sAdRzyaM prameyamiti / na cedaM jJAnamindriyajam, aTavyAM vyavasthitasya gRhAvasthitapiNDaviSayatvenotpatteH / na cAnumAnajam, liGgavyApArAnupalabdheH / gosAdRzyantu gavaye gRhyamANamapyasiddham, 5 vyadhikaraNatvAt / tathA ca madIyA gauranena sadRzI, asya tatsadRzatvAd iti vyadhikaraNataiva / anupapadyamAnasyArthasyAbhAvAd nArthApattijam / zabdaM vinApyutpatterna zAbdam / abhAvasya ca niyataviSayatvam / na cedaM smaraNam, gavayasAdRzyasya gopiNDe' pUrvamananubhUtatvAt / ataH pramANAntaraphalametadityA zayaH parasya / 10 www.kobatirth.org 176 25 yadi ca gosAdRzyAvacchinnaM gavayapiNDam indriyArthasannikarSAdevopalabhyate, tadA pratyakSa phalameva, na pramANAntaraphalam / tatra kiM smaraNApekSamindriyamevaM jJAnaM janayati, anapekSaM vA ? anapekSasya jJAnajanakatve'prasiddhagopiNDasya smaraNe'pyetat syAt / atha piNDamAtrasmaraNe, azvAdipiNDasmaraNe [s] syAt, atha gavayasAdRzyAvacchinnasmaraNApekSaM janakam, tatrApi yadi smaraNa15 mAtramapekSeta, gajAdismaraNe'pi syAt / atha gopiNDasmaraNApekSam, tatrApi kiM gopiNDamAtrasmaraNamapekSate, gavayasAdRzyAvacchinnaM gopiNDasmaraNaM vA / gopiNDamAtrasmaraNe'zvAdipi [NDasmaraNe'pi ? NDe'pi ] syAt / gavayasAdRzyAvacchinnagopiNDasmaraNApekSitve pUrvamevAnubhavo vAcyastadantareNa saMskArAnutpatteH smaraNasyaivAbhAvAt / ataH savikalpakajJAnAbhAve'pi gavayasAdRzyAvacchinne 20 gopiNDe pUrvamanubhavo'bhyupagantavyaH / yena hi saMskArotpattau smaraNAd madIyayA gavA sadRzo'yaM gavaya iti jJAnaM syAt / pUrvaJca gavayasAdRzyAvacchinnagopiNDe'nubhavaprasiddhau gavayopalambhAd madIyA gauranena sadRzIti kathametat smaraNaM na syAt ? tathA pRSTo bravIti etatsadRzI mayopalabdhA, na tu pramANAntaraM nirdizatIti manyamAnaH prazasto bhagavAn antarbhAvamAheti / Acharya Shri Kailassagarsuri Gyanmandir anye tu yathA gaurgavayastatheti vanecaravAkyAt sAdRzyopalambhe sati upajAtasaMskArasyATavyAM paribhramato gozAdRzyAvacchinnagavayadarzane sati avinAbhAvasambandhasmaraNAnantaraM tathA cAyaM gosadRza iti jJAnamupamAnaM For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 177 guNavaidharmyaprakaraNam mnynte| tasmAccAnantaraM gavayanA [me ? mAyami]ti sNjnyaasNjnyismbndhprtipttiH| phalaM saMjJAsaMjJirUpam, saMjJAvacchinno vA piNDa: prameyamiti / na ca vAkyAdeva saGketapratipattirgavayapiNDasya parokSatvAt, 'pratyakSaM saMjJAkarma' (vai0 sU0) iti sUtravyAghAtAcca / na yuktametat, vAkyAdeva saGketasya pratItatvAt / tathAhi, sAdRzya- 5 vAkyasyAyamartho yo gosadRzaH, sa gavaya ityevaM vyavahartavyaH / sa ca vAkyAdupalabdhasaGketaH sAdRzyAvacchinnaM piNDamupalabhamAnaH paraM vyavaharati 'ayaM gavayaH' iti, na tu saGketaM pratipadyate pratipiNDam, anyatrApi saGketaprasaGgAt / tathAhi, yatra yatra gotvaM pazyasi, tatra tatra gozabda: prayoktavyaH, tasmAcca asAvarthaH pratipattavya iti saGketagrahe sati gopiNDopalambhAdayaM gauriti pratipadyate, na tu 10 gonA [ me ? mAyami] ti, vyavahArAbhAvaprasaGgAt / na tu sUtravyAghAtaH, pratyakSazabdasya dRDhapramANopalakSaNatvAt / dRDhapramANaparicchinne'rthe saMjJA pravartate / yathA dezAntaravyavasthito'pi pitA svaputrasya nAma karoti 'yajJadatta nAmAsau' iti / ___ atha jAtizabdasya pratyakSa evArthe saGketaH, na, atIndriyeSu asaGketa- 15 prasaGgAt / dRSTaJca manaH zabdasyAtIndriye'pi manasi dRDhapramANaparicchinne saGketaH / tathA ayaM gavaya iti kathaM punarbhavAn jAnAtIti pareNa pRSTo vanecareNa mamAkhyAtamiti vacanameva nirdizati, na tu sAdRzyAt pratipannamiti / kArakeNa ca vyapadezaH / yathA cakSuSA pratipannamanumAnAcca pratipannamiti, tathA nirviSayavAcyapramANamupamAnam / athAsti saMjJAsaMjJirUpaM prameyam, na, 20 sambandhapratipatteH phalatve sambandhinaH prameyatvAnupapatteH / atha sambandha iva sambandhinaH pratipattireva ubhayaniSThatayA upacAreNAbhidhIyate / tathApi na saMjJAsaMjJirUpaM prameyam, saMjJAyAstadabhAvAt / atha svayamuccArya zabdaM pratipadyate, na, vivakSAkrameNa zabdotpattikAle sAdRzyajJAnasya pramANasyAsambhavAt / atha jagato vistIrNatayA kvacidutpanno gavayazabdaH prameyaH, na, tasyAzrUyamANasya 25 prameyatvAnupapatteH / atha apratibandhanyAyena dUrasthasyAgamane brahmabhASitasyAgamanaM syAt / For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 vyomavatyAM na ca sannihitaH kvacit tadaiva zabdamuccarati, asaMvedanAt / atha smRtisamAropitasya gavayazabdasya prameyatvam, na, tatkalpanAyAM kAraNAbhAvAt / sAdRzyajJAnAnantaraM ayaM gavayanAmeti pratipadyate, na cAntarAle tatsmRteranupraveze pramANamastIti / saMjJAvacchinnasya tu piNDasya prameyatvena sambandhajJAnaM syAt, tasyobhayAlambanatvAditi / tathA pareNApi anumAnAdupamAnasya bhedamupadarzayatA 'yathA tathetyupasaMhArAdupamAnasiddharnA vizeSaH' iti vAkyarUpamupamAnamiSTameva / tasya cAgame'ntarbhAvA na doSAyeti / kaalaaginiNhlukhaalll| atha arthApatteranumAne'ntarbhAvArthaM * darzanArthAda] pattistadapyanumAna10 meva * iti vAkyam / dRzyata iti darzanaM tasmAdupalabhyamAnAdarthAdanyathAnupa padyamAnAd arthasyAptiH prAptiH prasaGga iti / taduktam, pramANaSaTakavijJAto yatrArtho nAnyathA bhavet / adRSTaM kalpayedanyA sArthApattirudAhRtA / / (zlo. vA. 450 pR0) 15 iti SaDbhedA arthApattiH / tatra pratyakSapUrvikA tu yathA sphoTAdilakSaNaM kAryamupalabhya tadanyathAnupapattyA vahnadAhikA zaktiH pratIyate / na cAtra pramANAntareNa avinAbhAvagrahaNam, zakteH pramANAntarAgocaratvAt / anupalabdhAvinAbhAvaJca liGgaM na bhavatyeva / ataH pramANAntarametat / anumAnapUrvikA tu yathA dhUmAdagni pratipadya tadanyathAnupapattyA tadvizeSa20 pratItiriti / upamAnapUrvikA ca yathA aTavyAM gavayadarzanAntaraM madIyA gauranena sadRzIti gAM pratipadya tadanyathAnupapattyA vAhadohAdisAmarthyapratipattiH / arthApattipUrvikA tu rUpopalambhAnyathAnupapattyA avagatasya cakSuSaH paricchedikA zaktiH pratIyata iti / AgamapUrvikA tu jIvati devadatte gRhe nAstIti vAkyAd gRhe'sattvaM pratipadya tadanyathAnupapattyA bahirbhAvapratipattiH / na ca 25 bahirbhAvAvinAbhUtaM kiJcilliGgamastIti pramANAntaraphalametat / For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhamyaprakaraNam 179 abhAvapUrvikA tu yathA sadupalambhakapramANapaJcakavyAvRttyA devadattasya gRhe'sattvaM pratipadya tadanyathAnupapattyA bahirdezasambandhaH pratIyate / antarbhAvamAha * tadapyanumAnameva * na pramANAntaram / tathA ca sphoTAdikAryeNa agneratIndriyA zaktiH pratIyate, ityasadetat, tasyAzcaramasahakArivyatirekeNa pUrvameva pratiSedhAt / pratibandhakAbhAvaviziSTo'gnisaMyoga eva 5 agneH zaktiH, tatsadbhAve kAryakaraNAt / agnitvantu nijA zaktiH, sApi pratyakSaiva / yaccAnumAnAt sAmAnyAvabodhe satyApattito vizeSAvabodha iti, tadapAstameva, sAmAnyavizeSasya sAdhyatvAditi vdtaa| upamAnasya tu smaraNAdabhede'pi tatpUrvikArthApattiranumAnameva, vyApteH pUrvameva grahaNAt / tathA ca sAdRzyAvacchinno gopiNDo vAhAdisamarthaH, tatpiNDatvAt pUrvopalabdhavaMvidha- 10 gopiNDavat / arthApattipUrvikApi arthApattiranumitAnumAnameva / tathA ca rUpopalabdhiH karaNakAryA kriyAtvAt, chidikriyAvaditi / cakSuH prasiddham, taccAnumitaM zaktimat karaNatvAt vAsyAdivaditi / yA ceyaM jIvati devadatte gRhe nAstItyanyathAnupapattyA bahirbhAvapratipattiH, sApyanumAnameva, vyApteH pUrvameva grhnnaat| tathAhi devadatto bahirdezasambandhI 15 jIvanasambandhitve sati gRhe'nupalabhyamAnatvAd viSNumitravat / jIvanasambadhitvaJca devadattasya arthApattivAdinApi AgamAdeva pratipattavyam, anyathA arthApattirna pravartata / smaannycaitdbhaavpuuvikaayaampyrthaapttaaviti| pramANapaJcakAbhAvenApi jIvato devadattasya gRhe'sattvapratipattau bahirdezasambandho'numIyate / evamanyadapyudAharaNamarthApatteravinAbhAvopadarzanena anumAna 20 eva antarbhAvanIyam, tathotpatti vinA anythaanupptterupdrshyitumshkytvaaditi| atha virodhinaH sAdevisphUrjanAdizabdazravaNAd tadanumitau virodhinyeva nakulAdau pratipattiH pramANAntaramiSTaM kaizcit / tadanumitAnumAnameva, vyApteH pUrvameva grahaNAt / prayogastu visphUrjanazabdo bhujaGgakAryo visphUrjana- 25 zabdatvAt pUrvopalabdhaivaMvidhavispharjanazabdavat / evamanumitaH sarpaH sannihitena virodhinA tadvAn, visphUrjanazabdakartRtvAt pUrvopalabdhaivaMvidhAhivaditi / For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 vyomavatyAM sambhavo'pyavinAmAvitvAdanumAnameva / sambhavaH pramANAntaramiSTaM paraiH / taniSedhArthaM * sambhavo'pyavinAbhAvitvAdanumAnameva * iti vAkyam / yatra hi sahasraM tatrAvazyaM zataM] sambhava tItyavinAbhAvasya grahaNAt / tathA ca sahasraM svasamudAyi zatavat sahasratvAt 5 pUrvopalabdhasahasravat / abhAvo'pyanumAnameva / yathA utpanna kArya kAraNasadbhAve liGgam, evamanutpanna kArya kAraNAsadbhAve liGgam / kAryAnutpAdena kAraNAbhAvaH pratIyata ityabhAvarUpatayaiva pramANAntaramiti kecit / taniSedhArthaM na paraM sambhavaH * abhAvo'pyanumAnameva * iti / * yathA 10 utpanna kArya kAraNasadbhAve liGgam * avinAbhAvasya pUrvameva grahaNAt, tathA * anutpanna kArya kAraNAsadbhAve * kAryAnutpAdasya kAraNAbhAvenAvyabhicArAt / tathA ca kAryAnutpattiH kAraNAbhAvavatI kAryAnatpattitvAd ubhayAbhimatakAryAnutpattivat / atha sadupalambhakapramANapaJcakavyAvRttyA vastuno'bhAvasya grahaNamiti 15 pramANAntaramabhAvaH / yathA hi, bhAvAMzaparicchede bhAvasya vyApArastathA tadabhAvaparicchede abhAvasyApyabhyupagantavyaH / taduktam, pratyakSAdyavatArastu bhAvAMzo grahyate ydaa| vyApArastadabhAvasyApyabhAvAMze jighRkSate / / (zlo0 vA0 pR0 478) 20 tathA hi, na pratyakSeNAbhAvasya grahaNam, tena sambandhAbhAvAt / sambaddhaM vartamAnaJca gRhyate cakSurAdinA / (zlo0 vA0 pR0 160) pratyakSAbhAvAdanumAnasyApya[pravRttiH, tasya sambandhigrahaNApekSitvAt / __ evaM zabdasyApi / upamAnArthApattyozcAvyApArAt pramANapaJcakAbhAvenaiva 25 prameyAbhAvasya grahaNamiti / taduktam, For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam pramANapaJcakaM yatra vasturUpe na jAyate / vastusattAvabodhArthaM tatrAmAvapramANatA / / (zlo0 vA0 pR0 473) nanvevaM tahi vyavahite'pyarthe pramANapaJcakavyAvRtteH sadbhAvAdabhAvagrahaNaprasaGga: ? na, vastugrahaNapratiyogismaraNAderapi vyApArAt / taduktam, gRhItvA vastusadbhAvaM smRtvA ca pratiyoginam / mAnasaM nAstitAjJAnaM jAyate'kSAnapekSayA / / (zlo0 vA0 pR0 482) vastuno bhUtalAdeH sadbhAvaM gRhItvA pratiyoginaM ghaTaJca smRtvA indriyavyApAra vinaiva manasA pratipadyate neha bhUtale ghaTo'stIti / tathA devakulaM dRSTvA 10 bahinirgato hastinA] dezAntaravyavadhAnAd indriyasambandhaM vinApi pareNa pRSTastadaiva hastinaH]nAstitAM pratipadyate / taduktam, vastumAtraM gahItvApi pazcAta kiJcita smarannapi / tatrAnyenAstitAM pRSTastadaiva pratipadyate // (zlo0 vA0 pR0 483) 13 tathA, pratyakSAderanutpattiH pramANAbhAva ucyate / sAtmanaH pariNAmo vA vijJAnaM vAnyavastunI // (zlo0 vA0 pR0 475) sarvametadasat, pratyakSAdinaiva abhAvasya pratIteH / tathA ca, akSavyApArAd 20 iha bhUtale ghaTo nAstIti jJAnam aparokSamutpadyamAnaM dRSTam / atha indriyANAM bhUtalagrahaNe vyApAro nAbhAva iti cet, na, bhUtalagrahaNe pramANAbhAvAt / vizeSaNasya hi pUrvaM grahaNaM pazcAd vizeSyasya, bhUtalaJca vizeSyamiti na tasya pUrvaM grahaNe pramANamasti / upetyavAdena tUcyate, yadi vastumAtragrahaNe sati pratiyogismaraNaM ghaTAvaruddhabhUtalopalambhe'pi tatsmaraNe naastitaajnyaanprsnggH| 25 For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 vyomavatyAM atha viziSTa vastugrahaNe sati pratiyogismaraNam, tahi yena vizeSaNena viziSTa tad vastu pUrva pratipattavyamiti kim indriyAdeva pratIyate, prAmANAntarAd veti / indriyAdeva pratipattyabhyupagame kathaM nAbhAvaH pratyakSaviSayo viziSTatAyAstadrUpatvAt / na cAnumAnAdeApAre pramANamasti / yadi ca anyayA pramANapaJcakavyAvRttyaiva viziSTatA pratIyate, tatrApyanyavastugrahaNAbhyupagame viziSTatAgrahaNamevAbhyupeyamityanavasthA syAt / tasmAdindriyeNaiva itarapadArthaviviktaM bhUtalamupalabhya pratiyoginaM smaratItyabhyupagame ghaTAbhAvasya pratotatvAd alaM pramANapaJcakavyAvRttyeti / sadaMzaprakAzakasyaiva asadaMze'pyanvayavyatirekAbhyAM vyApAropalabdherna 10 pramANapaJcakAparicchedye vastuni abhAvasya pramANateti vAcyam / na cendriyeNa sambandhAbhAvAdagrahaNam, tasya kAryaNeva sadbhAvasiddhaH / tathA ca pareNApi aparokSajJAnasadbhAvena indriyAryayoryogyatAlakSaNaH sambandho'bhyupagataH, saca rUpAdAvi[vAbhAve'pyabhyupagantavyaH, kAryasyobhayatrAvizeSAt tathA vaizeSikairapi aparokSajJAnasadbhAvena indriyArthayoH SoDhA sambandho'bhyupagata ityabhAvena vizeSaNavizeSyabhAvo'styeva, tena hi satA aparokSajJAnotpatteH / sadupalambhakapramANapaJcakavyAvRttyA tu abhAvagrahaNe kathaM SaDeva pramANAnItyavadhAraNam, pramANAgraha tasyAnupapatteH / na hi sadupalambhakapramANAbhAvasya paricchedyatve anyat tasya paricchedakaM pramANamasti / atha pramANapaJcakA bhAvasyAnekatvAt kazcit kasyacid grAhako bhavati ? evaM tarhi tasyApyanyena 20 grahaNaM tasyApyanenetyanavasthA syAt / na ca pramANavyakteranekatvAt tadagrahaNe taniSThasya SaDevetyavadhAraNasya sambhavaH syAt / vaizeSikANAntu pramANavyaktInAmAnantye'pi eka lakSaNamupagrAhakamastIti yuktaM pramANagrahaNe satyavadhAraNamiti / yaccedaM devakulamAtraM dRSTvA niSkrAnto'nyena pRSTastadaiva hastyAde25 nAstitA pratipadyata ityuktam, tanna, asya smaraNatvAt / yadyapi pUrvaM hastI tyAdi savikalpakaM jJAnaM notpannam; tathApi hastyAdyabhAvaviziSTe devakule nirvi For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 183 kalpakaM jJAnamutpannam / anyathA hi yadAhaM devakulamadrAkSam, na tadA taM samIpatinaM hastinamiti praznAnantaraM smaraNaM na syAt / tattu dRSTam / yasya vastunaH pUrvaM nAbhAvaH paricchinnastatra parapraznAnantaraM saMzete, na nirIkSitaM mayA kiM tatra devadatto'sti uta nAstIti / na cedAnImabhAvaM nizcinoti AgamasyApi pramANAntareNArthatathAbhAvapratipattiH / nAptopadezena kadAcit 5 sambhavAt / ataH pUrvameva hastyAdyabhAvasya pratIteryuktametat smaraNaM na mayA tatra hastI dRSTa ityAdi / abhAvasya ca prameyatvaM kSaNabhaGgAvasare vyavasthApitameveti / tathaitihamapyavitathamAptopadeza eveti / atha anirdiSTapravaktRkaM pravAdapAramparya yathA iha vaTe yakSaH prativasatIti, asyApi yadi pramANAntareNa arthatathAbhAvapratipattirna AptopadezAvarthAntaratva- 10 mityAha * tathaitihamavitathamAptopadeza eva / tathA hi pUrvapramANAni nArthAntaram, tathA aitihyamapi avitathaM yathArthamAptopadeza eva, na pramANAntaram / viparyaye tu apraamaannymiti| paJcAvayavena vAkyena svanizcitArthapratipAdanaM parArthAnumAnam / paJcAvayavenaiva vAkyena saMzayitaviparyastAvyutpannAnAM pareSAM svanizcitArtha- 15 pratipAdanaM parArthAnumAnaM vijJeyam / atha prAka sUcitasya parArthAnumAnasya vyAkaraNArthaM * paJcAvayavena ityAdi prakaraNam / parArthAnumiti[riti lakSyanirdezaH / * paJcAvayavena vAkyena svanizcitArthapratipAdanam * iti lakSaNam / svanizcitArthaH sAdhyaH, pratipAdyate'neneti svanizcitArthapratipAdanaM liGgam, tat paJcAvayavena vAkyena sahitaM. 20 praarthmnumaanm| pratipattiA pratipAdanam, svanizcitArthaviSayaM jJAnaM paJcAvayavena vAkyena janitam, yataH kArakasamUhAd bhavati tat parArthAnumAnamiti sAdhyAryavAkyArthavAdinAM vyAkhyAnam / liGgavAkyArthapakSe tu arthyate'nenetyartho liGgam, pratipAdyata iti pratipAdanam, paJcAvayavena kAkyena pratipAdyamAnaM liGgaM parArthAnumAnamiti / yadvA svanizcitArthapratipattiH pratipA- 25 danam, tacca paJcAvayavena vAkyana janitaM parArthAnumAnamiti / For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 184 vyomavatyAM nanvetasmin pakSe kathaM svArthAd viziSyate parArthAnumAnam, cakSurAdinA zabdena vA liGga pratipadya tasmAt sAdhyaM pratipadyata iti kutaH svArthaparArtha iti bheda: ? na ca parasampAditAcchabdAlliGga pratipadyata iti vizeSa:, cakSurAderapi parasampAditatvAt zabdarUpatAvailakSaNyantu vaidharmya mAtrameva / ataH 5 sAdhyavAkyArthapakSo doSAnupapatte ( ra ? ) grahya iti / tathA ca kevalaM liGga cakSurAdinA pratipannaM sAdhyapratipattau svArthAnumAnamazabdasahitam, zabdasahitantu parArthAnumAnamiti vizeSaH / tasmAdityanena samarthaliGgaparAmarzAnantaram anitya evAyam iti sAdhyapratipatteH saMvedanAcca sAdhyameva vAkyArthaH / tasmAdityevamantameva vAkyam / zeSaJca abhiprAyanivedanamiti, na tvArtham, 10 sAdhyavAkyArtha pakSe bAdhakAnupapatterityalamativistareNa / 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pUrvasya saGgrahavAkyasya vivaraNam 'paJcAvayavenaiva vAkyena, na dvayavayavena dazAvayavena veti / keSAm ? * saMzayita vipa [ rItA ? yastA ] vyutpannAnAm * svanizcitArthapratipAdanaM parArthAnumAnaM vijJeyam / * atha niravayavatvAd vAkyasyAnupapannametat paJcAvayaveneti / tathA ca 15 varNAnAM na samuditAnAmarthaM pratipAdakatvam, kramabhAvinAmAzuvinAzitvena samudAyAsambhavAt / na vyastAnAm, ekasmAdevArthapratItAvanyeSAmuccAraNavaiyarthyAt / upalabhyate ca zabdAd uccaritArthapratipattiH / atastadanyathAnupapattyA varNakalApAdatiricyamAnaH sphoTAtmA pratIyata iti / tathA gauriti zabdoccAraNAd abhinnAkAraM vijJAnaM zrotra vyApArAdutpadyamAnaM dRSTam / na cedaM 20 saMzayaviparyayavyatirekAdavayavijJAnavad abhinnamarthaM vinA bhavatIti / varNoccAraNantu sphoTasvarUpAbhivyaktaye kriyata iti na vyartham / 3 asadetat pUrvavarNAnugRhItasyAntyavarNasya svAnubhava sahakAriNo'rthapratipAdakatvAt / yathA ca, ekasmin varNe jJAnam, tena kriyate saMskAraH; punardvatIyavarNe jJAnam, tenApi pUrvavarNasaMskArasahakAriNA saMskAra iti krameNa antyavarNaMjJAnam, tasmAt pUrvasaMskArAbhivyaktAvazeSavarNAnusmaraNe sati antya - varNAdarthapratipattiH / na caivaM ghaTAdyanubhavajanitasaMskArasya anubhavAntarasahakAriNaH saMskArArambhakatvenAtiprasaGgaH, tatra viziSTAdRSTAbhAvAt / tadabhAvastu kAryA For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 185 bhAvenaiva jJAyata iti / atra ca kAryasya sadbhAvAd viziSTo'dRSTa: kAraNatvena kalpyata iti / anye tu zabdArthopabhogaprApakAdRSTaniyamitAH pUrvavarNAnubhavajanitasaMskArAH pUrvavarNeSvekaM smaraNamArabhante tatsahakArI cAntyo varNaH padam / yadvA saMskAramekaM vicitramArabhante, tasmAcca pUrvavarNeSvekaM smrnnmiti| 5 ____ anye tu pUrvavarNAnAM tajjJAnAnAJca atItAnAmapi antyavarNasahakAritvam, anvayavyatirekopapatteH / yathA hi, vartamAnasya kAraNatvam anvayavyatirekAbhyAM vijJAtam, evamatItasyApIti / yad vA pUrvavarNavinAzAstajjJAnapradhvaMsAzca samIpatino'ntyavarNasahakAriNa iti kSINArthApattiH / evaMvidhakalpanAnabhyupagame ca varNoccAraNavaiyarthyameva syAt / na ca sphoTAbhivya[kta ? 10 Jjaka]muccAraNam, smstvystviklpaanupptteH| na samastairabhivyajyate, samudAyAnabhyupagamAt, na vyastaiH, ekenaivAbhivyaktau zeSoccAraNavaiyarthyaprasaGgAt / atha kalpanA AzrIyate, sA arthapratipattAvapi samarthetyalaM sphoTaparikalpanayA / abhinnAkAraJca jJAnamantyavarNaviSayaM varNatvaviSayaM vA / yad vA ghanAvasthitipratyakSeSviva varNeSu bhrAntamabhinnAkAraM vijJAna- 15 miti na sphoTasiddhiH / zabdAbhivyaktAviva sphoTAbhivyaktAvapi doSA iti samAnatayA zabdaparIkSAyAmevAbhidhAsyanta ityalam / vAkyakalpanA tvekasmin pade jJAnasyotpAdaH, saMskArasya saGketasmaraNasya ca utpadyamAnatA, tataH saMskArasya saGketasmaraNasya ca utpAdaH, padArthapratipatterutpadyamAnatA, padajJAnasya vinazyattA, tataH padArthapratipatterutpattiH, 20 smaraNasya vinazyattA, padajJAnasya vinAzaH, saMskArasya dvitIyapadajJAnasya ca utpadyamAnatA, tato dvitIyapadajJAnasyotpAdaH, pUrvasaMskArasacivena padArthajJAnena saMskArasyotpAdaH, saMskArAntarasyotpadyamAnatA saGketasmaraNasyApyutpadyamAnatA, padArthapratipattevinazyattA, pUrvasaGketasmaraNasya vinAzaH, tato dvitIyapadajJAnasaMskArasyotpAdaH saGketasmaraNasyApyutpAdaH, padajJAnasya 25 vinazyattA, padArthapratipatterutpadyamAnatA, pUrvapadArthapratipattevinAza ityayaM 24 For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 vyomatyAM nyAyastAvad yAvadantyapade jJAnam / tena ca kalpanayA tatsaMskArAbhivyakterazeSapadArthaviSayaM smaraNaM janyate / tena ca svAnubhavena ca viziSTamantyapadameva vAkyam, tasmAcca vAkyArthapratipattiriti / nanu padajJAnotpatteH pUrvam adRSTavazAt padapadArthaviSayasmaraNotpAdAbhyupa5 game tasya padajJAnAt saGketasmaraNakAle nAvasthAnamiti padArthapratipatterUz2a kathaM vAkyArthapratipattiH ? na ca padArthapratipatti vinaiva vAkyArthapratipattiH, adarzanAt / atha padajJAnAdUrva kalpanayA tatsaMskAreNa smaraNaM janyate tataH padajJAnasya vinazyatteti saGketasmaraNakAle tasyAnavasthAnAt padArthapratipattya bhAve na vAkyArthapratipattiriti dUSaNaM tadavasthameva ? 10 asadetat, vAkye saGketAnupapatteH / antyapadaM vAkyameva, tad antyArthastu vAkyArtha iti / yadA ca pUrvavarNatajjJAnAdUrdhvaM kalpanayA tatsaMskAreNa smaraNaM janyate, tataH padajJAnasya vinazyatteti saGketasmaraNAbhAvaviziSTo'ntyo varNaH padam, tadaiSA kAkyakalpanA / anyathA pUrvavarNeSu jJAnadvAreNa saMskArAd vicitrasmaraNAnugRhIto'ntyo varNa: padamityabhyupagamena padArthajJAnAnantaraM 15 padajJAnaM syAt, varNajJAnavyavadhAnAt / anye tu pUrvArthasya pratisamAdhAnArthamantyapadajJAnAnantaraM kalpanayA tatsaMskAraH saGketAnubhavajanitasaMskArazca ekaM smaraNamArabhate, tataH padArthajJAnasyotpAdaH, padajJAnasya vinazyattA, smaraNAnubhavayozcAvirodha iti / tataH smaraNAnubhavaviziSTAd antyapadAd vAkyArthapratipattiriti / anye tu yadyapyantyapadajJAnAnantaraM saGketasmaraNAt padArthAvabodhe sati padajJAnaM vinaSTam, tathApi punastasminneva jJAnamutpadyate, tataH kalpanayA tatsaMskArAt smaraNotpAde sati antyapadAd vAkyArthapratipattiriti / asadetat, zabdasya viramya vyApArapratiSedhAt / ekadA padaM svaviSayajJAnaM kRtvA punarna karotIti / 25 anye tu pratijJAdipadasya padAntaroccAraNakAle'pi AkAze padAntarA rambhakatvenAvasthAnaM tAvad yAvadantyapadam, tataH paJcabhiH padaiH zrotradeze For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam 187 vAkyam avayavibhUtamArabhyate, tato vAkyArthapratipattiriti / nirastaJcaitad anubhavena / na hi pUrvapUrvapadasyottarottarapadakAle sarveSAJca vAkyakAle'nubhavo'stIti / __anye tu ekasmin pade jJAnam, tena kriyate saMskAraH, pudvitIyapadajJAnam, tena prAktanena saMskAreNAnyaH saMskAra iti tAvad yAvadantyapade 5 jJAnamiti; tataH prAktanasaMskArAbhivyaktau padacatuSTayaviSayaM smaraNamutpadyate, tadviziSTaJcAntyapadaM vAkyamiti / na cAtrAnubhavena virodhaH, karaNAMzasyaiva kIrtanAt / anye smaraNenAnubhavasyAvirodhaM manyamAnAH klpnaamaashrynte| padajJAnAt saGketasmaraNasyotpAdaH, padArthapratipatterutpadyamAnatA, tataH padArtha- 10 jJAnasyotpAdaH pUrvapadajJAnasya vinazyattA, dvitIyapadajJAnasyotpadyamAnatA, tato dvitIyapadajJAnasyotpAdaH, padArthajJAnasya vinazyattA, padajJAnasya vinAzaH, saGketasmaraNasyotpadyamAnatetyanena krameNa antyapadajJAne sati vAkyArthapratipattiH / na cAtra pUrvapadapadArthAnusmaraNena prayojanamasti, tatkAryasya vinazyadavasthapadajJAnenaiva kRtatvAt / pUrvapadAnurakte hi dvitIyapade jJAnamutpannam, 18 tadanuraktaM tRtIyapadamiti azeSapadAnuraktam antyapadaM vAkyamiti / etaccAsat, pUrvapadAnurAgasyAntyapade'pratibhAsanAt / yathA hi, daNDIti jJAnaM daNDAnuraktameva, naivaM dvitIyAdipadajJAnaM pUrvapadAnuraktamiti / na cAyaM niyamaH sambhavati pUrvapadAnantarameva dvitIyAdipadoccAraNam, katipayakAlavyavadhAne'pi uccAraNe'rthapratipattidarzanAditi pUrvaiva kalpanA nyaayyaa| athAstvevaM vAkyaparikalpanA vAcakatvantu niSidhyate, anvayavyatirekAbhAvAt / padArthebhyastu vaakyaarthprtipttiH| yatra hi pramANAntareNApi padArthaprasiddhistatrAntareNApi vAkyaM vAkyArthaprattipatirdRSTA / yathA, pazyatazcakSuSA rUpaM heSAzabdazca zRNvataH / khuranikSepazabdaJca zveto'zvo dhAvatIti dhIH // (zlo0 vA0 pR0 94) For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 188 vyomavatyAM tathA ca dUrAccakSuSA zvetaM rUpamupalabhya heSAzabdena vA azvatvajAtimanuminoti, khuranikSepazabdena ca dhAvanakriyAmavagatya vAkyaM vinApi vAkyArtha pratipadyate / satyapi ca vAkye padArthAnAmapratipatte vAkyArthapratipattiH, yathA prasiddhapadArthaiH kavibhiviracite vAkya iti / tasmAdabhihita5 padArthAnAm AkAGkSAyogyatAsannidhidvAreNa vAkyArthagamakatvamiti / na yuktametat zabdasyAprAmANyaprasaGgAt / tathA ca padarUpasya tAvad aprAmANyam, anuvAdakatvAt / taduktam, 10 padamabhyadhikAbhAvAt smArakAnna yaccAdhikyaM bhavedetat sa padasya viziSyate / na gocaraH // ( zlo0 vA0 pR0 412) vAkyantu pAramparyeNApyavAcakamiti kathaM zabdaH pramANaM syAt ? atha padairabhihitAnAJca padArthAnAM gamakatvAditi pAramparyeNa zabda: pramANam ? tahi zrotra paricchinnasya zabdasyArthaparicchede vyApArAditi pAramparyeNa pratyakSasyApi codanAviSaye sannidhiprAmANyopapatteH kathaM codanaiva dharme pramANam / pramANameva 15 codaneti nAsyAvadhAraNasya vyAghAtaH / vAkyasyArthaparicchedakatvAnabhyupagame ca pramANAntarAsambhavAt padArthAnAM pratyakSAdiSvantarbhAvazcintanIyaH / Acharya Shri Kailassagarsuri Gyanmandir tatrendriyArthasannikarSeNa saha vyApArAnupalabdherna pratyakSe'ntarbhAvaH / avinAbhAvasyAnupapatternAnumAne / anupapadyamAnArthAsambhavAnnArthApattau / upamAnAbhAvayozca niyataviSayatvameva / pramANAntarasya ca anabhyupagamAdayuktametat / 20 na ca padAnAM svArthapratipattAveva caritArthatvam uktanyAyena vAkyArthapratipattAvapi vyApArAt / viramya vyApArastu ekamarthaM pratipAdya punastameva pratipAdayantIti pratiSiddha: / yaccedaM vinApi vAkyaM vAkyArthapratipattirityuktam, tadaparijJAnAt / vAkyena hi janitA vAkyArthapratipattiH, pratyakSAnumAnasampAditAH zveto'zvo 25 dhAvatIti buddhayaH / yadapIdaM padArthApratipattau satyapi vAkyena vAkyArthapratipattiriti, tadasat pUrvapadArthasmaraNAnugRhItasya antyapadasya vAkyatvAcca avazyamarthapratipAdakatvamiti vyabhicArAbhAvaH / For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidharmyaprakaraNam anvitAbhidhAnantu na sarvapadAnAm, ekenaiva kriyAkArakasaMsargAnvitasya padArthasyAbhidhAne zeSapadoccAraNa vaiyarthyaprasaGgAt / atha antyaM padamanvitAbhidhAyakam ? tasyApi pUrvapadAnapekSitve taduccAraNavaiyarthyam, sApekSitve tu na asmatsiddhAntAd bhedaH / avayavoddezaH pratijJAvaidharmya | avayavAH punaH pratijJApadeza nidarzanAnusandhAnapratyAmnAyAH / tatrAnumeyoddezo'virodhI pratijJA / pratiSipAdayiSitadharmaviziSTasya dharmiNo'padezaviSayamApAdayitum uddezamAtraM pratijJA / yathA dravyaM vAyuriti / 189 avirodhigrahaNAt pratyakSAnumAnAbhyupagatasvazAstrasvavacana virodhino anumeyoddezA nirastA bhavanti / yathA anuSNo'gniriti, pratyakSavirodhI, 10 ghanamambaram ityanumAnavirodho, brAhmaNena surA peyA ityAgamavirodho, vaizeSikasya sat kAryam iti bruvataH svazAstravirodhI, na zabdo'rthapratyAyaka iti svavacanavirodhI | ke punaravayavAstadAha * pratijJApadezanidarzanAnusandhAnapratyAmnAyAH * vAkyaikadezatvAt / na punaH paropagatA jijJAsAdaya:, teSAmazabdarUpatvAt / For Private And Personal Use Only 5 * tata upadezakrameNAvasaraprAptAyAH pratijJAyAstAvallakSaNamucyate anumeyodezo'virodhI pratijJA * iti / anumeyaH pratipipAdayiSitadharmaviziSTo dharmI / dharmaviziSTatA hi astitvAdyapekSayA sarvapadArtheSvastoti pratipipAdayiSitapadam / yo hi dharmaH pratipAdayitumiSTa:, tadviziSTo dharmI pakSaH / tasyoddeza mAtraM pratyakSAdyaviruddhaM pareSAm anizcitArthAbhidhAyakaM vacanaM pratijJeti / apadezasya 20 hetorviSayApAdanam arthaH prayojanamasyeti prayojanopanyAsaH / prayogastu, pratijJA itarasmAd bhidyate, pratyakSAdyaviruddhAnumeyoddezatvAt, yastu na bhidyate, na cAsAvevaM yathA udAharaNAdiriti / anumeyoddezo vA pratijJeti vyavahartavyaH, yathoktAnumeyoddezatvAt, yazcaivaM na vyavahriyate, na cAsAvevam, yathA apadeza iti / udAharaNantu yathA dravyaM vAyuriti / * nanu ca asAdhanAGgaM pratijJAvacanam, tadantareNApi sambandhavacanamAtrA 15 25 Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 vyomavatyAM darthapratIteH / tathAhi, yad yat kRtakam, tattad anityaM dRSTam, yathA ghaTaH, tathA ca kRtakaH zabda ityatra sAmarthyAdeva pratijJArthasiddhervyarthaM tadabhidhAnam / atra ca prameyasya pramANenaiva siddheH sAmarthya kirUpamiti cintyam / na pratyakSasvarUpam, indriyArthasannikarSeNa vipratipattiviSayasyAparicchedAt / evamAgamenApIti / athAnumAnameva sAmarthya tadavazyamarthapratipattau pakSadharmatvAdikamapekSata iti pratijJAvacanamantareNa sapakSAsapakSApravibhAge sati tadarthApratItena gamakamiti / atha abhidhIyamAnAnumAnavyatirekeNa anyadanumAnaM prastutAnumAnasAmarthyam, na, tasyApi avinAbhAvAnapekSitve na gamakatvam, pratijJAvacanaJca vinA tadarthApratIteriti pUrvadoSAnuSaGgAt / na cAbhipretArthapratipAdanAya 10 anumAnopanyAsakAle tadarthasiddhaye'numAnAntaraM pazyAmaH / na ca kRtakatvAnityatvayoH sAmAnyena vyAptyabhidhAne samarthasAdhanasya zabda evopasaMhArAd vijJAyate atraivAnityatvam asyAbhipretamiti, sambandhAbhidhAnasya viruddhAviruddhAbhiprAyeNApi samAnatayA vivekapratipatterabhAvaprasaGgAt / ___ atha yadyat kRtakaM tattannityaM dRSTamiti vyAptivacane viruddhavAdI, 15 anityatvena ca kRtakatvasya vyAptivacane tattvavAdIti vinizcayaH, tanna, kRtakatvanityatvayoApteH pratipAdayitumazakyatvAt / tathA ca, na kRtakeSu ghaTAdiSu nityatvam, nityeSu cAkAzAdiSu kRtakatvamiti dRSTAntadoSeNa gatArthatvAt kathaM viruddhatvam ? yadA ca nityaH zabda iti pratijJAya kRtakatvA nityatvayorvyApti brUte, tadA abhipretArthaviparItena vyAptikathanAd viruddha20 vAdyayamiti vizeSAdhyavasAyo bhavatyeva / nanu nityA nityAbhiprAyeNaivApi nityaH zabda iti vacanasambhavAt pratijJAvacane satyapi tattvAtattvavAdinoranizcaya eva, na, vacanenaivAbhiprAyavizeSaprasiddheH / na hi vaktRNAM vacanAdRte'bhiprAyAvabodhe pramANAntaramastIti nitya vacanAnnityAbhiprAya eva nizcIyate, abhiprAyAntarakalpanAyAM pramANAbhAvAt / 25 ata eva vAdiprativAdinorjayaparAjayavyavasthA prAznikaiH kriyate / yatrApyanyathA pratipadyamAnA vicitrAbhiprAyatayA prakaraNArthamanyathA bruvate, tatrApi vacanavizeSeNaiva abhiprAyavizeSo'numeyaH, vivakSAntarAd vacanAntarAnutpatteH / For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org gaNavaidhayaMprakaraNam abhyupagame vA sambandhavacanAdapi anizcaya eva syAt kiM nityatva] vivakSAtaH kRtakatvAnityatvayoH sambandhavacanam, uta anityatvavivakSAta iti / atha hetutadabhAvavyavasthAyA vAstavasambandhApekSitvAd viparItavivakSayApi kRtakatvAnityatvayorastyeva sambandha iti gamakatvam ? tarhi nityatvAbhiprAyeNApi evaMsambandhamupadarzayataH tattvavAditvaM syAt, prakArAntareNa sambandho- 5 padarzanasyaivAbhAvAt / tathA pratijJAvacanaM vinA sandigdhaviparyastAvyutpannapuruSavizeSANAM prameyavizeSeSu AkAGkSApratipattau vAdino vizeSeNa puruSamAtrasya prameyamAtrapratipAdanAya pravartamAnasya unmattavAditvaM syAt / atha vivAdAt puruSavizeSasya prameyavizeSApekSitvapratipattiH ? tarhi pratijJA abhyupagataiva, vivAdasya tadrUpatvAt / pratijJA hi pratiyogipratijJAntarama- 10 pekSamANo vivAdaH, sAdhanasahitA tu pratijJeti / na ca zAstrAdeva yathoktavizeSapratipattiH, anumAnopanyAsakAle tasyApramANatvAt, prAmANye vA kimanumAneneti ? tasmAt parArthAnumAnamicchatA avazyaM kArya pratijJAvacanamiti / yaccedam arthAdarthagatau zaktiH pakSahetvabhidhAnayoH / nArthe tena tayornAsti svataH sAdhanasaMsthitiH / / (pra. vA. 4 / 15) ityuktam / tatra arthasyArthagatI sAmarthya na niSidhyate, kevalayozca pakSahetvabhidhAnayornArthaparicchede sAmarthyam, avayavAntarasadbhAve ca svArthopasthApanadvAreNa sAmarthyamiSyata eva / anyathA hetvabhidhAnasyApi asAmarthya parArthAnumAnasyApravRttireva / 20 atha hetuvacanaM svayamasamarthamapi samarthahetusaMsUcakatvAt parapratipattAvupa[hIyate? dIyate na caivaM pratijJetyAha, sAdhyAbhidhAnAt pakSoktiH pAramparyeNa nApyalam / zaktasya sUcakaM hetuvaco'zaktamapi svayam / / (pra. vA. 4 / 17) tatra pakSoktiH pratijJAvacanaM pAramparyeNApyalaM samarthaM na bhavatIti 25 asAdhanAGgamiti / sAdhye sAdhyAbhidhAnamasAdhAraNameva, sapakSAsapakSayora For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 vyomavatyAM prasiddhaH / tathA sAdhyAbhidhAnasya pakSokteH paryAyatvAt sAdhyAviziSTatA ceti / atha sAdhyAnupayogitvAt sAdhyAnabhidhAnam, tadapyavayavAntarasahitasya sAdhyapratipAdakatvAdasiddham, viparyaye tu anaikAntikam, kevalasya hetuvacanasyApi asAdhakatvAt / tathA pratijJAvacanamapi asAdhanAGgamiti vadatA abhyupagataiva 5 pratijJeti vyAghAtaH / atha svapratipattau pratijJAvacanasyAnupalambhAt parapratipattAvanupAdAnam ? evaM tahi hetuvacanasyApi adarzanAdanupAdAnaM syAt / atha hetvarthasyopalambhAd yuktaM hetuvacanam ? tahi pratijJArthasyopalavdheH kArya pratijJAvacanam / yathA hetvarthaH kAraNaM sAdhyapratipattau, evaM pratijJArtha: karmetyubhayo: kAraNatvAvizeSAt pakSasyAvacane pramANaM nAstIti / upasthApite ca karmaNi karaNAnAM pravRtterupalambhAt tadupasthApanArthamavazyaM kArya pratijJAvacanamityalaM vistareNa / * avirodhigrahaNAt pratyakSAnumAnAbhyupagatasvazAstrasvavacanavirodhino'numeyoddezA nirastA bhavanti * iti vyavacchedyaM darzayati / yo hyanumeyoddezo na pratyakSAdinA virudhyate, sA pratijJeti / anye tu pratyakSAdyaviruddho'numeyastasyoddezaH pratijJeti vyAkhyAM kurvate / yadyapi anumeyasya sAdhyasya sAdhanArhatayA pratyakSAdivirodhAbhAvAnna vyavacchedya[tva masti, tathApi kimbhUtaM sAdhyamityapekSAyAM svarUpopavarNanArtha pratyakSAdyaviruddhapadam, pratyakSazabdenaiva viziSTArthapratItau indriyArthasannikarSA dipdvditi| taccAsat, avirodhipadasyoddezapadena sAmAnAdhikaraNyAt, 20 karmaNaH karaNena virodhAbhAvAcceti / yathAbhUtamupalabhyamAnaM karma tathAbhUta manupalabhyamAnamapi iti udyotakarapAdairuktam / pratijJA tu karaNamiti yuktastatra virodhaH / ___tatra pratyakSavirodhI * yathA anuSNo'gniH * iti / [anu?u]SNatAyA stvagindriyeNa pratibhAsanAt / * dhanamambaramityanumAnavirodhI * AkAzasya 25 anumAnAdeva amUrttatvavibhutvaprasiddheH / ghanaM niviDAvayavamityuddezastena virudhyata eva, ghanatve sati asmadAdInAmasaJcAraprasaGgAcceti / abhyupagatazAstravirodhI yathA * vaizeSikasya * sarvakAryamutpatteH pUrva sadutpadyata?t For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vaidhakaraNam 193 iti bruvataH / vaizeSikazAstre hi asadutpadyata iti prasiddham / na zabdo'rthapratyAyaka iti svavacanavirodhI / yadi hi zabdo'rthapratyAyako na bhavati, kathamasyArthasya jJApanArthaM zabdoccAraNaM na virudhyeta iti / atha pramANatritve sati kathaM virodhabahutvam ? lokaprasiddhyapekSayA / yadyapi Agamaviruddhasya pratyakSaviruddhasya cAmI bhedAstathApi svavacanaviruddhaH svazAstraviruddhazcetyAdivyapadezo janAnAm atastathaivAbhidhAnam / anumAnasya tu anumAnAntareNa virodhAsambhave'pi svakIyAnumAnasya balavatvAdayaM vyapadezo 'numAnena pratijJA bAdhyata iti / hetuvaiSamyaMm Acharya Shri Kailassagarsuri Gyanmandir 10 liGgavacanamapadezaH / yadanumeyena sahacaritaM tatsamAnajAtIye ca sarvatra sAmAnyena prasiddhaM, tadviparIte ca sarvasminnasadeva talliGgamuktam / tasya vacanamapadezaH / yathA kriyAvattvAd guNavattvAcca tathA ca tadanumessti tatsamAnajAtIye ca sarvasmin guNavattvam asarvasmin kriyAvattvam / ubhayamapyetad adravye nAstyeva, tasmAt tasya vacanamapadeza iti siddham / } For Private And Personal Use Only * 5 Ying pratijJAnantaraM hetulakSaNamAha * liGgavacanamavadezaH * iti / arthalakSaNatvAd vacasAmiti liGgalakSaNAnuvAdena apadezasya lakSaNAbhidhAnamiti / * yadanumeyena sahacaritaM tatsamAnajAtIye sarvatra ca sAmAnyena prasiddham * yathAbhUto dharmaH pakSe tatsamAnaH sapakSe prasiddho na punavizeSa:, anyadharmANAmanyatrAvRtteH / sarvatra ceti vyApakAvyApakabhedaM darzayati / : tadviparIte 20 ca vipakSe sarvatra nAstyeveti vipakSAdatyantavyAvRtti darzayati / prakaraNasamakAlAtyayApadiSTayozca vyudAsaH pUrvavadityetat * liGgamuktam * iti lakSaNAnuvAdaH / tasya vAcakaM vacanaM tRtIyAntaM pazcamyantaM vA apadezaH | tathA ca ayamitarasmAt bhidyate yathoktaliGgavacanatvAt, yastu na bhidyate na cAsAvevam, yathA pratijJAdiriti / tasya vyApakAvyApakasvarUpopadarzanArtham udAharaNadvayam yathA kriyA 25 15 25 Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 15 20 194 kriyAvattvaM guNavattvaJcAnumeye pakSe'sti / tatsamAnajAtIye ca sapakSe sarvasmin guNavattvam asarvasmin kriyAvattvamastIti / ubhayamapyetad adravye * sattAdau Ying 5 nAstyeveti tasya guNavattvasya kriyAvattvasya ca yathoktam vacanamapadeza iti 25 byo bhavatyAM vattvAd guNavattvAcca * iti / ca zabdena prakArAntaraM kriyAvatvena guNavatvena ceti darzayati / anayorlakSaNenAbhisambandhopadarzanArthamanuvAdaH / tathA ca tat siddham www.kobatirth.org * / hetvAbhAsanirUpaNam etenAsiddhaviruddhasandigdhAnadhyava sitavacanAnAmanapadezatvamuktaM bhavati / ubhayAsiddho'nyatarA siddhastadbhAvAsiddho'numeyA tatrAsiddhazcatuvidhaH, 10 siddhazceti / tatrobhayAsiddhaH, ubhayorvAdiprativAdinorasiddho yathA anityaH zabdaH sAvayavatvAditi / anyatarAsiddho yathA anityaH zabdaH kAryatvAditi / tadbhAvAsiddho yathA dhUmabhAvenAgnyadhigatau kartavyAyAmupanyasyamAno vASpo dhUmabhAvenAsiddha iti / anumeyAsiddho yathA pArthivaM dravyaM tamaH kRSNarUpavattvAditi / Acharya Shri Kailassagarsuri Gyanmandir Zi * * etena sAmarthyAd apadezAbhAsA nirastA bhavantIti svavAkye parivarjanArthaM paravAkye codbhAvanArthaM saMlakSyate / tatredaM sAmAnyalakSaNam, apadezavadAbhAsamAnAH samyaG matau apadezAbhAsAH / [ a ] hetu [ ravi ? rapi vi] paryasta buddherhetuva [dA?d] bhAsate iti samyaGmatAviti padam / etasmiMzca pakSe'nyatarAsiddhasya samyaGmatau hetuvadAbhAsamAnatvaM cintyam / tasya hi pakSadharmatvAdimatvamityato hetuvadAbhAsamAnatvAd hetvAbhAsA iti siddhaM lakSaNam / yasya tu heturapi tasya pakSadharmatvAdyupadarzanena hetutvapratipattau yatnaH kAryastapratipatterhyarthapratipattau kAraNatvAditi / ata eva anyatarAsiddho yadyapi vastuvRttyA hetustathApi pakSadharmatayA pareNApratipannatvAd asiddhabuddhiM janayatIti / pratipanne ca pramANataH pakSadharmatvena sAdhyasiddherbhAvAd hetureveti / For Private And Personal Use Only anye tu ahetavaH pakSadharmatvAdyanyatamarUpAnanuvidhAnAt samAnadharmANo hetvAbhAsA iti / Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 195 atha kiyatAM punarevamanapadezatvamityAha * asiddhaviruddhasandigdhAnadhyavasitavacanAnAmanapadezatvamuktaM bhavati * iti / * tatrAsiddhazcaturvidhaH * iti vibhAgaH / sAmAnyalakSaNaJca AzaGkyamAnapakSavRttitvam arthAllabhyate / AzayamAne hi pakSe vRttiH sarvasya vizeSaNAsiddhAdiprapaJcasyAstIti pakSavyApIdaM sAmAnyalakSaNam / na caivaM pakSAvRttitvaM tasya asamarthavizeSaNAdi- 5 bhedeSu asambhavAt / kena rUpeNa caturvidha ityAha * ubhayAsiddho'nyatarAsiddhastadbhAvAsiddho'numeyAsiddhazceti * / tatra * ubhayorvAdiprativAdinorasiddho yathA anityaH zabdaH sAvayavatvAditi * zabde hi sAvayavatvaM nityAnityavAdinorna prasiddhamiti / * anyatarAsiddho yathA anityaH zabdaH kAryatvAditi * mImAMsakasya 10 hi pratyabhijJAnAdikamupalabhamAnasya zabde kAryatvaM tAvadasiddhaM yAvad anyatarapakSavyudAsadvAreNa pramANato (na?) vyavasthApyata iti nishciiyte| nizcite tu pakSadharmatve tataH sAdhyaM pratipadyata eva / * tadbhAvAsiddho yathA dhUmabhAvenAgnyadhigatau * iti| dhUmatvenAnizcitaM vASpAdikamupalabhamAnasyAgnyadhigatau kartavyAyAM tadbhAvAsiddho dhUmabhAvasyAnizcitatvAditi / * anumeyA- 15 siddho yathA pArthivaM dravyaM tamaH kRSNarUpa[tvA?vattvA] diti / ___sAMkhyAbhyupagatasya tamaso'prasiddhatvAd ayamAzrayAsiddho na tu abhAvarUpatamo'pekSayA / tasya tu pramANena prasiddheH pakSIkaraNe kRSNarUpatvaMIvattvaM svarUpAsiddhaM, natvAzrayAsiddhamiti / nanvevaM vizeSaNAsiddhAdiprapaJcasyAsaGgrahaNAdayukto'yaM vibhAgaH ? na, 20 ubhayAsiddhe'nyatarAsiddhe vA antarbhAvAt / tathA ca ubhayovizeSaNAsiddho yathA] nityaH zabdaHanabhidheyatve satibAhyendriyapratyakSatvAt / bAhyendriyapratyakSatve ca sati anabhidheyatvAditi ubhayovizeSyAsiddhaH / anyataravizeSaNAsiddho yathA] nityaH zabdaH kRtakatve sati amUrtatvAt / evamanyeSvapi puruSavizeSAbhiprAyeNa asiddhatvAcUhyamiti / asamarthavizeSaNAsiddho [yathA] nityaH zabdaH prameyatve 25 sati kRtakatvAt / viparyayeNa asamarthavizeSya siddha iti / vyadhikaraNavizeSaNAsiddho [yathA nityaH zabdaH cAkSuSatve sati kRtakatvAt / viparyayeNa For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM vyadhikaraNavizeSyAsiddha iti / viruddhavizeSaNAsiddho yathA] [a] nityaH zabda: kAryatve sati amUrtatvAditi / anyathAsiddhavizeSaNAsiddho yathA] nityaH zabdaH abhyasyamAnatve sati amUrtatvAditi / / nanvevamapi eSAmabhayAsiddhe'nyatarAsiddhe'ntarbhAvavat tadbhAvA [siddhA nu5 meyAsiddhayorapyantarbhAvaH syAditi kathaM cAtuvidhyam ? tayoravAntarabhedApekSayA tadbhAvAsiddhaH, parArthAnumAnasya prastutatvAd ubhayAsiddho'nyatarAsiddhazceti bhidyate / evam anumeyAsiddho'pIti cAturvidhyam / anye tUbhayAsiddhaM yatra vizeSaNaM vizeSyaJca asiddhamiti / anyatarAsiddhantu vizeSaNAsiddhaM vizeSyAsiddhaM veti manyante / na caitad bhASyakarturabhi10 pretam, vAdyabhiprAyeNa udAharaNopanyAsAt / ____ anye tu svArthAnumAnasya tadbhAvAsiddho'numeyAsiddhazceti bhedaH sakalabhedasaGgrAhakaH, parArthAnumAnasya tUbhayAsiddho'nyatarAsiddhazceti / atra tu svArthAnumAnena parArthasya bhedanirUpaNamiSTameva, svAtantryantu niSidhyate / yo hi anumeye'vidyamAno'pi tatsamAnajAtIye sarvasmin nAsti 15 tadviparIte cAsti sa viparItasAdhanA viruddho yathA yasmAd viSANI tasmAd azva iti / viruddhalakSaNamAha * yo hyanumeye * pakSe vyAptyA avidyamAno'pi tatsamAnajAtIye ca sapakSe * sarvasmin nAsti tadviparIte ca * vipakSe'sti *sa viparItasAdhanAd viruddho yathA yasmAd viSANI tasmAd azva iti * / viSANinAM piNDaM pakSIkRtya azvo'yam iti sAdhayato viSANitvAd iti hetuviruddhaH, asya hi anazvenaiva vyAptatvAt / ayantu vipakSakadezavRttiH / vidyamAnasapakSastathA vipakSavyApakaH nitya zabda: kAryatvAd iti / avidyamAnasapakSo vipakSavyApakaH sarva kArya sarvajJakartRkaM prameyatvAditi / vidyamAnasapakSo vipakSakadezavRttiH, jIvaccharIraM sAtmakaM kAryatvAditi / atazcaturvidhaH / 25 yastu sannanumeye tatsamAnAsamAnajAtIyayoH sAdhAraNaH sanneva sandaha janakatvAt sandigdho yathA yasmAd viSANI tasmAd gauriti / For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNavaidhayaMprakaraNama ekasmizca dvayorhetvoryathoktalakSaNayoviruddhayoH sannipAte sati saMzayadarzanAdayamanyaH sandigdha iti kacit / yathA sUrtatvAmUrtatvaM prati manasaH kiyAvatvAsparzavatvayoriti / nanvayamasAdhAraNa eva acAkSuSatvapratyakSatvavat saMhatayoranyatarapakSAsambhavAt, tatazcAnadhyavasita iti vakSyAmaH / nanu zAstre tatra tatra ubhayathA darzanaM saMzayakAraNamapadizyata iti, na, saMzayo viSayadvaitadarzanAt / saMzayotpatto viSayavatadarzanameva kAraNam, tulyabalatve ca tayoH parasparavirodhAt nirNayAnutpAdakatvaM sthAna tu saMzayahetutvam / na ca tayostulyabalatvamasti anyatarasyAnumeyoddezasyAgamabAdhitatvAd ayantu viruddha bheda eva / 10 ____ * yastu sannanumeye * vyAptyA * tatsamAnAsamAnajAtIyayoH * sapakSavipakSayoH sanneva, sa sandigdho'naikAntikaH / * sandehajanakatvAt * iti kAryopanyAso na tu lakSaNam, indriyAdiSvapi sadbhAvenAtivyApakatvAt / udAharaNantu * yathA yasmAd viSANI tasmAd gauriti * viSANinaM piNDaM pakSIkRtya gauriti sAdhayato viSANitvAditi heturanaikAntikaH, pakSatrayavRtti- 15 tvAt / ayantu sapakSavyApakatve sati vipakSakadezavRttiH / agaurayaM viSANitvAt iti sapakSakadezavRttitve sati vipakSavyApakaH / sapakSavipakSaikadezavRttizca nityaH zabdaH asparzavattvAt iti caturvidho'naikAntikaH / atha cAtuvidhyamanupapannam, anaikAntikasya lakSaNaJcAvyApakam, viruddhAvyAbhicAryasAdhAraNayoravyApanAd ityAzaGkApratiSedhArtham * ekasmizca 20 dvayoH * ityAdi prakaraNam / dvayorhetvovibhinnadharmisthayoH sannipAte saMzayAdarzanAt yathA nityaH zabdaH kAryatvAt, nityamAkAzam akAryatvAd iti ekasmin dharmiNIti padam / tathAthApyekasmin dharmiNi dvayoH sannipAte'pi na saMzayo yathA anityaH zabdaH kAryatvAt, nityastvamUrtakAryatvAditi tadarthaM * yathoktalakSaNayoH / ' 25 tathApyaviruddhArthasAdhakayorevaMvidhayorapi na saMzayahetutvaM yathA nityaH For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 vyomavatyAM zabda: kAryatvAt, Azrito guNatvAt / ato * viruddhayoH * viruddhArthasAdhakayoH sannipAte saMzayasya darzanAt * ayamanyaH sandigdhaH * anaikAntika iti kecit / udAharaNantu * yathA mUrtatvAmUrtatvaM prati manasaH kriyAvattvAsparzavattvayoriti * / mUrtaM manaH kriyAvattvAt chatravat ityekaH, amUrtaM manaH asparzavattvAt AkAzavat 5 ityaparaH / ubhayozca pakSadharmAnvayavyatirekavattvopalabdheH kiM mUrtaM manaH syAduta amUrtamiti saMzayaH / tadasat, abhayoH prayogAsambhavAt / tathAhi, ekasmin sAdhane prayukta tasya nirduSTatAyAM sAdhyasiddheranyasya upanyAsAnupapattiH, duSTatAyAM vA saiva asya abhidheyeti / na ca parasparaviruddhArthasAdhakatvameva anumAnayordoSaH, pramA10 Nena ubhayorekatra sadbhAvasiddhau virodhasyAbhAvaprasaGgAt / avyabhicAryAnumA nayozca avazyamarthavyavasthApakatvam, avyabhicArasya tallakSaNatvAt, viparyaye tu vyabhicAritvameva / yathA mUrta mano'sparzavattve sati kriyAvattvAt, amUrtaJca kriyAvattve satyasparzavattvAt iti samastayoH prayogaH / tatrApi asAdhAraNamityAha * nanvayamasAdhAraNa evaM acAkSuSatvapratyakSa15 tvavat, saMhatayoranyatarapakSAsambhavAt * iti / yathA hi, rUpAtIndriyaguNavyati rekeNa anyaguNAnAM guNavyavahAre sAdhyasAmAnyavattvAd dravyatve sati niyamenAcAkSuSatvaM heturna sapane rUpAdAvasti, nApi vipakSe ghaTAdAvityasAdhAraNaH; tadvat sahacarayoH kriyAvattvAsparzavattvayoranyatarapakSAsambhavAdityanyatarasmin sapakSe vipakSe vA asambhavAd asAdhAraNatvam / na cAsyAsaGgraha ityAha 20 * tatazcAnadhyavasita iti vakSyAmaH / yad vA cAkSuSatvapratyakSatvavat iti vaidhodAharaNam / yathA hi guNaH zabda: sAmAnyavattvAd dravyatve sati niyamena acAkSuSapratyakSatvAt andhAdivaditi / asya sapakSaikadeze vartamAnasya vipakSAdatyantaM vyAvRttirna caivaM kriyAvattvAsparzavattvayorityAha * saMhatayoranyatarapakSAsambhavAt * iti / evaM viruddhAvyabhicAriNo'sAdhAraNasyaca saMzayahetutve nirAkRte sUtravirodhamudbhAvayannAha * nanu(ca?)zAstretatra tatrobhayathA darzanaM saMzayakAraNamapadizyate For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 199 iti / tatra tatra zAstre tasmistasmin sUtre 'dRSTaJca dRSTavat' (vai0 sU0) dRSTvA saMzayo bhavati / dRSTazca manasi kriyAvattvaM punardRSTena tulyaM vartata iti dRSTavad asparzavattvam / ato viruddhasAdhanAbhisambaddhaM mano dRSTvA saMzete kiM mUrtam uta amUrta mana iti / 'yathA dRSTam ayathAdRSTaJca' (dai0 sU0) ubhayathA dRSTatvAt saMzaya ityasAdhAraNasya ca saMzayahetutvamuktam / yathA dRSTaM pakSe, 5 punarayathA dRSTaM sapakSe, vipakSe ca na dRSTam, ata ubhayathA dRSTatvAt saMzayaH / yad vA yathAdRSTaM kriyAvattvena punarayathAdRSTam asparzavattvena, ata ubhayathA ubhAbhyAM saha dRSTatvAt saMzaya ityukte pareNAha na yuktametat, saMzayasya viSayadvaitadarzanAdutpatteH / asyaiva vivaraNam * saMzayotpattau viSayadvaitadarzanameva kAraNam * iti / viSayadvaite dRzyata iti viSayadvaitadarzanaM sAmA- 10 nyameva / viSayasya vA dvaitaM dvaividhyaM yasya, tat tathoktaM sAmAnyaM tadarzanameva, viruddhavizeSAnuvRttihetutvAt saMzayakAraNaM na viruddhahetusannipAtaH, asAdhAraNadharmo vA, viruddhavizeSaH sahAnupalambhena tasya tatsmArakatvAnupapatteH / viruddhavizeSAnusmRtihetuzca dharmaH saMzayakAraNaM na parasparavirodhI samAnabala iti / samAnabalatve ca * tayo :paraspara virodhAt * itarasyetareNa pratibandhAt 15 * nirNayAnutpAdakatvaM syAnna (tu?) saMzayahetutvam * tailAdinAbhyaktasya zAlibIjasya svAGakurAnutpAdakatvavaditi abhyupagamyaitaduktam / paramArthato * na ca tayostulyabalatvamasti * anyatarasya amUrtaM mana iti * anumeyoddezasyAgamavirodhitvAt * iti / tathA cAgamaH 'tadabhAvAdaNu manaH' (vai. sU.) iti / mUrtatvaJca avyApiparimANasambandhitvameva / / athedaM vacanamapramANam ? tahi manaH sadbhAvAsiddherAzrayAsiddhamanumAnamiti yathoktalakSaNAnupapattiH / na ca mUrtatvAnabhyupagame yugapajjJAnAnutpatyApi manaHsadbhAvasiddhiH, amUrtasya sakalendriyAdhiSThAyakatvena yugapajjJAnotpattiprasaGgAt / ataH pratijJAvacanasyAgamena virodhAd amUrtAnumAnaM na yathoktalakSaNamiti / ayantu viruddhabheda: pratijJAvasare'bhihita eva / 25 viruddhAd bhidyate iti viruddhabheda: kAlAtyayApadiSTaH, duSTapakSopanyAsAnantaramupanyAsAt / For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 vyomavatyAM sUtradvitayaJca ekadharmiviSayatvena saMzayapratipAdanArthamiti vyAkhyeyam / tathA ca, niyatasAmAnyavastu pratiniyatavizeSaiH sahacaritamekadA dRSTaM punastattulyam anyavizeSAvinAbhUtam, ata: kAlAntare dezavyavadhAnavazAt tad dRSTvA saMzete kimidamevam AhosvidevaM na bhavatIti / tathA ekadharmi5 viSayatve'pi / 'yathAdRSTam' iti kiJcit sAmAnyavadvastu kenacid vizeSeNa saha dRSTam, 'ayathAdRSTam' tadevopalabdhivizeSazUnyaM vizeSAntarasahitaM dRSTam, ata ubhayathA dRSTatvAdubhAbhyAM saha dRSTatvAd ubhayazUnyasyopalabdhau tatsmaraNe tu asati, saMzayo bhavatIti / yathA devadattaM sakezamupalabhya punarniSkezam, ataH kAlAntare tameva veSTitazirasamupalabhamAnasya kimayaM sakezo niSkezo 10 veti saMzayo bhavatIti / yazca sannanumeye tatsamAnAsamAnajAtIyayorasanneva so'nyatarAsiddho'nadhyavasAyahetutvAd anadhyavalitaH / yathA, sat kAryam utpattaH iti / ayam apramiddho'napadeza iti vacanAdavaruddhaH / nanu cAyaM vizeSaH saMzayaheturabhihitaH zAstra tulyajAtIyeSvarthAntara15 bhUteSu vizeSasyobhayathA dRSTatvAditi ? na, anyArthatvAt / zabde vizeSa darzanAt saMzayAnutpattirityukte nAyaM dravyAdInAmanyatamasya vizeSaH sthAcchAvaNatvam, kintu sAmAnyameva sampadyate / kasmAt ? tulyajAtIyedhvarthAntarabhUteSu vyAdibhedAnAm ekaikazo vizeSasyobhayathA dRSTatvA dityuktaM na saMzayakAraNam / anyathA SaTsvapi padArtheSu saMzayaprasaGgAt / 20 tasmAt sAmAnyapratyayAdeva saMzaya iti / samastasapakSe tu asAdhAraNasyAnadhyavasitvamAha * yazca sannanameye tatsamAnAsamAnajAtIyayoH * sapakSavipakSayoH / * asanneva(ca?) so'nyatarAsiddho'nadhyavasAyahetutvAt - nizcayAnupAdakatvAt / atastaddhetutvAd * ana dhyavasitaH / * yathA sat kAryam utpatteH 5 ityudAharaNam / sakalaM kArya25 mutpatteH prAk sa[anu?utpadyamAnatvAditi heturna pratyA?A]kAzAdau nApi kharaviSANAdAvityanadhyavasitaH For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 201 na cAsya sUtreNAsaGgraha ityAha * 'ayamaprasiddho'napadezaH' (vai. sU.) iti vacanAdavaruddhaH * sapakSavipakSayoraprasiddhatvAditi / evamasAdhAraNasya saMzayahetutve niraste sUtravirodhamudbhAvayannAha * nanu cAyaM vizeSa: saMzayaheturabhihitaH zAstre, tulyajAtIyeSu * sapakSeSu / * arthAntarabhUteSu * [vizeSeSu?vipakSeSu ca / * vizeSasya * asAdhAraNadharmasya / * ubhayathA 5 dRSTatvAt * sapakSe vipakSe ca dRSTatvAt iti / anenAsAdhAraNasya saMzayahetutvamuktamityAGakyAha na * / sUtrasya - anyArthatvAt * sattAsambandhitvAt, arthazabdavAcyatvAcca kiM dravyaM guNaH karma vA zabda iti saMzayaH / na paraM sattAsambandhAt, zrAvaNatvAcca * ityukte* sUtrakAreNa, paro brUte zrAvaNatvavizeSasyopalabdheH kathaM zabde saMzaya ityAzaGkyAha * nAyaM dravyAdI- 10 nAmanyatamasya * iti / na dravyasya guNasya karmaNo vA vizeSaH zrAvaNatvam / * kintu sAmAnyameva sampadyate / kasmAt ? * yasmAt guNatve zabdasya sAdhye * tulyajAtIyeSu rUpAdiSu zuklatvAdivizeSo guNatvena sahacarito dRSTa: / * arthAntarabhUteSu * (ca?) utkSepaNAdiSu karmatvena sahacarita utkSepaNatvAdivizeSo dRSTastathA pRthivyAdiSu pRthivItvAdivyatveneti / * dravyAdi- 15 bhedAnAm dravyaguNakarmaNAm / * ekaikazaH * pratyekam / *vizeSasyobhayathA dRSTatvAt * dravyatvaguNatvAdisahacaritasya dRSTatvAt / upalabhyate ca zabde zrAvaNatvaM vizeSastad dravyatvAdiviSayaM smaraNaM bhavatyeva / ataH kiM dravyasya sato'yaM vizeSa: zrAvaNatvam, guNasya karmaNo vA, ityuktena nyAyena saMzayakAraNaM zrAvaNatvam, na tu asAdhAraNatvena / * SaTsvapi padArtheSu * asA- 20 dhAraNadharmopalabdhau * saMzayaprasaMGgAt * / utkSepaNatvAdivizeSAnupalabdhezca saMzayakAraNatvam anvayavyatirekAbhyAmupalabdham na tadupalabdheH / na ca sarvasmAd vyAvRttaM vizeSamupalabhamAnasya viruddhavizeSAnusmRterabhAvAt saMzayo yuktaH, sadbhAve'pyanucchedaH syAt, nirNayotpattikAraNAbhAvAt / * tasmAt sAmAnyapratyakSAdeva saMzayaH * na vizeSadarzanAdityupasaMhAraH / 25 yad vA vizeSavattvasyobhayathA sapakSavipakSAvizeSitasyopalabdhestadupalambhAcca zabde saMzayaH / na saMzayakAraNam asAdhAraNo dharmaH, SaTsvapi padArtheSu For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 vyomavatyAM saMzayaprasaGgAditi / zeSaM pUrvavat / dvividhaM nidarzanaM sAdharmeNa vaidhapeNa ca / tatra anumeyasAmAnyena liGgasAmAnyasyAnuvidhAnadarzanaM sAdharmyanidarzanam / tad yathA, yad yat kiyAvat tat tad dravyaM dRSTaM yathA zara iti / anumeyaviparyaye ca liGgasyAbhAvadarzanaM vaidharmyanidarzanam / tad yathA, yad yad adravyaM tat tat kriyAvana bhavati yathA stteti| athApadezAnantaraM nidarzanasvarUpanirUpaNAryam * dvividhaM nidarzanam * ityAdi prakaraNam / dvividhamiti vibhAgo nidarzanamiti niruktilakSaNam / nidarzyate sAdhyasAdhanayorbahivyAptirasmin iti nidarzanaM dRSTAntaH / tathA 10 nidarzyate sAdhyasAdhanayorvyAptiraneneti nidarzanaM vyAptipratipAdakaM dRSTAnta vacanam / tathAhi, nidarzanam itarasmAd bhidyate yathoktadRSTAntavacanatvAt, yastU na bhidyate na cAsAvevaM yathA pratijJAdiriti / / tat kena rUpeNa dvividham ? * sAdharyeNa vaidhayeNa ca * iti / tatrAnumeyasAmAnyena * saadhysaamaanyen| * liGgasAmAnyasya * sAdhanasAmAnyasya / 15 * anuvidhAnadarzanaM sAdharmyanidarzanam * / sAdhanasAmAnyaM vyApyam, vyApakaJca sAdhyasAmAnyamiti / * yad yat kriyAvat tattad dravyaM dRSTaM yathA zaraH * ityudAharaNam / atra hi dravyatvavyAptau kriyAvattvaM sAdhanamastIti / * anumeyaviparyaye * sAdhyaviparyaye, liGgasya * sAdhanasya, * abhAvadarzanaM vaidharmyanidarzanam tadyathA] yad yad adravyaM tat tat kriyAvanna bhavati / 20 yathA satteti * / sattAyAM hi dravyatvavyAvRtyA kriyAvattvavyAvRttirastIti vaidhodAharaNam / anena nidarzanAbhAsA nirastA bhavanti / tad yathA nityaH zabdaH amUrttatvAt yad amUtaM dRSTaM tannityam, yathA paramANuH, yathA karma, yathA sthAlI, yathA tamaH ambaravaditi / yad yad dravyaM tat tat kriyAvada 25 dRSTamiti ca liGgAnumeyobhayAzrayAsiddhAnanugataviparItAnugatAH saadhmynidrshnaabhaasaaH| yadanityaM tanmataM dRSTaM yathA karma, yathA paramANuH, yathAkAzaM yathA For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 203 guNavaidhayaMprakaraNam tamaH ghaTavat, yaniSkriyaM tad adravyaM dRSTaJceti liGgAnumeyobhayAvyAvRttAzrayAsiddhAvyAvRttaviparItavyAvRttA vedharmyanidarzanAbhAsA iti / * anena [nidarzanAbhAsAH] * nidarzanavadAbhAsanta iti nidarzanAbhAsAstatsamAnadharmANaH / * nirastA bhavanti * iti svavAkye parivarjanArthaM paravAkye codbhAvanArthaM nirUpyante / * tad yathA nityaH zabdaH amUrtatvAt, 5 [yad?] yad amUrtaM dRSTaM tannityaM dRSTaM?] yathA paramANuH * iti / sAdhanasyAmUrtatvasya paramANAvabhAvAt sAdhanavikalamudAharaNam / asminneva sAdhye 'yathA karmeti' sAdhyavikalam, nityatvasya karmaNyabhAvAt / 'yathA sthAlI' ityubhayavikalam, nityatvasyAmUrtatvasya ca sthAlyAmabhAvAt / 'yathA tamaH' iti dharmAsiddham, sAMkhyAbhyupagatasya tamaso'prasiddhatvAt / 'ambaravat' iti 10 sAdhyasAdhanAdhikaraNatve'pi ananugato vacanadoSaH / yad yad amUrtaM dRSTaM tattannitya dRSTaM yathA ambaramiti vacanaM vinA anugatasyApratIteH / yad vA samyagdRSTAnto'pi AkAzAsattvavAdino na sAdhyasiddhi karoti yAvanna pramANato vyavasthApyata ityAbhAsa ucyate / anye tu AbhAsAvasare samyagdRSTAntopadarzanam AbhAsAnAm AbhAsa- 15 tAjJApanArtham / itthambhUtaM hi nidarzanam, etatpratirUpakANi ca tadAbhAsA iti / * yad yad dravyaM tattat kriyAvad dRSTam * iti ca viparItAnugamaH / tathA ca evaM avato dravyatvaM vyApyaM kriyAvattvaJca vyApakaM syAditi viparItA vyApyavyApakabhAvapratipattiH / na caitadasti, AkAzAdau kriyAvattvaM vinApi 20 dravyatvopalabdheH / samavyAptike'pi sAdhanasya vyApakatvAbhidhAne sAdhyasya pratipattirna syAditidUSaNam / viSamavyAptike viparItAnugamo doSo na samavyAptike iti cAnye / atropasaMhAravAkyaM liGgazca, anumeyazca, ubhayaJca, Azrayazceti liGgAnumeyobhayAzrayAH, te asiddhA yeSu AbhAseSu te tathoktAH, te ca ananugatAzca, viparItAnugatAzceti * liGgAnumeyobhayAzrayAsiddhAnanugataviparItAnu- 25 gatAH sAdharmyanidarzanAbhAsAH / For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 vyomavatyAM vaidhaya'nidarzanAbhAsAn darzayati - yadanityaM tanmartaM dRSTaM yathA karma * iti sAdhanAvyAvRttam, tasya hi amUrtatvAditi / tasminneva sAdhye 'yathA paramANuH' iti sAdhyAvyAvRttaM vyatirekodAharaNam, paramANonityatvAditi / 'yathA AkAzam' ityubhayAvyAvRttam, amUrtatvasya nityatvasya ca tatrAvyAvRtti5 riti / 'yathA tamaH' iti dharmAsiddham, sAMkhyAbhyupagatasya tamaso'prasiddhatvAditi / 'ghaTavat' ityubhayAvyAvRttAvapi avyatirekaH, yad yannityaM na bhavati tattadamUrtaM na bhavatIti vacanaM vinA vyatirekasyApratipatteH / ghaTAsattvavAdino vA pramANenApratipAdito na sAdhyasiddhi karotIti AbhAsa ucyate, * yanniSkriyaM tad adravyaM dRSTam * iti vyatirekaH / sAdhyavyAvRttyA hi sAdhana10 vyAvRttirvAcyA, na tu sAdhanavyAvRttyA sAdhyavyAvRttiH, kriyAvattvAbhAve'pi AkAzAdau dravyatvasya sAdhyasyAvyAvRtteH, sAdhanAbhAvo hi vyApakaH sAdhyAbhAvo vyApya iti / eteSAmupasaMhAraH, liGgaJca, anumeyazca, ubhayaJceti liGgAnumeyobhayAni, tAni avyAvRttAni yeSu AbhAseSu te liGgAnumeyo bhayAvyAvRttAH, te ca AzrayAsiddhaJca avyAvRttaJca viparItavyAvRttaJceti 15 * liGgAnumeyobhayAvyAvRttAzrayAsiddhAvyAvRttaviparItavyAvRttA vaidharmyanidarzanAbhAsAH * iti| nidarzane'numeyasAmAnyena saha dRSTasya liGgasAmAnyasya anumeye. 'nvAnayanamanusandhAnam / anumeyadharmamAnatvenAbhihitaM liGgasAmAnyamanu palabdhazaktikaM nidarzane anumeyadharbhasAmAnyena saha dRSTam anumeye yena 20 vacanenAnusandhIyate tadanusandhAnam / tathA ca vAyuH kriyAvAniti / anumeyAbhAve ca tasyAsattvamupalabhya, na ca tathA vAyuniSkriya iti / evaM saha AbhAsainidarzanamupadarya anusandhAnanirUpaNArthamAha * nidarzane'numeyasAmAnyena saha * ityAdi / * nidarzane * dRSTAnte / * anumeyasAmAnyena * sAdhyasAmAnyena / * saha dRSTasya liGgasAmAnyasya anumeye * pakSe / * anvAnayanamanusandhAnam * / AnayanaM pratipAdanamanyasyApi sambhavatIti liGgasyeti padam / tathApi liGgasya nidarzane pratipAdanamastIti tadvyudAsAya anumeyapadam / anumeye ca gRhItAvinAbhAvasya liGgasya pratipAdakaM hetuvacanamapIti nidarzane For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 Acharya Shri Kailassagarsuri Gyanmandir 205 SnumeyasAmAnyena saha dRSTasya liGgasAmAnyasyeti padam / ataH anusandhAnamitarasmAd bhidyate nidarzane gRhItavyAptikasya liGgasyAnumeye'nvAnayanarUpatvAt, yastu na bhidyate na cAsAvevaM yathA pratijJAdiriti / saGgrahoktevivaraNamAha * anumeyadharmamAtratvenAbhihitaM liGgasAmAnyam * na tu samarthamiti mAtrAbhidhAnena darzayati / * anupalabdhazaktikam * iti / anupalabdhA zaktiravinAbhAvo yasya tat tathoktam / punaH * * nidarzane'numeyadharmasAmAnyena saha dRSTam / [ anumeye pakSe] yena vacanena 'anu' pazcAt sandhIyate pakSadharmatayA khyApyate tad anusandhAnam / * tadapi dvividham, sAdharmyeNa vaidharmyeNa ca / tatra anumeyasAmAnyena saha liGgasAmAnyasya nidarzane sattvamupalabhyAbhisandhatte tathA cAyaM kriyAvAn vAyuriti / vaidharmyanidarzane tu anumeyasya dravyatvasyAbhAve ca tasya kriyAvattvasyA:sattvamupalabhya na ca tathA vAyurniSkriya ityupasaMhAraH / niSkriyatvapratiSedhena kriyAvattvamupasaMharatIti / pRthagvacanantu pratiSedhAbhiprAyeNaiva / * For Private And Personal Use Only 5 10 nanu vyarthamanusandhAnavacanam, tadantareNApi hetuvacanAd gRhItavyAptikAt sAdhyasiddheH ? na, anena vinA abAdhitaviSayatvasyApratipatteH / hetuvacanantu kAraNamAtropasthApakam, na tu gRhItavyAptikasya antarvyAptipratipAdakamiti / yathAbhUtena dravyatvAvinAbhAvinA pramANAntarAviruddhena kriyAvattvena kriyAvAn karaH, tathA ca vAyurityantarvyAptipratipattiH / tadabhAve tu bahirvyApti - sadbhAve'pi na gamakatvam / yathA zabdasya anityatve sAdhye sAmAnyavattve sati cAkSuSapratyakSaH, tasya kAlAtyayApadiSTa [sya tvaM ] ceti / ata evAtropanayavacanaM 20 na nirviSayatvAdapramANam / 15 na copasaMhAra vinA dharmivizeSeNa sambandhAprasiddhau tatraiva sAdhyavizeSapratipattiH syAt / svArthAnumAnakAle ca upanayArthasyopalabdheH kAryaM tadvacanam, svapratipattyanusAreNa parArthAnumAnapravRtteH / na ca svapratipattAvetasyAsatvam, avinAbhAvasambandhasmaraNAnantaraM parAmarzajJAnasyAnubhavAt / anabhyu - pagame ca sambandhasmaraNasyAniyatatvAt niyatapradeze pratipattirna syAdityuktam / 25 Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 vyomavatyAM tasmAd ayamityaparokSatAnirdezasyAvinAbhAvasambandhasmaraNAnantaramupalabdharasti parAmarzajJAnam, atastadupanyAsArthaM kAryamanusandhAnavacanamiti / ___ anumeyatvenoddiSTe cAnizcite ca pareSAM nizcayApAdanArtha pratijJAyAH punarvacanaM pratyAmnAyaH / pratipAdyatvenoddiSTe cAnizcite ca pareSAM hetvAdibhiravayavairAhitazaktInAM parisamAptena vAkyena nizcayApAdanArtha pratijJAyAH punarvacanaM pratyAmnAyaH, tasmAd dravyameveti / atha pratyAmnAyasvarUpopadarzanArtham * anumeyatvenoddiSTe * ityAdi prkrnnm| * anumeyatvena * anumAnayogyatvena / * uddiSTe cAnizciteca pareSAm * saMzayitaviparyastAvyutpannAnAm / punaH * nizcayApAdanArthaM pratijJAyAH 10 [punaH]vacanaM pratyAmnAyaH * / ___saGgrahoktevivaraNamAha anumeye dharmamAtra * pratipAdyatvena * sAdhyatvena, * uddiSTe cAnizcite ca pareSAm * / ki viziSTAnAm ? * hetvAdibhira ?vayavairA hitazaktInAm * iti / AhitA zaktiravinAbhAvo yasya liGgasya yaistaistathoktaisteSAm / etasmAt sAdhanAd bhaviSyati sAdhyasiddhirityevaM 15 kRtAsthAnAmiti bhAvaH / * nizcayApAdanAtha pratijJAyAH punarvacanaM pratyAmnAyaH * iti / punaruktamAtravyavacchedArthaM pratijJAyAH punarvacanamiti padam / tathApi anityaH zabdo'nityaH zabda iti punaruktavyu dAsArthaM nizcayApAdanArthamiti padam / avipratipannasya etasmAdapi nizcayo bhavatIti tadarthaM pareSAmiti / tathApi teSAM madhye kasyacid ekAvayavopadarzanena anvayavyatire20 kAnusmaraNadvAreNa arthapratipattirbhavatIti * parisamAptena vAkyena * iti grahaNam / yasminnavayave sati vAkyaM parisamApyata iti / tadevaM pratyAmnAyaH itarasmAd bhidyate yathoktalakSaNatvAditi / nanu pratijJAvacanasya tu vinAzitvena avasthAnAsambhavAt kathaM punarvacanamiti ? tatsamAnazabdoccAraNAt / yathA kSaNikatve'pi karmaNaH pUrvaM samAnAbhi25 nayakaraNAt punarnRtyatIti vyapadezastadvat pratijJAsamAna zabdaprayogakaraNAt punarvacanamiti vyapadezo bhavatyeva / atizaye 'punaH' zabdo vivakSita iti pratijJA pakSastasya punarvacanaM ghaTata eva / For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org guNavaidharmyaprakaraNam 207 liGgavAkyArthavAdinastu pratijJAyate'neneti pratijJA liGga tasya punarvacanaM pratyAmnAya iti / udAharaNantu pramANAbhAvo'pyupadarzita eva / 5 atha vyartha pratyAmnAyavacanam, sambandhAbhidhAnAdeva vivakSitArthaprasiddheH / taduktam, * tasmAd dravyameveti Acharya Shri Kailassagarsuri Gyanmandir * / etena adravyatvapratipAdaka * "DiNDikarAgaM parityajyAkSiNI nimIlya cintaya tAvat kiM iyatArtha - pratipattirbhavati naveti / yadi iha bhavati kimanayA zabdamAlayA ? na bhavatIti na vAcyaM dRSTatvAt ' ( hetuvindu:, bar3odA, pRSTha. 56 ) naitadevaM pratijJAvacanaM vinA anvayavyatirekAprasidvau sambandhAbhidhAna- 10 syAgamakatvena pUrvameva vyavasthApitatvAt na hyetasminnasati pareSAmavayavAnAM samastAnAM vyastAnAM vA tadarthavAcakatvamasti / gamyamAnArthatvAditi cenna, atiprasaGgAt / tathAhi, pratijJAnantaraM hetumAtrAbhidhAnaM kartavyam, viduSAmanvayavyatirekasmaraNAt tadarthAvagatirbhaviSyatIti / tasmAdatraivArthaparisamAptiH 1. DiNDikA nagnAcAryAH / te niSphalamuparyupari* nAmalekhane prasaktAstatasteSAmiva 'pareNokte tasyopari mayA avazyamayuktatayA niSphalamapi abhidhAnIyam ityasthAnAbhinivezaM tyaktvA akSiNI nimIlya bahivikSepamupasaMhRtya cintaya tAvat kimiyatA pakSadharmasambandhavacanamAtrakeNa vAkyena sAdhyasya pratItiH syAnnaveti / bhAve pratIteH kiM prapaJcamAlayA pratijJopanayanigamanalakSaNayA, bAlapratArakatadUpayogavarNanalakSaNayA vA / ( aTabhaTTa kRtA hetuvinduTIkA, var3odA, pR. 71, paM. 1-14 / For Private And Personal Use Only 15 20 uparIti / prakaraNAdanyakRtasya nAmna iti draSTavyam / tathAhi te kasyacid rAjaputrasya mahAmAtrasya vA yoginAnyena sajAtIyena kRtaM nAma zrutvA ahopuruSikayA dhanAzayA coditA anyathA vA tadutsAhavardhanaM nAma kRtvA tallikhituM prayuJjate'ta eva nAmalekhanamiti NicA nirdiSTam | ( durveka mizrakRta hetu vinduTI kATIkA Aloka:, var3odA, pR. 320, paM. 7-10 / 25 Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 10 20 25 208 www.kobatirth.org vyomavatyAM katham ? anitya zabda: ityanena anizcitA nityatvamAtra viziSTaH zabda: kathyate / prayatnAnantarIyakatvAdityanena anityatvasAdhanaM dharmamAtramabhidhIyate / iha yat prayatnAnantarIyakaM tadanityaM dRSTam, yathA ghaTa ityanena sAdhyasAmAnyena sAdhanasAmAnyasya anugamamAtramucyate / nityam aprayatnAnantarIyakaM dRSTam, yathA AkAzam ityanena sAdhyAbhAvena [saha ] sAdhanasya asattvaM pradarzyate / tathA ca prayatnAnantarIyakaH zabdo dRSTaH, na ca tathA AkAzavadaprayatnAnantarIyakaH zabda ityanvayavyatirekAbhyAM dRSTasAmarthyasya sAdhanasAmAnyasya zabde'nusandhAnaM gamyate / tasmAd aninyaH zabda ityanena anitya eva zabda iti pratipipAdayiSitArthaparisamAptigamyate / atha pratijJAderevArthapratipAdakatvamastu kiM pratyAmnAyena, tathAhi, pratijJAvacanaiviSayavyavasthApanAd hetudAharaNAbhyAM vahirvyAptiprasiddha upanaye - 15 nAntarvyAptyupadarzane sati avazyamabhipretArthasiddhiriti / satyametat, tathApi avazyambhAvino'rthasya pratijJAdinA pratipAditasya pratipAdanArthamavazyaM kAryaM tasmAt paJcAvayavenaiva vAkyena pareSAM svanizcitArthapratipAdanaM kiyata ityetat parArthAnumAnaM siddhamiti / Acharya Shri Kailassagarsuri Gyanmandir nigamanamityAha * na hyetasmin iti / na pUrveSAmavayavAnAM samastAnAM tadarthavAcakatvamasti / vyastAnAmitaretaravyAvRttasvArthavyavasthApane caritArthatvamityanyadato vAcyaM yasya sahakAriNAM pUrvapadAnAM samastAnAmapi smRtyupasthApitAnAM vAkyArthapratipAdakatvamiti / * Ying atha sAdhanasya antarvyAptibahirvyApyabhidhAne sati sAdhyavizeSo gamyata evetyAha * gamyamAnArthatvAditi cenna, atiprasaGgAt / tathAhi pratijJAnantaraM hetumAtrAbhidhAnaM kartavyam svata eva viduSAM hetupalambhe sati anvayavyatirekAnusmaraNaM, tasmAccArthAdhigatirbhaviSyatIti vizeSAbhidhAnavaiyarthyaM syAt / atha paraM pratipAdayatA vacanenaiva pratipAdanaM kAryamiti zeSANAM prayogaH ? tarhi vAkyArthapratipAdanArthaM nigamanamapi kAryam / na ca pratipAdyAbhiprAyeNa prayogo yuktaH, tasya manuSyadharmaNA sAkSAdapratIteravyavasthApanAcca / tathAhi, For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 209 kazcidekasmAdeva avayavAdarthaM pratipadyate, kazcid dvAbhyAm, anyastribhirityanavasthitatvAt pratipAdyAnAM tadabhiprAyAnizcaye prayogAnupapattireva syAt / ataH paraM pratipAdayatA svapratipattyupAyopadarzanaM kAryamiti paJcAnAM prayogo yuktH| tathAhi, pradezasthaM dhUmamupalabhya avinAbhAvasambandhaM smRtvA tathA cAyaM dhUmavAniti parAmRzati, tataH sAdhyaM pratipadyate tasmAdagnimAniti 5 nigamanArthasyApyupalabdheH parapratipAdanAya tadupanyAso yukta eveti paJcAnAM prayogaH kArya ityAha bhASyakAra: *tasmAdatraivArthaparisamAptiH - iti / anye tu antarvyAptipratipAdanArthaM nigamanamiti manyante / anusandhAnAt pakSavyApakatvaprasiddhau viparItaprasaGgapratiSedhArthaM nigamanamiti / viparItArthavyavasthApakapramANasyAprAmANyopadarzane sati pakSe vyApti: 10 pratIyata eva / yatra ca parapakSApratiSedhastatra hetonaM gamakatvam / yathA mUryossau tatputratvAt upalabhyamAnatatputravaditi / atra hi tatputrasya amUrkhatve na kiJcid bAdhakamastIti tatsAdhakapramANAbhAvazca nizcita eveti anyathAsiddhaM sAdhanametat / athAvinAbhUtasya pramANavirodhAbhAvAnna yuktaM viparItapramANasyAprAmA- 15 Nyopadarzana miti cenna, tadantareNAvinAbhAvasyaivAprasiddhaH / tathAhi, nityatvapratipAdakapramANasya prAmANye sati na zabde kRtakatvasyAnityatvena vyAptiH syAditi / na ca parapakSapratiSedhakAdeva svapakSasiddhiH, vyadhikaraNatvAt, hetorapi vaiyarthyaprasaGgAcceti / parapakSapratiSedhe tUpadarzitabahirvyAptikaM pakSe copalabhyamAnaM bhavatyeva sAdhanamiti nigamanaprayogaH kAryaH / atha pratijJAvacanameva parapakSapratiSedhasahAyaM sAdhanamiti cenna, tasya sAdhyamAtrAbhidhAyakatvAt, sAdhyam iti arhatyarthe, zakyArthe vA kR[tyatAbhidhAnAt kathaM tadvacanAt tasya siddhiH? tasmAd bahirvyAptivadantarvyApti samarthayatA abAdhitaviSayatvAsatpratipakSatvapratipAdanArthameva avayavAntaramabhidheyam / atha prakaraNasamakAlAtyApadiSTayorapi bahirvyAptisadbhAvAt gamakatvaM 25 syAt, asti ca tayoH pakSavyApakatve satyanvayavyatirekasadbhAva iti ? ayukta 27 20 For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 vyomavatyAM metat, tAdAtmyatadutpattilakSaNapratibandhAyattastu avyabhicAro na bhavatItyuktaM vyAptisamarthanAvasare / tasmAduktanyAyena atraivArthaparisamAptiriti / evaM vibhinnaprakaraNeSu avayavAnAM svarUpopadarzane'pi ekatra tatsvarUpaparijJAnApekSayA praznaH * katham * iti / * anityaH zabda ityanena 5 anizcitAnityatvamAtraviziSTaH zabdaH kathyate * iti prtijnyessaa| * prayatnA nantarIyakatvAdityanena anityatvasAdhanadharmamAtramabhidhIyate * na tu samarthamiti hetuvacanam / * iha yat prayatnAnantarIyakaM tadanityaM dRSTaM yathA ghaTa ityanena sAdhyasAmAnyena (saha ?) sAdhanasAmAnyasyAnugamamAtramucyate * iti sAdhodAharaNam / * nityam aprayatnAnantarIyakaM dRSTaM yathA AkAzam ityanena sAdhyAbhAvena [saha sAdhanasyAsattvaM [vyAkhyAyate ? pradazyate * iti vaidharyodAharaNam / * tathA ca prayatnAnantarIyakaH zabdaH * na ca tathA prayatnAnantarIyako na bhavatIti, *anvayavyatirekAbhyAM dRSTasAmarthyasya sAdhanasAmAnyasya zabde'nusandhAnaM gmyte*| *tasmAdanityaH [eva ? zabdaH] ityanena anitya eva zabda iti pratipipAdayiSitArthaparisamAptirgamyate ityabhipretArtha 15 siddhirbhavatIti / ataH * paJcAvayavenaiva vAkyena pareSAM svanizcitArthapratipAdanaM kriyate iti siddham / atra ca zabdavizeSasya pakSIkaraNe prayatnAnantarIyakatvaM sAdhanaM vivakSitamiti jJeyam / anyathA hi zabdamAtraparigrahe prayatnAnantarIyakatvaM bhAgAsiddhaM syAt / na hi prayatnAnantaraM sarvazabdAnAM janmAstIti / 20 nirNayavaidharmyam vizeSadarzanajamavadhAraNajJAnaM saMzayavirodhI nirNayaH / etadeva pratyakSamanumAnaM vaa| yadvizeSadarzanAt saMzayavirodhyutpadyate sa pratyakSanirNayaH / yathA sthANapuruSayorUrvatAmAtrasAdRzyAlocanAd vizeSeSva pratyakSeSu ubhayavizeSAnusmaraNAt kimayaM sthANuH puruSo veti 25 saMzayotpattau [satyAM?] ziraHpANyAdi[vizeSa?]darzanAt puruSa evAyamitya vadhAraNajJAnaM pratyakSanirNayaH / For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 211 viSANamAtradarzanAd gaurgavayo veti saMzayotpattau sAsnAmAtradarzanAd gaurevAyamityavadhAraNajJAnamanumAnanirNayaH / atha nirNayo vidyAntaramiti kecit / taniSedhArthaM *vizeSadarzanajam - ityAdi prakaraNam / parArthAnumAnAnantaramasyAntarbhAvanirUpaNamatrApi antarbhAvajJApanArtham / nirNaya iti lakSyanirdezo'vaziSTaM lakSaNam / avadhAraNajJAnaM hi 5 viparyayajJAnamapi bhavati na tu vishessdrshnaajjaayte| vizeSadarzana [cobha ? ca saMza] yajJAnamapItyavadhAraNagrahaNam / / tathApi vizeSadarzanajamavadhAraNajJAnaM nirNaya ityukta vyabhicArAbhAvAd vyarthaM saMzayavirodhIti padam ? na, viziSTanirNayalakSaNArthatvAt / yadyapi vizeSadarzanajamavadhAraNajJAnamiti sakalanirNayavyApIdaM sAmAnyalakSaNaM tathApi 10 saMzayavirodhIti padaM saMzayapUrvakasya nirNayasya lakSaNArtham / tathA ca naiyAyikairuktaM 'vimRzya pakSapratipakSAbhyAmarthAvadhAraNaM nirNayaH' (nyA. sU. 1 / 1141) iti saMzayapUrvakasya lakSaNam / vimRzyeti vimarza kRtvA, pakSapratipakSAbhyAmiti tadvacanAbhyAm, sa punaH sAdhanadUSaNAbhyAM nirNaya iti / atha vizeSadarzanAt saMzayo vyAvartate, na nirNayAditi kathaM tadvirodhi- 15 tvam ? upacAreNa, nirNayakAraNasya saMzayavirodhitvAt nirNayastavirodhItyu ____ asyAntarbhAvamAha * etadeva pratyakSamanumAnaM vA * na jJAnAntaram / pratyakSasAmagrIjanyaM hi pratyakSamanumAnasAmagrIjanyantu anumAnamiti / * yad vizeSadarzanAt saMzayavirodhyutpadyate sa nirNayaH * iti prAktanasya vivaraNam / 20 atra sthANupuruSayorUyatAmAtrasAdRzyAlocanAd vizeSeSvapratyakSeSubhayavizeSAnusmaraNAt [kimayaM sthANuH puruSo veti saMzayotpattau satyAM ziraH pANyAdivizeSadarzanAt puruSa evAyamityavadhAraNajJAnam *indriyArthasannikarSAdutpatteH pratyakSanirNayaH / * viSANamAtradarzanAt * iti piNDavyavadhAne'pi sAdRzyaviziSTaviSANadarzanAt / *gaurgavayo veti saMzayotpattau* satyAm / 25 * sAsnAmAtradarzanAt * avinAbhAvasambandhasmaraNe sati parAmarzajJAnAnantaram / * gaurevAyamityavadhAraNajJAnaM anumAnanirNayaH / For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 212 vyomavatyA smRtivaidharmyam liGgadarzanecchAnusmaraNAdyapekSAdAtmamanasoH saMyogavizeSAt paTavabhyAsAdarapratyayajanitAcca saMskArAd dRSTa zrutAnubhUteSvartheSu zeSAnuvyavasAyAnusmaraNecchAdveSaheturatItaviSayA smRtiriti / atha smRteH kAryakAraNaviSayasvarUpanirUpaNArthaM liGgadarzanecchA[nu smaraNAdyapekSAt * ityAdi prkrnnm| [* liGgadarzanecchAnusmaraNAdyapekSAt / liGgadarzanaJca icchA ca anusmaraNaJceti tathoktAni, tAnyAdiryeSAmityAdipadena praNidhAnAdebrahaNam, tAnyapekSata iti tadapekSastasmAt / * AtmamanasoH saMyogavizeSAt * ityasamavAyikAraNanirdezaH / liGgadarzanecchAnusmaraNAdya10 pekSAt * paTvabhyAsAdarapratyayajanitAcca saMskArAt * iti nimittakAraNa nirdezaH / * dRSTazrutAnubhUteSvartheSu * iti dRSTa: pratyakSeNa, zrutaH zabdena, anubhUto'numAnena / anye tu dRSTazcakSuSA, anubhUtastvagindriyeNeti / tatra liGgaM darzayati * zeSAnuvyavasAyAnusmaraNecchAdveSahetuH - iti / 15 upayuktAlliGgAd anumeyaH zeSaH, so'nuvyavasIyate aneneti zeSAnuvyavasAya: parAmarzajJAnam, tasya heturavinAbhAvasambandhasmaraNam, tathA padasmaraNAd vAkyasmaraNam, sukhasmaraNAdiccho duHkhasmaraNAd dveSa iti / * atItaviSayA * iti svarUpakathanam / atIto viSayo yasyAH sA tathokteti / nanvayuktametat, vidyamAne'pi vastuni smaraNasya darzanAdityavyAptiH, 20 ativyAptizca anumAnAderatItaviSayatvAditi / atha codanaiva bhUtaM bhaviSyantaM viprakRSTAdikamarthaM prakAzayati nAnyat kiJcana indriyAdikamiti cenna, anumAnasyApi atItAdyarthaprakAzakatvenopalambhAt / tathA ca, meghonnatyA bhaviSyati vRSTirityanumIyate, nadIpUrAcca viziSTAd upariSTAd vRSTirityuktam / pratyakSaJcAtra avinAbhAvagrAhakamabhyupe25 yam, anyathA vyAptigrahaNAbhAve'numAnameva na pravarteta / na cAnumAnenaivAvinA bhAvagrahaNam, anavasthAprasaGgAt / vartamAnena cAvinAbhAvagrahaNe katham atItA For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNavaidhayaMprakaraNama 213 dyarthAnumAnaM syAt, anyenAvinAbhAvagrahaNe'nyasyAnumitau atiprasaGgAt / tasmAdatItaviSayatvaM vyAkhyeyamupacAreNa / yatra hi viSaye'nubhavo'tItastatra smRtirutpadyata iti / anye tu atIto vyavahito viSayo yasyAnubhavasyAsau atItaviSayaH, sa viSayo yasyAH sA atItaviSayeti prApte sati ekasya viSayasya lopo 5 draSTavya ityatItAnubhavaviSayatvaM labhyata iti manyante / atha arthajatvameva smRteH kasmAnneSyate ? arthavinAze'pyutpAdAt / na ca yaddezakAlAliGgite'nubhavajJAnamutpannaM tadAlambanameva nyAyyam, smRtikAle tasyAvidyamAnatayA viSayatvAbhAvAt / bAhyendriyANAJca smRtijanmani pratyeka vyabhicArAdantaHkaraNasya vyApAro nizcIyate / na ca tasya svAta- 10 tryeNa bahirviSaye vyApAraH sambhavatIti anarthajatvameva nyAyyam / avazyaJca arthajatve sati avyabhicAritvAdidharmopetatvAt pramArUpatAyAM smRteH prmaannaadutpttirvaacyaa| anumAnAdezca vyApArAnupalabdherantaHkaraNasya svAtantryeNa tadutpattau prAmANye sati smRteraparokSatvaM syAt, na caitadasti, tasmAnniviSayatvameva / ArSajJAnavaidharmyam AmnAyavidhAtaNAmRSINAmatItAnAgatavartamAneSvatIndriyeSu dharmAdiSu granthopanibaddheSvanupanibaddheSu ca AtmamanasoH saMyogAd dharmavizeSAcca yat prAtibha yathAtmanivedanaM jJAnamutpadyate tad ArSamityAcakSate / tattu prastAreNa devarSINAma, kadAcideva laukikAnAma, yathA kanyakA 20 bravIti zvo me bhrAtA Aganteti hRdayaM meM kthytiiti|| atha ArSajJAnasya kAraNaviSayapramANanirUpaNArtham * AmnAyavidhAtaNAm * ityAdi prakaraNam / AmnAyo vedaH zrutismRtilakSaNaH, tasya vidhAtAraH kartAraH, teSAmRSINAmutpadyate * yat prAtibhaM jJAnam * iti pratibhayA saMskAravizeSeNa nittitam / * yathAtmanivedanam * yathA tasya padArtha- 25 syAtmA svarUpaM tannivedanam tadAlambanamutpadyate * tad ArSamityAcakSate * / 15 For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 vyomavatyAM 5 keSvartheSUtpadyate ? * atItAnAgatavartamAneSu * / kiMviziSTeSu ? * atIndriyeSu dharmAdiSu * Adipadena paramANvAdergrahaNamiti / * granthopanibadveSvanupanibaddheSu ca - granthopanibaddheSu AtmadiSu], anupanivaddheSu ca paramANvAdiSu iyAn dharma iti / kutaH kAraNAdeSu yathArthavijJAnam ? * AtmamanasoH saMyogAt * asamavAyinaH * dharmavizeSAcca * nimittAditi / *tattu prastAreNa RSINAmatastadArSam / tattu kadAcideva laukikAnAmapyarSINAmevaMvidhaM vijJAnamastIti / kima smadAdInAM?tra pramANamityAha * kadAcideva lokikAnAm * tat prAtibhaM jJAnamiti / * yathA kanyakA bravIti zvo me bhrAtA Aganteti * / na cendriya tat, [tad]vyApAraM vinApyutpatteH / atha bAhyendriyANAM vyApArAsambhave'pi antaHkaraNasya vyApArAt pratyakSaphalatvam / sambandho'pi indriyeNa saha bhrAtu: saMyuktavizeSaNavizeSyabhAvaH / tathAhi, tadviziSTamAtmAnaM dezaM kAlaM vA Alambyotpadyate jJAnametad ityuktaM paraiH / taccAsat, asyAparokSatvA[nupa?]patteH / yatra hi aparokSajJAnaM tatraiva indriyavyApArakalpanA kriyte| na cAtra tadastIti / na ca bahirviSaye vizeSaNe'pi manasaH svAtantryeNa vyApAraH sambhavatItyuktam / liGgaliGgisambandhAnusmaraNAnanubhavAcca nAnumAnajam / zabdaM vinApyutpatterna zAbdam / ataH pramANAntaraphalametat / tathA prazne kRte sati na pratyakSAdikaM nirdizati, api tu * hRdayaM me kathayatIti * brUte / atha kasmAt pratyakSAnumAnAnantaramArSajJAnasya na nirUpaNam ? asmadA20 dInAM tena vyavahArAbhAvAt / yatastattu prastAreNa RSINAmeva, kadAcideva laukikAnAmiti / siddhadarzanasya vidyAntaratvanirAsaH siddhadarzanaM na jJAnAntaram / kasmAt ? prayatnapUrvakam aJjanapAdalepakhar3agagulikAdisiddhAnAM dRzyadraSTaNAM sUkSmavyavahitaviprakRSTeSvartheSu 25 yad darzanaM tatpratyakSameva / atha divyAntarikSabhaumAnAM prANinAM grahana kSatrasaJcArAdinimittaM dharmAdharmavipAkadarzanamiSTaM tadapyanumAnameva / atha For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 215 liGgAnapekSaM dharmAdiSu darzanamiSTaM tadapi pratyakSArSayoranyatarasmin antabhUtamityevaM buddhiriti / siddhadarzanaM vidyAntaramiSTaM paraistanniSedhArthamAha - siddhadarzanaM na jJAnAntaram * iti / ArSajJAnAnantaramasya antarbhAvanirUpaNam ArSe'pyantarbhAvArtham / yat siddhAnAM darzanamutpadyate tatpratyakSameva / keSvartheSu ? * sUkSma- 5 vyavahitaviprakRSTeSu iti / sUkSmAH paramANavaH, vyavahitA nAgabhuvanAdayo'smadAdIndriyApekSayA / na tu siddhendriyANAM vyavadhAyakamasti / viprakRSTA mervAdayaH, teSu / siddhAnAM ki viziSTAnAm ? muktAtmavyavacchedArtha * dRzyadraSTRNAm * iti / kiJca teSAM sadbhAve pramANamityAha * dRzyAnAm / kadAcid aJjanAdiviyuktAH pratyakSeNApyupalabhyante / kA punasteSAM siddhirityAha 10 * aJjanapAdalepakhaDgagulikAdisiddhAnAm * iti / Adipadena cintAmaNiprabhRtInAM grahaNam / aJjanAdivazAcca siddhendriyANAM sUkSmAdyarthaprakAzanam, ataH tat pratyakSameva * [na] jJAnAntaramiti / ____ atha jyotiSAmayanaM dRSTvA prANinAM zubhamazubhaM vA bhaviSyatIti jJAnaM pramANAntaramiSTaM taniSedhArtham * divyAntarikSabhaumAnAm * ityAdi / 15 divi bhavaM divyamulkApAtAdi, antarikSe bhavazcAntarikSaM digdAhAdi, bhUmau bhavaM bhaumaM bhUsaJcalanAdi, teSAm / * grahanakSatrasaJcArAdinimittam * upalabhya prANinAM dharmAdharmayorvipAkaH phaladAnasAmarthyaM taddarzanaM na] jJAnAntaramiSTam * tadapyanumAnameva * liGgadarzanAnu[bandha] smaraNAdijanyatvAt / yad vA divyAntarikSabhaumAnAM surasiddhamanuSyANAM prANinAM grahanakSatra- 20 saJcArAdinimittamupalabhya dharmAdharmayovipAkadarzana miSTaM tadapyanumAnameveti / atha liGgAnapekSaM dharmAdharmAdiSu darzanamiSTaM tadapi yadi indriyArthasannikarSAdaparokSamutpadyate pratyakSameva / athendriyArthasannikarSa vinaiva dharmavizeSAdutpadyate tathApyArSamityAha * pratyakSAya ranyatarasminnantarbhUtamiti * / * evaM buddhiriti * upasaMhAra: paropagatAyA buddhevinAzapara iti / 25 sukhavaidharmyam anugrahalakSaNaM sukham / stragAdyabhipretaviSayasAnnidhye sati iSTopa For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 vyomavatyAM labdhIndriyArthasannikarSAd dharmAdyapekSAd AtmamanasoH saMyogAd anugrahAbhiSvaGganayanAdiprasAdajanakamutpadyate tat sukham / atIteSu viSayeSu smRtijam / anAgateSu saGkalpajam / yattu viduSAm asatsu viSayAnu smaraNecchAsaGa kalpevAvirbhavati tad vidyAzamasantoSadharmavizeSanimitta5 miti / atha buddheranantaraM sukhasya kAryakAraNasvarUpopadarzanArtham * anugrahalakSaNaM sukham * ityAdi / anugrahalakSaNamanugrahasvarUpam / yasminnutpanne sati AtmA anugRhItamAtmAnaM manyata iti / * sragAdyabhipretaviSayasAnnidhye sati * iti| sragAdayazca te abhipretaviSayAzceti teSAM sAnnidhyam / anabhipretA 18 rAgAdayaH sukhahetavo na bhavantIti abhipretagrahaNam / iSTopalabdhizca indriyA rthasannikarSazceti tathoktaM tasmAt / dharmAdyapekSAdityAdipadena dikakAlAdehaNam / tAnyapekSata iti tadapekSastasmAt / iSTopalabdhIndriyArthasannikarSAd dharmAdyapekSAd AtmamanasoH saMyogAt asamavAyikAraNAd Atmani sukha mutpadyate / * anugrahAbhiSvaGganayanAdiprasAdajanakam * iti kAryanirUpaNam / 15 anugRhItiranugrahaH sukhaviSayaM jJAnam, AsattirabhiSvaGa gaH, nayanAdiprasAdaH prasannatA / Adipadena mukhAdiprasannatA gRhyata iti / tadetat asAdhAraNatvAditarasmAd bhedakamiti jJeyam / na ca sarvaM vivekinaH svarUpato duHkham, anugrahAtmakasya sukhasyApyanubhavAt / ataeva na duHkhAbhAve sukhavyavahAra iti vAcyam / vibhinnakAraNajanyasya tIvratarAdibhedabhinnasya pratibhAsanAt / 20 evaM duHkhasyApi na sukhAbhAvarUpateti / / yadetaduktaM sukhaM tat sannihite vastuni indriyArthasannikarSAdutpadyate, atItAnAgateSu smaraNasaGkalpAbhyAmityAha * atIteSu * sukhasAdhaneSu, * smRtijam, anAgateSu saGkalpajam * ityetad heyamupadarzitam / * yattu viduSAmasatsu [viSayAnusmaraNecchAsaGkalpeSu] * viSayAnusma25 raNaJcecchA ca saGkalpazceti tathoktAH, teSvavidyamAneSvAvirbhavati tadpAdeya meva / * vidyAzamasantoSadharmavizeSanimittam * iti kAraNopanyAsaH / vidyA tattvajJAnaM tasmAt tattvajJAninAM sukham / tathA zamo rAgAdivinAzaH, For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 217 tasmAcca zAntamanasAM sukham / santoSo viSayeSvalampratyayaH, tasmAcca sukham / keSAJcid dharmavizeSAcceti / anye tu vidyayA janitaH saH zamaH, tasmAt sukhamiti / zeSaM pUrvavat / duHkhavaidharmyam vaidharmyaprakaraNam Acharya Shri Kailassagarsuri Gyanmandir upaghAtalakSaNaM duHkham / viSAdyanabhipreta viSayasAnnidhye sati aniSTopalabdhIndriyArthasannikarSAd adharmAdyapekSAdAtmamanasoH saMyogAd yad amarSopaghAta dainyanimittamutpadyate, tad duHkham / atIteSu sarpavyAghracaurAdiSu smRtijam / anAgateSu saGkalpajamiti / 28 OM Mu duHkhanirUpaNArthamAha * upaghAtalakSaNam upaghAtasvarUpaM duHkhamiti / upahanyate'neneti upahatamAtmAnaM manyata iti / kAraNamAha [ viSAdyanabhi- 10 pretaviSayasAnnidhye sati ] viSAdayazca te'nabhipretaviSayAzceti, teSAM sAnnidhye satIti / abhipretAzca viSayAdayaH sukhahetava evetyanabhipretagrahaNam / [ * aniSTopalabdhIndriyArthasannikarSAdadharmAdyapekSAt ] aniSTopalabdhizca indriyArthasannikarSazceti tathoktaH, tasmAdadharmApekSAdityAdipadena dikkAlAdegrahaNam / tasmAdaniSTopalabdhIndriyArthasannikarSAd adharmAdyapekSAdAtmamanasoH 15 saMyogAdasamavAyikAraNAd Atmani samavetaM yad utpadyate tad duHkham / amarSopaghAta dainyAnAM nimittaM kAraNam, taditarasmAd bhedakamiti jJeyam / atIteSu sarpAdiSviti kAryanirUpaNam / amarSo'sahiSNutA, upahatirupaghAto duHkhAlambanaM jJAnamiti / dainyaM dInarUpatA duHkhAdutpadyata iti / tadetad asAdhAraNatvAd itarasmAd bhedakamiti jJeyam / atIteSu sarpavyAghracaurA - 20 diSu duHkhasAdhaneSu, * smRtijam, anAgateSu saGkalpajamiti / icchAvaidharmyam * * * 5 svArtha parArthaM vA aprAptaprArthanecchA / sA cAtmamanasoH saMyogAt sukhAdyapekSAt smRtyapekSAd vA utpadyate / prayatnasmRtidharmAdharmahetuH / kAmo'bhilASaH, rAgaH saGkalpaH, kAruNyam, vairAgyam, upadhA, bhAva ityeva- 25 mAdaya icchAbhedAH / maithunecchA kAmaH, abhyavahArecchA abhilASaH, punaH For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 vyomavatyAM punaviSayAnuraJjanecchA rAgaH, anAsannakriyecchA saGkalpaH, svArthamanapekSya paraduHkhaprahANecchA kAruNyam, doSadarzanAd viSayatyAgecchA vairAgyam, paravaJcanecchA upadhA, antanigUDhecchA bhaavH| cikIrSAjihIrSetyAdikriyAbhedAd icchAbhedA bhavanti / icchAyAH kAryakAraNasvarUpanirUpaNArthaM svArthaM parArtha vA * ityAdi / aprApte vastuni prArthanArUpatvAdiccheti / svArtha parArthaM veti vipratipattinirAsArthaM vibhAgakathanam, na kevalaM svArthameva parArthamapi / utpattikAraNamAha * sA cAtmamanasoH saMyogAt * asamavAyikAraNAdutpadyate / kimapekSAt ? * sukhAdyapekSAt smRtyapekSAd vA 5 iti ! * prayatnasmRtidharmAdharmahetu: * iti kAryanirUpaNam / zuddhAbhisandhirdhamaheturduSTAbhisandhizcAdharmaheturiti / ___anye'pi guNAH kAmAdayaH santi ca zabde ? te ca] kiM na sUcitA iti codyasya parihArArthamantarbhAva nirUpayati * kAmo'bhilASo rAgaH saGkalpaH kAruNyaM vairAgyam upadhA bhAva ityevamAdaya icchAbhedAH tadvizeSA iti / 15 maithunecchA kAmaH, tatsadbhAve kAmIti vyapadezAt, necchAmAtramiti / abhyava haraNecchA abhilASaH, abhilASalakSaNecchA / sAmAnyena sarvasmin vastuni abhyavaharaNamAdAnaM vivakSitam / tadicchA abhilASa iti cAnye / * punaH punaviSayAnuraJjanecchA rAgaH * tena hi satA rAgIti vyapadezAt / anAsannakriyAyAm anAgatakriyAyAmicchA saGkalpaH / * svArthamanapekSya paraduHkhaprahA220 NecchA * tadvinAzecchA kAruNyam / doSadarzanAd viSayeSu parityAgecchA vairAgyam / tat sadbhAve virktvyvhaaraat| * paravaJcanecchA updhaa| antarnigaDhecchA bhAvaH * iti / yadyapi icchA sarvA antarna bAhyeti; tathApi iyamanyApekSayA kathaJcid vijJAyata ityantanigUDhatyucyate / *cikIrSA jihIrSetyAdikriyAbhedAdicchAbhedA bhavanti * kartumicchA cikIrSA, 25 hartumicchA jihIrSeti / dveSavaidharmyam prajvalanAtmako dveSaH / yasmin sati prajvalitamivAtmAnaM manyate, For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org guNavaidhayaMprakaraNam 219 sa dveSaH / sa cAtmamanasoH saMyogAd duHkhApekSAt smRtyapekSA votpadyate / prytnsmRtidhrmaadhrmhetuH| drohaH, krodhaH, manyurakSamA amarSa iti dveSabhedAH / dveSanirUpaNArthamAha *prajvalanAtmakaH prajvalanasvarUpo dvessH| * yasmin sati prajvalitamivAtmAnaM manyate, sa dveSaH iti pUrvasya vivaraNam / 5 * sa cAtmanasoH saMyogAt * asamavAyikAraNAt, duHkhApekSAt smRtyapekSAd vA * Atmanyutpadyata iti / * prayatnasmRtidharmAdharmahetuH * iti kAryanirUpaNam / yathA hi dveSAd vadhAdau pravarttamAnasyAdharmo bhavatyevaM yajanAdau pravarttamAnasya dharmo'pIti / bhedanirUpaNArthamAha drohaH krodho manyurakSamA amarSa iti dveSabhedAH * tadvizeSA iti / svAmino'pakAro drohaH, krodhastu 10 yasminnutpanne zarIrendriyAvayavAnAM vikAraH sampadyate / manyurapakRtasyApakartumasamarthasya kaNThAkSavikArajanakaH / akSamA ashissnnutaa| amarSo'pakarva divyavadhAnenApya[pakaraNam / nanvete sukhaduHkhecchAdveSAH kathaM vijJAnAd vyatiricyante, samAnakAraNajanyatvAd antarmukhAkAratayA pratIyamAnatvAcceti kAraNabhedena hi padArthA 15 bhidyanta ityuktam / [ taduktam / tadatadrUpiNo bhAvAstadatadrUpahetujAH / tatsukhAdi kimajJAnaM vijJAnAbhinnahetujam / / (pra. vA. 2 / 251) iti / tathAhi, kecid bhAvastadrUpiNo dhAnyAdirUpiNaH, anye'tadrUpiNastad- 20 vidharmANa iti / kasmAt ? tadatadrUpahetujatvAt / dhAnyarUpAt kAraNAdutpannAstadrUpiNaH, anye tu vilakSaNA atadrUpiNaH, ityukte satyAha yadyevaM tatsukhAdivijJAnenAbhinnahetujaM kimajJAnamiSTam ? naitadevam, abhede sAdhye samavAyyasamavAyinimittApekSayApi samAnakAraNajanyatvasya vyabhicArAt / tathAhi, ekasmAt samavAyikAraNAdutpadyante pAkajAH parasparaM vibhinnAzceti / 25 asamavAyikAraNantu pArthivaparamANvagnisaMyogasteSAmeka eva / tathA eko'pyuSNasparzasteSAM nimittakAraNamiti, tadapekSayApi vyabhicAraH / sAmagrayapekSayA For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 vyAmavatyA tvasiddhaM samAnakAraNajanyatvam, tasyAH pratikAryaniyatatvAt / uktaJca ekatrasragAdyupalakSitA sAmagrI kAraNam, anyatrAnyathAbhUteti / tathA pratiniyatajAteH prAgabhAvasya cAnupraveze sarvatra sAmagrIbhedo bhavatyeveti / antarmukhAkAratayA pratIyamAnatvaJca jJAnadharmervyabhicArIti / asti ca dharmarmiNorbheda ityuktam / tathA jJAnasyAnutpattivinAzAbhyAM vyabhicAraH, tayorantarmukhAkAratayA pratIya mAnatvam, na ca bodharUpatetyalamatiprasaGgena / prayatnavedhaNyama prayatnaH saMrambha utsAha iti pryaayaaH| sa dvividho jIvanapUrvakaH, icchAdveSapUrvakazca / tatra jIvanapUrvakaH suptasya prANApAnasantAnaprerakaH, 10 prabodhakAle ca antaHkaraNasyendriyAntaraprAptihetuH / asya jovanapUrva kasya AtmamanasoH saMyogAd dharmAdharmApekSAdutpattiH / itarastu hitAhitaprAptiparihArasamarthasya vyApArasya hetuH, zarIravidhArakazca / saca AtmamanasoH saMyogAd icchApekSA dveSApekSA botpadyate / atha prayatnasya kAraNasvarUpavibhAganirUpaNArthamAha * prayatnaH saMrambha 15 utsAha iti paryAyAH * lakSaNam, asAdhAraNatvAt / tathAhi, prayatna itara smAd bhidyate, anAdikAlapravAhAyAtetthambhUtaparyAyAbhidheyatvAt, yastu na bhidyate, na cAsAvevam, yathA rUpAdiriti / sa dvividhaH kAraNabhedAdityAha * jIvanapUrvaka icchAdveSapUrvakazca - jIvanaM pUrvaM kAraNamasyeti jIvanapUrvakaH / sa kathaM vijJAyata ityAha * suptasya prANApAnasantAnaprerakaH - iti / yeyaM 20 suptasya prANApAnasantAnakriyA, sA prayatnakAryA zarIra kriyAtvAt, jAnada vasthAyAM prANakriyAdivaditi / na paraM prANAdisantAnaprerakaH * prabodhakAle cAntaHkaraNasyandriyAntareNa prAptihetuH * iti / yathA hi prabodhasamaye yenaivendriyeNopalambhastenaiva sambandhArthamantaHkaraNasya nirindriyAtmapradeze vartamAnasyAvazyaM karmAbhyupeyam, tacca prayatnakArya parigRhItAntaHkaraNa25 karmatvAt, jAgradavasthAyAM tatkarmavat / ata eva nAdRSTasyaivAtra kAraNatvam, anumAnena prayatnakAryatvopalabdheH / kAraNAntarAsambhave cAdRSTasyaiva [nimitta kAraNatvamiSyata iti / For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 221 sthite hi sadbhAve jIvanapUrvakasyotpattikAraNamAha * AtmamanasoH saMyogAt * asamavAyikAraNAd viziSTadharmAdharmApekSAdutpattiriti / itarastu icchAdveSapUrvakaH * hitAhitaprAptiparihArasamarthasya vyApArasya * kAyikavyApArasya hetuH / tathA * zarIravidhArakazca * / tena hi pratibaddhaM zarIre gurutvaM na patanamArabhate / tasyotpattikAraNamAha * AtmamanasoH saMyogAt * asamavAyi- 5 kAraNAt / * icchApekSAd dveSApekSAd votpadyate - iti / gurutvavaidharmyam gurutvaM jalabhUsyoH patanakarmakAraNam / apratyakSama, patanakarmAnumeyam, saMyogaprayatnasaMskAravirodhi / asya ca abaadiprmaannuruupaadivnnityaanitytvnisspttyH| 10 gurutvasya lakSaNaparIkSArthaM gurutvaM jalabhUmyoH- ityAdi prakaraNam / apratyakSatve sati patanakarmakAraNatvAd gurutvam itarasmAd bhidyte| vego'pi patanakarmakAraNamityapratyakSagrahaNam / jalabhUmyoriti AzrayanirUpaNam / itarapadApekSaM vA lakSaNam / jalabhUmyoreva vartamAnatve sati patanakarmakAraNatvAd gurutvam / raso'pi jalabhUmyoreva vartate, na tu patanakAraNam, abhyupagame 15 [vA?ca] kAraNAtizayena kAryAtizayasya anyatropalabdheH pASANAde rasAtizayAbhAvena pAtAtizayAbhAvaH, pippalyAdau ca tatsadbhAvena sadbhAvaH syAt / sa nAstIti na rasaH kAraNaM ptnotpttau| rUpAdezca kAraNatve analAdA vapi sadbhAvAt pAtaH syAt, na cAstItyato rUpAdivyatiriktaM kAraNamanumIyata ityata Aha * patanakarmAnumeyam * iti / Adyasya hi patanakarmaNo'samavAyi- 20 kAraNaM gurutvam, dvitIyAdestu saMskAro'pIti / sa cAsau jalabhUmyoreva vrtte| nanu tvagindriyasya vyApArAt paJcapalaM dazapalamiti pratibhAsanAd gurutvaM pratyakSam ? na, tvagindriyeNa sambandhopapatteH pRthivyAdigurutvasyApi pratyakSatAprasaGgAt / atha Adheyagatameva gurutvaM paricchinatti tvagindriyam, na 25 ca tat pRthivyAdigurutve'stIti / nanvevamapi makSikAdigurutvaM paricchindyAt, For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 vyomavatyAM tasyApyAdheyagatatvAditi / na ca tasya aviziSTatvAdaparicchedaH, pratyakSadravyasamavAyasyAvizeSAt / atha adhogatihetutvaM vaiziSTayam ? tahi tvagindriyasambandhena adhogativizeSamupalabhamAnasya paJcapalaM dazapalamityAnumAnika eva pratyayaH / atha dazapalaistantubhirArabdhe paTe gurutvAtizayasyAnupalabdheH, kAraNa eva gurutvam, na tu kArye / tadasat, ubhayatrApi pAtopalabdheH / na ca svagatagurutvAbhAve'pi AzrayAntaragurutvAdeva patanam, vAyvAderapi pAtaprasaGgAt / tasmAdubhayatrApi kAryeNa sadbhAvasiddhagurutvamastIti / avanativizeSAnupalambhazca kArye makSikAdigurutvasamparkeNApi samAna iti / tathAhi, tantuSu mIyamAneSu 10 makSikAdisamparke'pi avanativizeSA nopalabhyante, na ca tdgurutvsyaasttvmitylm| atha gurutvasya pAtahetutve kimiti sarvadA pAto na bhavati ? pratibandhAdityAha * saMyogaprayatnasaMskAravirodhi * iti / vRntaphalasaMyogena pratibaddhaM na phale patanamArabhate, prayatnapratibandhAd AkAzAvasthiteSu zakuniSu gurutvaM na 15 patanaM karoti, [dhanunikSipteSu zareSu gurutvaM na patanaM karoti vegAkhya]saMskArapratibandhAt, eSAmapAye phalAdiSu pAtadarzanAt / * tasya cAbAdiparamANurUpAdivannityAnityatvaniSpattayaH iti / abAdayazca te paramANavazceti tathoktAH, tatparamANurUpAdInAmiveti / yathA ApyaparamANurUpAdInAmaniSpadyamAnatvAnnityatvam, evameva gurutvaM nityeSvani20 Spattenityam, anitye tu kAraNaguNapUrvaprakrameNa niSpadyamAnatvAt tadrUpavadevAni tyamityatidezArthaH / dravatvavedhaya'm dravatvaM syandanakarmakAraNam / vidravyavRtti / tattu dvividham, sAMsiddhikam, naimittikaJca / sAMsiddhikabhapAM vizeSaguNaH / naimittikaM pRthivI25 tejasoH sAmAnyaguNaH / sAMsiddhikasya gurutvavannityAnityatvaniSpattayaH / saGghAtadarzanAt sAMsiddhikatvamayuktamiti cet, na, divyatejaH For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaivayaMprakaraNam 223 saMyuktAnAmApyAnAM paramANUnAM parasparaM saMyogo dravyArambhakaH saGghAtAkhyaH, tena paramANudravatvastha pratibandhAt kArye himakarakAdau dravatvAnutpattiH / naimittikaJca pRthivItejasoragnisaMyogajam / katham ? sapirjatumacchiSTAdInAM kAraNeSu paramANadhvagnisaMyogAd vegApekSAt karmotpattau tajjebhyo vibhAgebhyo dravyArambhakasaMyogavinAzAt kAryadravyanivRttAvagni- 5 saMyogAd auSaNyApekSAt svatantreSu paramANuSu dravatvamutpadyate / tatasteSu bhoginAmadRSTApekSAd AtmANusaMyogAt karmotpattau tajjebhyaH saMyogebhyo dvayaNukAdiprakrameNa kAryadravyamutpadyate, tasmizca rUpAdyutpattisamakAlaM kAraNaguNaprakrameNa dravatvamutpadyata iti / dravatvasya lakSaNaparIkSArthamAha dravatvaM syandanakarmakAraNam iti| syandana- 10 karma vakSyamANam / tatkAraNaM dravatvamityukte vegena vyabhicAraH, tadarthaM vidravyavRttIti / tathApi tridravyavRttitvaM vegasyApi sambhavatIti niyameneti padamUhyam / rUpantu niyamena vidravyavRtti, na tu syandanakarmakAraNam / ato dravyatvam, itarasmA dbhidyate, niyamena vidravyavRttitve sati syandanakarmakAraNatvAditi / tatta dvividhamiti vibhAgaH / kena rUpeNa ? sAMsiddhikaM naimittika- 15 Jceti / tayoH parasparaM vailakSaNyanirUpaNArthamAha * sAMsiddhikamapAM vizeSaguNaH, naimittikaM pRthivItejasoH sAmAnyaguNaH iti parasparabhedaH / * sAMsiddhikasya gurutvavannityAnityatvaniSpattayaH iti / yathA gurutvaM nityeSvaniSpadyamAnatvAnnityam anityeSu niSpatteranityaM kAraNaguNapUrvakamAzrayavinAzAcca vinazyati, evaM sAMsiddhikadravatvamapItyatidezArthaH / nanu cAyuktametad apAM sAMsiddhikadravyatvamiti, himakarakAdAvanupalambhAt ? * tadAha saGghAtadarzanAt sAMsiddhikatvamayuktamiti cet, * naitdevm| anyatra salile sAMsiddhikadravatvasyopalabdheH, ApyaparamANuSu tatsadbhAvasiddhau himakarakAdau tasyAnutpAdAt pratibandhakamastIti nizcIyate / tacca anyasyAnupalambhAd divyatejaHsaMyoga evetyAha * divyatejaHsaMyuktAnAmApyAnAM paramANUnAM 25 parasparaM saMyogo dravyArambhakaH * / sa ca * saGghAtAkhyaH, tena paramANudravatvasya pratibandhAt kArye himakarakAdau dravatvAnutpattiH * iti / tejaHsadbhAvastu For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 224 www.kobatirth.org vyomavatyAM * sphoTAdikAryAnumeyaH / tathA ca himakarakAsambandhAdupalabhyate sphoTAdilakSaNaM kAryaM zarIre vRkSAdau ca dAha iti / vilayanaJcAsya divyatejaH sambandhAt / avayave kriyA, tato vibhAgastasmAt saMyoganivRttau dravyavinAze sati paramANavaH kAryamArabhante / tatra ca divyatejaH saMyogasya pratibandhakasya nivRtteH paramANudravatvaM kArye dravatvamArabhate / na cedaM naimittikam, sarpirAdAviva punaH saMgrahAnupalabdheH / yathAhi naimittikadravatvaM sarpirAdAviti drutasya saMgraha:, tathehA'pi syAt / na caitadastIti / * naimittikaJca pRthivItejasoragnisaMyogajam / kathamityavyutpannapraznaH / 10 tatrAha sarpirAdInAM kAraNeSvityAdipadena sUtroktAnAM saMgrahaH / tathAhi sarpirjatumadhUcchiSTAnAM pArthivAnAmagnisaMyogAd dravatvamadbhiH sAmAnyam / trapusIsaloharajatasuvarNAnAM taijasAnAmagnisaMyogAddravatvamadbhiH sAmAnyamiti (vai0 sU0 211154-55 ) / ataH sarpirAdikAraNeSu ca paramANuSvagnisaMyogApekSAd vegApekSAt karmotpattau satyantato vibhAgA jAyante / tebhyo vibhAgebhyo 15 dravyArambhakasaMyogavinAza:, tataH kAryadravyanivRttistasyAJca satyAmagnisaMyogAd auSNyApekSAt svatantreSu paramANuSu dravatvamutpadyate / paramANavaH samavAyikAraNam, agnisaMyogo'samavAyikAraNamuSNasparzo nimittakAraNamiti / tato'nantaramutpannadravatveSu bhoginAmadRSTApekSAdAtmAnusaMyogAt ka karmotpadyata iti / paramANuH samavAyikAraNam, AtmANusaMyogo'samavAyi20 kAraNam, bhoginAmadRSTo nimittakAraNamiti / tato vibhAgebhyaH prAktanasaMyogavinAze sati tebhyaH karmabhyaH paramANvantareNa saMyogA jAyante / tebhyaH saMyogebhyo dvaNukANyutpadyante / tadAdikrameNa tryaNukAdikAryamutpadyate / tasmiMzca dvyaNukAdau rUpAdyutpattisamakAlaM kAraNaguNapUrvakrameNa dravatvamutpadyata iti * pAkajotpattinyAyo'tra draSTavyaH / etAvAMstuvizeSaH, tatrAvazyaM rUpAdi25 nivRttirna caivaM dravatvasyeti / sneha vaidharmyaM * Acharya Shri Kailassagarsuri Gyanmandir snehospAM vizeSaguNaH / saMgrahamRjAdihetuH / nityAnityatvaniSpattayaH / For Private And Personal Use Only asyApi gurutvava Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 guNadharmyaprakaraNam 225 snehasya lakSaNaparIkSArthaM * sneho'pAM vizeSaguNaH saGgrahamajAdihetuH * iti / apAM vizeSaguNo rUpAdirapIti saGgrahamRjAdiheturiti padam / saGgrahaH piNDIkaraNam / mRjA tu vizadatvam / taddhetutvAditarasmAd bhidyate / nanu snehasyAbhinavapallavAdAvupalambhAd udakavizeSaguNatvamasiddham ? na, saMyuktasamavAyenopalambhAt / saMyuktaM hi pallavAdinA udakaM tatsamaveta- 5 sneho gRhyate, tadapAye tasyAnupalabdheH, tathA snAnottarakAlaM kezAdau snigdhapratyayadarzanAt / yathA ca saMyogyAzrayavaiguNyAbhAve sarvasminnudake snigdhajJAnaM naivaM sarvasyAM pRthivyAmiti / asyApi gurutvavannityAnityatvaniSpattaya iti / nityeSu nityo'nityeSu kAraNaguNapUrvaH, AzrayavinAzAd vinazyatIti / saMskAradharmyam saMskArastrividho lego bhAvanA sthitisthaapk| tatra bego mUtimatsu paJcasu dravyeSu nimitavizeSApekSAt karmaNo jAyate, niya dikriyAprabandhahetuH sparzavadravyasaMyogavizeSavirodhI kvacit kaarnngunnpuurvkonnotpshcaate| saMskAranirUpaNArthamAha * saMskAravividhaH * / kena rUpeNa? vego bhAvanA 15 sthitisthaapktveneti| vibhAga evAsAdhAraNatvAllakSaNamiti, tallakSaNavaicitryajJApanArthametat / tatra vegasya samAnajAtIyAt bhedamAzrayaJca nirUpayannAha * mUrtimatsu * ityAdi / mUrtimatsu dravyeSu / na jJAyate kiyatsu, tadarya * paJcasu * / tathApi na jJAyate keSu, tadarthaM * mUrtimatsu * ityAzrayanirUpaNam / yad vA saMskAratve sati paJcasu mUrtimatsveva vartamAnatvAd vega iti lakSaNam / 20 kAraNamAhAnimittavizeSApekSAt karmaNo jAyate iti / saMyogavibhAgayoH karmajatvamiti nimittavizeSApekSAditi vizeSaNam / nimittavizeSo nodanAbhidhAtasaMyuktasaMyogA:, tadapekSAditi / karma asamavAyikAraNam, svakAraNavizeSo nodanAdinimittakAraNam, vegAdhArastu samavAyikAraNamityasAdhAraNatvAllakSaNaM cedam / kAryamAha niyatAyAM dizi kriyAprabandhasya 25 kriyAsantAnasya heturiti / nanu cAyuktametat, aniyatadigadezasya bhramaNAkhyasyApi karmaNa: kAraNa For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 www.kobatirth.org vyomavatyAM 15 226 tvAt, satyametat, tathApyadoSaH, niyatadikkriyAprabandhasyaiva heturityavadhAraNAnabhyupagamAt / so'pi niyatAyAmeva dizi kriyAprabandha iti cAnye / aniyatadikkriyAprabandhaheturityavadhAraNasyAtra pUrvarUpatAM manyamAnA vyAkhyAntaraM kurvate / tasya vinAzakAraNamAha sparzavaddravyasaMyogavizeSavirodhI iti / sparzavaddravyasaMyogamAtra virodhitve vAyusaMyogena virodhAdiSorgamanaM na syAt, taddhetorvegasya vinAzAditi vizeSagrahaNam, kaThinAvayavasaMyogenAdAvapi tadvinAzopalabdheH / * Acharya Shri Kailassagarsuri Gyanmandir nanvevamapyAkAze prakSiptasyeSornibiDAvayavasaMyogasya vegavinAzakasyAbhAvAdapAtaH syAt, na, anekakAryakaraNe sparzavadravyasaMyogamAtreNApi vinA10 zasyAnvayavyatirekAbhyAmupalambhAt / tathA ca kSiptasyeSorvegavinAzopalabdheravazyaM kAraNamabhidheyam, nirhetukavinAzapratiSedhAt / ato vAyusaMyogenApyanekakAryakaraNe sati virudhyate, adRSTaprakSayAd veti / * kvacit kAraNaguNapUrvaprakrameNotpadyate * yathA parvatasrotasAmadhaH patatAM saMyoge satyekasminnudake samutpanne rUpAdivat kAraNavegAdu vego'pIti / * * bhAvanAsaJjJakastyAtmaguNo dRSTazrutAnubhUteSvartheSu smRtipratyabhijJAnaheturbhavati, jJAnamadaduHkhAdivirodhI / paTvabhyAsAdarapratyayajaH paTupratyayApekSAdAtmamanasoH saMyogAd Azcarye'rthe paTuH saMskArAtizayo jAyate / yathA dAkSiNAtyasyoSTradarzanAditi / vidyAzilpavyAyAmAdiSvabhyasyamAneSu tasminnevArthe pUrvapUrvasaMskAramapekSamANAduttarottarasmAt 20 pratyayAdAtmamanasoH saMyogAt saMskArAtizayo jAyate / prayatnena manazcakSuSi sthApayitvA apUrvamarthaM didRkSamANasya vidyutsampAtadarzanavadAdarapratyayaH, tamapekSamANAdAtmamanasoH saMyogAt saMskArAtizayo jAyate / yathA devahade sauvarNarajatapadmadarzanAditi / For Private And Personal Use Only bhAvanAsaMjJakastvAtmaguNatvAditarasmAd bhidyate / na ca buddhyAdibhirvya25 bhicAraH, saMskArasya sato'vAntaravizeSanirUpaNAt / smRtipratyabhijJAnahetuH iti kAryanirUpaNam, sadbhAve pramANaJceti / 'smRtirvAsanAkhyAt' bhavati, * Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 227 tathoktamAtmAdhikAre / keSu smRtipratyabhijJAnaheturityAha * dRSTa zrutAnubhUteSu * iti, nirNItArtheSviti bhAvaH / nAzakAraNamAha * jJAnamadadaHkhAdivirodhI * iti / jJAnaM pratipakSajJAnaM vivakSitam, tena virudhyate, yathA AtmAdijJAnajanitaH saMskAro nairAtmyAdyabhyAseneti, tasmin sati tatrAsmaraNAt / svamadena virodhaH, bAlAvasthAnubhavajanitasaMskArasya punaryuvAvasthAyAM viSayAbhibhUtasya tatrAsmaraNAt / duHkhena, yathA zAstrAnubhavajanitasaMskArasya tIvreNa dArAdiduHkheneti, tena satA tatrAsmaraNAt / Adipadena tu krodhAderapi saMskAranivartakatvamuktam / __tasyotpattikAraNamAha paTavabhyAsAdarapratyayebhyo jAtastatpratyayaja iti / paTupratyayApekSAdAtmamanasoH saMyogAdasamavAyikAraNAdAtmanyAzcarye'rthe 10 paTuH saMskAro jAyate, * yathA dAkSiNAtyasyoSTradarzanAt * / sa cAtizayena smRtiheturbhavatIti / (abhyAsAd) * vidyAzilpavyAyAmAdiSvabhyasyamAneSu tasminnevArthe pUrvapUrvasaMskAramapekSamANAduttarottarasmAt pratyayAdAtmamanasoH saMyogAt saMskArAtizayo jAyate / pUrvapUrvasaMskArApekSo hi uttarottarapratyayo'bhyAsaH, tamapekSamANAdAtmamanasoH saMyogAdasamavAyikAraNA- 15 dAtmani saMskArAtizayo jAyate / tatra vidyAyAm upAdhyAyoccaritapadazravaNe sati saMskAraH / punavivakSAdikrameNa svayamuccAraNe sati tu jJAnaM pUrvasaMskArApekSaM saMskArAntaramArabhate / punastaduccAraNe sati tajjJAnaM pUrvasaMskArApekSaM saMskArAntaramArabhata ityevaM tricaturAdiparivartane satyantyapadAnubhavAt pUrvasaMskArApekSAt saMskArAtizayo jAyate / etaccAvazyamabhyupeyam, anyathA- 20 bhyAsaveyarthyaM syAt / na cAtiprasaGgaH, adRSTasya vyavasthAhetutvAt / na ca tasyAsti sarvatra sadbhAvaH, kAryasya smaraNasya sarvatrAnupalabdheH / yatra hi smaraNamasti tatraiva pUrvasaMskArApekSaM jJAnaM saMskAramArabhata iti / Antare cAbhyAse pUrvapUrvasaMskArApekSaM niyatArthasmaraNameva saMskAramArabhata iti cintyam / evaM zilpe'pyupAdhyAyalikhitacitradarzanAt saMskAraH, punaH svayaM 25 sampAdyopalabhate; tadanubhavaH pUrvasaMskArApekSaH saMskArAntaramArabhate, punaH svayaM likhitvopalabhate, tadanubhavaH pUrvasaMskArApekSaH saMskArAntaramArabhate, ityevaM For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 vyomabatyA dviyAdiparivarttanena saMskArAtizayaH / vyAyAme'pi upAdhyAyena dhanurvedaparipaThitanyAyena prayukteSUpalambhAdupajAte saMskAre punastadanusAritayA svayaM prayukta tadanubhavena pUrvasaMskArApekSeNa saMskArAntaramArabhyate, punastathaiva prayoge sati tadanubhavena pUrvasaMskArApekSeNAnyaH saMskAra ityevamantyAnubhavAt saMskArAtizaya iti / AdarapratyayajasaMskAramAha * prayatnena manaH cakSuSi sthApayitvA apUrvamartha didRkSamANasya * iti, draSTumicchato vidyutsampAtadarzanena tulyaM vartate, iti tadarzanavadAdarapratyayaH / tamapekSamANAdAtmamanasoH saMyogAdasamavAyikAraNA dAtmani saMskArAtizayo jAyate / * yathA devahrade sauvarNarAjatapadAdarzanA * -- 10 diti * / tatra hi sauvarNarAjatapAyorutthAnamAgamAllokapravAdato vA samupalabhya punaviziSTayAtrAsamaye prayatnena saMskArAtizayo bhavatIti / / sthitisthApakastu sparzavadravyeSu vartamAno ghanAvayavasanivezalihi j laaN hlH hindu l [ephphth sthApayati / sthAvarajaGgamavikAreSu dhanuHzAkhAdantazRGgAsthisUtravastrAdiSu 15 bhugnasaMrvAtateSu sthitisthApakasya kArya sNlkssyte| nityAnityatvaniSpattayo'syApi gurutvavat draSTacyA ! sthitisthApakastu saMskAratve sati sparzavatsveva dravyeSu vartamAnatvAditarasmAda bhidyate / kiM bhUteSu ? * ghanAvayavasannivezaviziSTeSu * iti| ghanAzca te avayavAzca, teSAM sannivezo racanAvizeSaH / ghana iti sannivezasya vA 20 vizeSaNam, tadviziSTeSu / * kAlAntarAvasthAyiSu svAzrayamanyathAkRtaM yathAvat sthApayati * ityataH sthitisthApakaH / sadbhAve pramANamAha sthAvarAzca jaGgamAzceti tathoktAsteSAM vikAreSu dhanuHzAkhAdantazRGgAsthiSu, sUtravastrAdiSu ca bhugneSu saMvartiteSu piNDI kRteSu tasya kArya saMlakSyate / tathAhi dhanuSi zAkhAdau ca AkarSaNakarmaNyupa25 jAte nodanAdibhyastannivRttAvapi karmopalambhAdavazyamasamavAyikAraNaM vAcyam, vastunastadantareNAnutpatteH / na ca nodanAderanyatamaH sambhAvyata ityanyenAsamavAyikAraNena bhavitavyam, kriyAvibhAgayozca kriyotpattAvakAraNatvopalambhAt / For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 229 tathA tannivRttAvapi pratibandhakAbhAve sati zAkhAdau pUrvAvasthAvasthApakakarmopalambhAnnimittAntarameva nyAyyam / adRSTa vizeSasya tu sAdhAraNatvAt kAraNatvaM na pratiSiddhayata iti / / * nityAnityatvaniSpattayo'pyasya gurutvavad draSTavyA * iti / yathA hi gurutvaM nityeSu nityamutpattivinAsakAraNAbhAvAdanityeSu kAraNapUrvakamAzrayavinAzAd vinazyati evaM sthitisthApakasaMskAro'pIti / kArya tu sthitisthApakasaMskAraprasiddhestadArambhakaparamANuSvapi tatkalpanA kriyate / dharmavaidhaya'm dharmaH puruSaguNaH, kartuH priya hitamokSahetuH, atIndriyo'ntyasukhasaMvijJAnavirodhI, puruSAntaHkaraNasaMyogavizuddhAbhisandhijaH, varNA- 10 glp maaly'laal bishb sbcch o blli bibi binaali shikssaa sbaaksii laal phitaani grnthaagkarmANi / dharmasya lakSaNaparokSArthamAha - dharmaH puruSaguNaH * ityAdi / puruSaguNatvaM buddhayAdAvapItyata: * priyahitamokSahetu: * iti / priyaM sukham, hitaM tatsAdhanam / 13 navAnAmAtmavizeSaguNAnAmatyantocchittirmokSa iti / athezvarajJAnamapyeSAM heturataH karturiti / yena hi kRto dharmastatraiva priyahitamokSahetuH, na caivamIzvarajJAnasya, akAryatayA karturabhAvAditi / atha tattvajJAnaM karturyathoktaphalahetustadarthamatIndriya iti / saMskAro'pi smRtidvAreNeva bhaktItyato'ntyasukhasaMvijJAnavirodhIti / antyamAvasAnikaM sukhaM tatsaMvedanena 20 virudhyte| nanvevamapi atIndriyatve satyantyasukhasaMvijJAnavirodhitvAt, dharma: itarasmAd bhidyata ityukta vyabhicArAbhAvAd vyarthaM zeSAbhidhAnam, na, anyatvAt kartuH / priyahitamokSaheturiti viziSTArthakriyAnirUpaNam / puruSaguNa ityanyathAbhAvapratiSedhArtham / atha puruSaguNatve kiM pramANam ? anumAnabhAgamazca / tathAhi tanubhuvanAdikAryam, puruSaguNapUrvakam, vicitrakAryatvAd, rathAdivaditi / yathAhi 25 For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 vyomavatyAM rathAdikartA bhokturabhiprAyaM vicitramapekSamANastathaiva tadracanAM karoti evaM zarIrAdikartIpIti / na ca zarIrotpatteH pUrvamasmadAdyAtmani buddhayAdayaH santi, saMskArastu smaraNotpattAvevAvagatasAmarthya iti guNAntaraM tadgatama pekSamANastadupabhoganiSpattaye vicitraM zarIrAdikamArabhata iti / Agamastu 5 'yAvadAtmani dharmAdhauM tAvadAyuH zarIramindriyANi viSayAzce'ti, tathA 'kSIyante cAsya karmANI'ti / yeSAntu buddhiguNo dharmasteSAM kathaM nAkarmanimittaH svarga: ? tathAhi pralayAvasthAyAM buddheH pradhAne pralInatayA dharmAdharmayoranabhivyaktI pradhAnasya buddhayAdibhAvena pariNAmo na syAt, abhivyaktasya karmaNaH kAraNatvAbhyupagamAt / na cAdAvanabhivyaktameva kAraNam, buddhisthaJcAbhivyaktamiti vAcyam, vizeSahetvabhAvAt / buddhayAdisampAditaM karma karturbhogasampAdakamityabhyupagame ca avizeSeNa sakalapuruSopabhogasampAdakaM syAt, niyamahetvabhAvAt / tathA muktAtmano'pi zarIrAdisampAdanAya pravarttata, avizeSAditi saMsAritvaprasaGgaH / guNapuruSAntaravivekAdarzanacca pradhAnapravRtterna kAraNam, pUrvameva pratiSedhAt / 15 ye'pi paramANurUpo dharma iti manyante, teSAmapi tasya nityatAyAM sakalakriyAvilopaprasaGgaH, maraNAdyabhAvazca / anityatA tu paramANurUpatAyAM na sambhavatyeva, tasya paramANutvenotpattivinAzakAraNAbhAvAt / tathA paramANUnAM dharmazabdenAbhidhAne saMjJAbhedamAtrameva syAt / atha paramANuguNau dharmAdharmI ? evamapi sarvapuruSANAm ekAkAro bhogaH syAt, puNyApuNyA20 dhikaraNaiH paramANubhirArambhAvizeSAt / / __atha kecit puNyAdhikaraNA: paramANavo'nye cApuNyAdhikaraNAH / tatrAdhikaiH puNyAdhikaraNairArabdhe sukhAtizayo'dhikaizcApuNyAdhikaraNaHkhamiti cet, atrApi tayonityatve maraNAdyabhAvaprasaGgaH / anityatvantu na yuktam / paramANuvizeSaguNAnAmasmadAdivyApAreNopapatteradarzanAt / anye tvanAzrito dharma iti manyante, tatrApi anityapakSe na kiJcid anAzritaM vastubhUtaM kAryaM sambhavatIti dUSaNam / nityapakSe tu yAgAdikriyAvilopaprasaGgaH / atha kriyAbhivyaktaH kAryakAraNa: ? tarhi kSaNikatvena kriyA 25 For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra * www.kobatirth.org vaidharmyaprakaraNam vinAze svargAdiphalaM na syAt / na ca pradIpasyevAbhivyaJjakatvaM tatprakAzakatvaM kriyAyAH, tadbhAve'pi tasyAnupalambhAt / atha yAgAdikriyA dharmasya sAmarthyamupajanayatIti cet ? tarhi yat tat sAmarthyaM sa eva dharmaH, yatrAzritaH sa cAtmeti saMjJAbhedamAtraM syAt / tathA amUrttasyAtmanA sambandhAbhAvAt tatsambandhitvena phalAbhAva ityalaM prasaGgena / na ca bodhAtmakameva karma, vyatikAnabhyupagame bodharUpatayA sarvatrAvizeSeNa jagadvaicitryAprasaGgAt / tasyotpattikAraNamAha puruSAntaHkaraNasaMyogAdasamavAyikAraNAdupajAyate / zuddhAbhisandhija * iti abhisandhernimittakAraNatvaM darzayati / varNAzramiNAM pratiniyatAni sAdhanAni nimittaM yasyAsau tannimittaH / tadevAha * tasya tu sAdhanAni zrutismRtivihitAni brAhmaNAdayaH, AzramAzca brahmacaryAdayasteSAm, sAmAnyavizeSabhAvenAvasthitAni dravyaguNakarmANIti / 1 tatra sAmAnyAni dharme zraddhA, ahiMsA, bhUtahitatvam, satyavacanam, asteyam, anupadhA, brahmacaryam, krodhavarjanam, abhiSecanam, zucidravyasevanam viziSTadevatAbhaktiH, upavAso'pramAdazca / * tatra sAmAnyAni sAdhanAni / dharme zraddhA bhaktivizeSaH kAraNam / Rong ahiMsA tu yatyAdeH sarvadA, anyasya dezavizeSe kAlavizeSe ceti / yathA tIrthe na haniSyAmi, amAvAsyAdau / bhUtahitvamapi kasyacit sarvadA, kasyacid dezavizeSAdAviti / satyavacanaM dharmasAdhanam yanna pareSAmaniSTam / uktaJca 'na brUyAt satyamapriyamiti / asteyamacauryam / kasyAJcidavasthAyAM caurye'pi 20 na dUSaNamityuktam / yathA mumUrSodvijasyAzanamAtrAharaNamiti / anupadhA parAdrohaH / brahmacaryam apatyasRjaH karaNasyopasthasya saMyamaH tacca kasyacit sarvadA, kasyacid dezakAlavizeSa iti / krodhavarjanamapyevam / abhiSecanaM snAnam / zucidravyANAM sevanamAsanaparidhAnAzanaiH / viziSTa - devatAbhaktiriti trayIprasiddhAnumAnAvagatadevatAvizeSabhaktiH / upavAso'horAtraM 25 nairazanatA, kAlavizeSAdau dharmasAdhanam / apramAdo vihitAnuSThAne nirAlasyam / Xue For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * 231 5 | varNAzca 10 15 Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 232 20 www.kobatirth.org 2 vyomavatyAM brAhmaNakSatriyavaizyAnAmijyAdhyayanadAnAni / brAhmaNasya viziSTAni pratigrahAdhyApanayAjanAni svavarNavihitAzca saMskArAH / kSatriyasya samyakprajApAlanamasAdhuvigraho yuddheSvanivartanam, svakIyAzca saMskArAH / vaizyasya krayavikrayakRSipazupAlanAti svakIyAzca saMskArAH / zUdrastha 3 pUrvavarNapAratantryam, anastrikA kriyAH / brAhmaNakSatriyavizAM sAmAnyAni dharmasAdhanAni, ijyA yajanam, adhyayanaM vedapAThaH, dAnaM satpAtrasya dravyanivedanamiti / brAhmaNasyAsAdhAraNAni dharmasAdhanAni * pratigrahAdhyApanayAjanAni / pratigrahaH zAstreNAninditadravyAdAnam, vedapATho, yAjanaM yAge paurohityam, svavarNaniyatAzca saMskArA: / kSatriyasyA - 10 sAdhAraNAni dharmasAdhanAni samyak prajApAlanam asAdhunigraho yuddheSvanivartanam, svakIyAraca saMskArA: / vaizyasya krayavikrayakRSipazupAlanAni, svakIyAzca saMskArAH / zUdrasya sarvadA brAhmaNAdyAjJayA vartanas, amantrakAcoGkArAdivivarjitAH kriyA iti. * / AzramiNAntu brahmacAriNaH gurukulanivAsinaH 15 vihitAni guruzuzrUSAgnIndhana bhaikSyAcaraNAni madhumAMsadivAsvapnAJjanAbhyaJjanAdivarjanazca / vidyAvratasnAtakasya kRtadArasya gRhasthasya zAlInayAyAvaravRtyupAjite rathairbhUta manuSyadeva pitRbrahmAkhyAnAM pancAnAM mahAyajJAnAM sAyamprAtaranuSThAnam, ekAgnividhAnena pAkayajJasaMsthAnAva nityAnAM zakta vidyamAnAyAm / agnyAdheyAzenAca haviryajJasaMsthAnAm agniSTomAdInAm, somayajJasaMsthAnAJca / RtvantareSu brahmacaryamapatyospAdanazca / brahmacAriNo gRhasthasya vA grAmAnnirgatasya vanavAsI valkalA jinakezamadhUnasaronadhAraNazva vanyAmbuhatA tithizeSa bhojanAni vanasthasya / trayANAmanyatamasya zraddhAvataH sarvabhUtebhyo nityamabhayaM dattvA saMnyasya svAdi karmANi yamaniyameSvapramattasya SaTpadArthaprasaMkhyAtAv 25 yogaprasAdhanaM pravrajitasyeti / dRSTaJca prayojanamanuddizyaitAni sAdhanAni bhAvaprasAdaJcApekSya AtmamanasoH saMyogAddharmotpattiriti / *AzramiNAntu dharmasAdhanAnyucyante / tatra brahmacAriNaH, kiM viziSTasya ? gurukule vasatastacchIlaM ceti tadvAsino * guruzuzrUSAgnIndhanabhaikSyAcaraNAni / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only svazAstra Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra guNadharmyaprakaraNam 233 guruzuzrUSA tadupAsanam / agnIndhanam agnyarthamindhanAharaNam / bhikSANAM samUho bhaikSaM mAdhukarI bhikSA, tadAcaraNam / madhumAMsadivAsvapnAJjanAbhyaJjanAdivarjanam / etattu prativedaM dvAdazavarSANItyaSTacatvAriMzad varSANi vidyAvrataM yAvad grahaNaM bhavet / * www.kobatirth.org tato vidyAvratasnAtakasya cIrNavidyAvratasya kRtadArasyodvahitapatnIkasya gRhasthasya dharmasAdhanAnyucyante / te caturvidhAH, vArttAvRttayaH, zAlInavRttayaH, yAyAvarAH, ghorasaMnyAsikAzceti / tatra vArttAvRttayaH kRSivANijyAdikamaninditaM zAstreNaiva yuJjantaH zatasaMvatsarAbhiH kriyAbhiryajanto yAjayanta AtmAnaM prArthayante / zAlInavRttayastu yajanto yAjayanto dadataH pratigRhNantaH zatasaMvatsarAbhiH kriyAbhirAtmAnaM prArthayante / yAyAvarAstu adhIyanto na [ adhyApayantaH, yajanto na ] yAjayantaH dadatto na pratigRhNantaH, ityAtmAnaM prArthayante / tatra ghorasaMnyAsikA nAma uddhRtaparapUtAbhiradbhiH kAryaM kurvANAH pratidinamAhRtoJchavRttimupajIvantaH zatasaMvatsarAbhiH kriyAbhiryajanta AtmAnaM prArthayante / udAharaNArthaMJca gRhasthadvayam / ukta [ zIlAna ? zAlIna ] yAyAvaravRttyupArjitairdravyairbhUtamanuSyadevapitRbrahmAkhyAnAM paJcAnAM mahAyajJAnAM sAyaM prAtaranuSThAnam / sAyamaparAhNam, prAtaH pratyuSasi / tatra bAhyabalinA bhUtayajJaH hantakAreNa [ = atithideyataNDulena ] manuSyayajJaH, puSpapatrAdyutsargeNAgnisantarpaNena devayajJaH / atidAnena pitRyajJaH, vedAdhyayanena brahmayajJa ityeSAM sAyaM prAtaranuSThAnam / ekAgnividhAnena eko'gnivivAhakAle parigRhIta iti / naimittikAnAntu parasparaM vyAvRttamanuSThAnabhedaM darzayati pAkayajJa saMsthAnAm ityAdinA / pAkayajJasaMsthAstu pArvaNaM zrAddhaM zrAvaNyAgrahAyaNI tathA / w 2 Acharya Shri Kailassagarsuri Gyanmandir 7 For Private And Personal Use Only 5 10 15 20 aSTakAH caitrI cAzvayujI caiva (sapta ? ) pAkasaMsthA imAH smRtAH // eSAJca nityAnAM zaktau vidyamAnAyAmanuSThAnam / asamarthasya tvakaraNe'pi na doSa iti / tadevAha 'jarayA ha vA eSa etasmAt satrAd vipramucyate 25 mRtyunA veti' / agnyAdheyAnAJca haviryajJasaMsthAnAm / agnyAdheyo'gnihotraM darzapUrNamAsau ca cAturmAsyAgrahAyaNeSTinirUDhapazubandhasautrAmaNI ceti sapta 30 Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 vyomavatyAM haviryajJasaMsthAH / agniSTomo'tyagniSToma ukthyaH SoDazI vAjapeyo'tirAtrAptoryAma iti sapta homayajJasaMsthAH / tadAha 'somayajJasaMsthAnAmagniSTomAdInAmiti' / evamanye'pi yajJavizeSAstacchAstraprasiddhA eva grAhyA iti / RtvantareSu brahmacaryamapatyotpAdanazca / vanasthasya dharmasAdhanamAha * brahmacAriNo gRhasthasya vA vanavAsaH * iti| uktaJca 'yadi vA brahmacaryAdeva pravrajet' iti / ato brahmacAriNo gRhasthasya vA adhikAraH / te'pi caturvidhAH, vaikhAnasAH, audumbarAH, bAlakhilyA:, phenapAzceti / tatra vaikhAnasA nAma akRSTapacyAbhirauSadhIbhimabahiSkRtAbhiragniparicaraNaM kRtvA paJcamahAyajJakriyAM 10 nivartayanta AtmAnaM praarthynte| tatraudumbarA nAma prAtarutthAya yAM dizaM prekSante tadAhatairbadaranIvArazyAmAkairagniparicaraNaM kRtvA paJcamahAyajJakriyAM nivartayanta AtmAnaM prArthayante / tatra bAlakhilyA nAma jaTAdharA cIravalkalasaMvRtAGgAH paurNamAsyAM vA kAttikyAM puSyAdibhakSamutsRjanta aSTau mAsAn vRtyupArjanaM kRtvA paJcamahAyajJakriyAM nivartayanta AtmAnaM prArthayante / tatra phenapA nAma uddaNDakAnunmattAH zIrNapatrAbhibhojino yatra tatra vA vasanta AtmAnaM prArthayante / tadevAha * valkalAjinakezazmazrunakharomadhAraNaM vanyAmbuhutAtithizeSabhojanAni vanasthasya * iti / yatyAzramamupadarzayannAha * trayANAmanyatamasya * iti / trayANAM brahmacArigRhasthavAnaprasthAnAmanya tamasya / kiM viziSTasya ? * zraddhAvataH / sarvabhUtebhyo nityaM sarvadA abhayaM 20 datvA / uktaJca 'na hiMsyAt sarvabhUtAnIti' / * saMnyasya svAni karmANi * agni hotraadiini| * yamaniyameSvapramattasya * iti / ahiMsAdayo yamAH, zuzrUSAdayo niyamAH, teSvapramattasya / * SaTpadArthaprasaMkhyAnAt * parijJAnAd * yogasAdhanaM pravrajitasya * iti / yoga eva tasya dharmasAdhanam / uktanyAyena te'pi caturvidhAH; kuTIcakAH, bahUdakAH, haMsAH, paramahaMsA25 zceti / kuTIcakAstridaNDakamaNDalukanthAdidhAriNo jJAtigRheSu bhojinaH / bahUdakA nAma brAhmaNagRheSu bhikSAzinaH zUnyAgAradevagRhavAsinaH / haMsA nAma zikhAkamaNDaludaNDahastA grAmaikarAtravAsinastIrthAdiSu tripaJcarAtram, evaM pakSopavAsAdibhirAtmAnaM prArthayante / paramahaMsAstvekadaNDadharAH, muNDAH, For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prakaraNam 235 kaupInavAsasaH, zikhAyajJopavIta kamaNDalubhikSAkapAlAdInAJca tyAginaH / na teSAM dharmo nAdharmaH, na satyam, na cAnRtam / sarvasahAH, sarvasamAH, samaloSTAzmakAJcanAH / eSAM caturNAmapi dRSTaM prayojanamanuddizyaitAni sAdhanAni bhAvaprasAdaM zuddhAbhisandhiJcApekSya AtmamanaH saMyogAdasamavAyikAraNAddharmotpattiriti // avaidham Acharya Shri Kailassagarsuri Gyanmandir adharmo'pyAtmaguNaH / kartturahitapratyavAyaheturatIndriyo'ntyaduHkhasaMvijJAnavirodhI / tasya tu sAdhanAni, zAstre pratiSiddhAni dharmasAdhanaviparI tAni hiMsAnRtasteyAdoni, vihitAkaraNam, pramAdazca etAni duSTAbhisandhiJcApekSyAtmamanasoH saMyogAdadharmasyo [ tpattiH ? tpAdakAni ] / na paraM dharmo'dharmopyAtmaguNaH / kartturahitapratyavAya heturatIndriyo 'ntyaduHkhasaMvijJAnavirodhI iti / atIndriyatve satyantyaduHkhasaM vijJAnavirodhitvAt, adharmaH, itarasmAd bhidyate / zeSaM pUrvavat / tasya sAdhanAni zAstre vipratiSiddhAni dharmasAdhanaviparItAni hiMsAnRtasteyAdIni / hiMsA prANivadho'nRtamasatyaM steyaM cauryam / AdipadenAnyeSAmapi dharmasAdhana viparItAnAmavarodhaH, avazyakarttavyasya saMdhyAvandanAderakaraNaM vihitakAlAtikrameNApyananuSThAnam, pramAdazcAlasyam / etAni nimittAni duSTAbhisandhi duSTAbhiprAyaM cApecyAtmamanaHsaMyogAdasamavAyikAraNAdAtmanyadharmo [ tpattiriti ? tpAdakAnIti / ] aviduSo rAgadveSavataH pravarttakAd dharmAt prakRSTAt svalpAdharmasahitAd brahmendra prajApati pitRmanuSyalokeSvAzayAnurUpe riSTazarIrendriya viSayasukhAdibhiryogo bhavati / tathA prakRSTAdadharmAt svalpadharmasahitAt pretatiryagyotisthAneSu aniSTazarorendriyaviSayaduHkhAdibhiyogo bhavati ityevaM pravRttilakSaNAd dharmAdadharmasahitAd devamanuSya tiryaGnArakeSu punaH punaH saMsAraprabandho bhavati / , jJAnapUrvakAttu kRtAdasaGkalpitaphalAda vizuddhe kule jAtasya duHkhavigamopAyajijJAsorAcAryamupasaGgamyotpanna SaTpadArthatattvajJAnasyAjJAna - nivRttau viraktasya rAgadveSAdyabhAvAt tajjayordharmAdharmayoranutpattau pUrva For Private And Personal Use Only 5 10 15 20 25 Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 vyomavatyA 5 saJcitayozcopabhogAnirodhe santoSasukhaM zarIraparicche? khe]daJcotpA rAgAdinivRttau nivRttilakSaNaH kevalo dharmaH paramArthadarzana sukhaM kRtvA nivartate, tadA nirodhAt nirbIjasyAtmanaH shriiraadinivRttiH| punaH zarIrAdyanutpattau dagdhendhanAnalavadupazamo mokSa iti / idAnIM kasyopajAtaM karma saMsArasampAdakaM kathaJca nivarttakamityupadarzayati aviduSo mithyAjJAnavato dharmAdharmAvutpannI saMsAraM sampAdayatastadAha pravarttakAt saMsArasampAdakAd dharmAt prakRSTAt svalpAdharmasahitAt / iSTAni ca tAni zarIrendriyaviSayasukhAdIni taiH / kiviziSTai: ? AzayAnurUpaiH karmAnurUpairyogaH sambandho bhavatIti / keSu sthAneSu ? brahmendraprajApatipitR 10 RSi?]manuSyalokeSviti / * tathA prakRSTAdadharmAt svalpadharmasahitAt, aniSTa zarIrendriyaviSayaduHkhAdibhiryogaH * ! keSu ? * pretatiryagyonisthAneSu * iti / upasaMhAramAha * ityevaM pravRttilakSaNAt * tatsvarUpAd / * dharmAdadharmasahitAd devamanuSyatiryanArakeSu puna: puna: saMsArasya prabandhaH santAno bhavatIti / pravartakAddharmAt saMsArotpattimupadizya nivarttakAt tannivRttimAha * jJAna15 pUrvakAttu kRtAt * iti / jJAnaM pUrva yasya sa tathoktastasmAt / kiM rUpAt ? *asaGkalpitaphalAt iti / itthaM me zarIrendriyaviSayAH sampadyantAm, netthamityevaM na saGkalpitaM phalaM yasya sa tathoktastasmAd, vizuddhe kule janma bhavati / tasya jAtasya duHkhavigamopAyajijJAsA sampadyate kutaH sAdhanAdatyantaM duHkha santateviyogaH sampadyata iti / evaM jijJAsorAcAryopasaGgamaH sampadyate / 20 taJcopasaGgamya duHkhasantAnavyAvRttarupAyaM vijAnAti tattvajJAnAcchreyaH sampadyata iti / tataH zAstrAbhyAsAt SaTapadArthatattvajJAnamutpadyate / tasya cotpannaSaTpadArthajJAnasya ajJAnanivRttirbhavati / tannivRttau virAgaH, kAraNAbhAvena kAryasyAnutpatteH / viraktasya rAgadveSAbhAvAt tAbhyAM jAyete yau dharmAdharmoM tau tajjau, tayoranutpattiriti, rAgadveSayodharmAdharmajanakatvenopalabdheH / tadabhAve tadabhAvo bhvtyev| saJcitayozca nirodhastattvajJAnAdupabhogAd vA / tato rAgAdinivRttau satyAM nivRttilakSaNaH kevalo dharmaH santoSasukhaM zarIraparicche?khe]daM cotpaadyti| taccotpAdya paramArthaH sarvapadArthAnAmAtmA 25 For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 237 taddarzanAjjAtaM paramArthadarzanajaM sukhaM karoti / tat kRtvA nivarttate / tadA nirgataM dharmAdharmasamAkhyAtaM bIjaM yasyAsau tathoktastasyAtmanaH zarIrAdinivRttiH / bIjAbhAvAdeva punaH zarIrAdyanutpattau satyAM* dagdhendhanAnalavadupazamo bhokSaH iti / yathA dagdhendhanasyAnalasyopazamo jvAlAdirahitasyAvasthAnam tadvadatyantaM vizeSaguNavimuktasyAtmano'vasthAnaM mokSa iti nirNItamAdivAkye / / zabdo'mbaraguNaH, zrotragrAhyaH, kSaNikaH, kAryakAraNobhayavirodhI, saMyogavibhAgazabdajaH, pradezavRttiH, samAnAsamAnajAtIyakAraNaH / dvividho varNalakSaNo dhvanilakSaNazca / tatra akArAdilakSaNaH, zaGkhAdinimitto dhvanilakSaNazca / tatra varNalakSaNasyotpattiH, AtmamanasoH saMyogAt smRtyapakSAd varNoccAraNecchA, tadanantaraM prayatnaH, tamapekSamANA- 10 dAtmavAyusaMyogAd vAyau karma jAyate, sa coya gacchan kaNThAdInabhihanti, tataH sthAnavAyusaMyogApekSAt sthAnAkAzasaMyogAd vrnnaatpttiH| avarNalakSaNo'pi bherodaNDasaMyogApekSAd bheyaaNkaashsyogaanutpaadyte| veNaparvavibhAgAd veNvAkAza vibhAgAcca zabdAcca saMyogavibhAganiSpannAna vIcIsantAnavacchanda santAna ityevaM santAnena zrotrapradezamAgatasya / grahaNam (nAsti ?), parizeSAt santAnasiddhiriti / zabdasya lakSaNaparIkSArthamAha * zabdo'mbaraguNaH * ityAdi / ambaraguNatvAcchabda ityukte saMkhyAdibhirvyabhicArastadarthaM zrotragrAhya iti / zabdaH, itarasmAd bhidyate, ambaraguNatve sati zrotragrAhyatvAditi / kSaNika iti parIkSArtham / pUrvapadApekSaM vA lakSaNam / nanu cAsiddhaM zabde kSaNikatvam, pratyabhijJAnAdepalambhAt / yamahamazrauSaM gozabdam, tametahi zRNomi iti zroturvijJAnamutpadyamAnamupalabdham / na cedamapramANam, anyatAgrAhakapramANAnupalabdheH / tathA arthApattyA ca zabdasya nityatvaM vijJAyate / anityatve hi saGketakAlAnubhUtazabdavilayottarakAlaM zabdAntaropalambhAdasaGketitA tadarthapratipattirna syAt / sA copalabhyata 25 iti tadanyathAnupapattyA zabdasya nityatvaM jJAyate / 20 For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 238 5 www.kobatirth.org vyomavatyAM Acharya Shri Kailassagarsuri Gyanmandir tadetadasat gRhItagrAhitvena pratyabhijJAnasyApramANatvAt; 'anadhigatArthagantR pramANam' iti sAmAnyalakSaNAbhidhAnAt / athAnadhigatArthe pratyabhijJAnam ? tanna, adRSTArthatAyA mithyAtvaprasaGgAt / atha svarUpeNAdhigatArthamapIdAnIntanaM dezakAlAdyapekSayAnadhigatArthaJceti / , nanvevamapyubhayadoSopanipAtaprasaGgaH / prameyasAmagryAJca dezakAlAderantarbhAvAbhyupagame'nadhigatArthatvam, etAvatA prameyasya pUrvamapratipatteH / na ca zrotravyApAreNa dezakAlAdergrahaNaM dRSTam / atha pramANasAmaMtryAmantarbhAvaH tarhi pramANasyAnyatve'pi prameyasya tAdavasthyAdadhigatArthaviSayatvameva / tadapekSayA cedaM vizeSaNam, anyathA hi vyavacchedyAbhAvAdanupapannameva syAt, pramANasAmagryA 10 niyatavijJAnajanakatvAt / sarvatra prameyabhedAdeva vijJAnabheda ityabhyupagame pratijJAnamanyatAyAM kSaNikatAprasaGgaH / tasmAdanadhigatArthagantR pramANamityevaMvAdino pramANameva pratyabhijJAnam / tathA chinnodbhUtakezanakhAdiSvanyatve'pi sAdRzyavazAt pratyabhijJAnam / sAmAnyAdau cArthatathAbhAvAditi dvaividhyopalabdhervizeSAnupalabdhau zabde pratyabhijJAnam / na ca vyaJjakAnAM sandigdha15 tvAdapramANatvam svataH prAmANyasya pUrvameva pratiSedhAt anyataH pramANAd abhedapratipattyabhyupagame ca tadevAstvalaM pratyabhijJAnena / tathA vyaJjakAnAM kSaNikatayA zabdajJAnAnantarameva tirobhAve zabdasya nirviSayameva syAt pratyabhijJAnam / na ca vyaJjakAnAM nityatvam, sarvadA zabdavyaktiprasaGgAt / atha pratyabhijJAnAnyathAnupapattyA tatkAlaM yAvadavasthAnam ? na, 20 anyathApi tadbhAvAt / anityatve'pi sAdRzyavazAt pratyabhijJAnamutpadyata eveti / vivAdagocarApannaH zabdo'bhivyaktaH pratyabhijJAnakAlaM yAvannAvatiSThate, zabdapratyayaviSayatvAt, pUrvAnubhUtazabdavat / na ca pratyabhijJAnaM nityatvapratipAdanAyAlam, anitye'pi bhAvAt / athAvasthAyitvaM sAdhyate ? tatrApi santatAvasthAne tadeva dUSaNam / 25 avasthAnamAtrantu siddhasAdhanam, upalambhasaGketa smaraNakrameNArthopalambhakAlaM yAvadavasthAnAbhyupagamAt / atha pUrvopalabdhe zabde varSAdivyavadhAnenApi pratyabhijJAnAd antarAle'vasthAnaM sAdhyate ? na anyatve'pi pratyabhijJAnopa For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 239 labdheH / yathA bAlAvasthAyAmupalabdhe devadatte anyatve'pi vRddhAvasthAyAmupalambhAt pratyabhijJAnam / na cAtrAvasthAbhedamAtrameva zarIrasyeti vAcyam, avayavaracanAparimANarUpAdivyatirekeNa tadanupalambhAt / bAlAvasthAyAM hi zithilAvayavaracanA kumArAvasthAyAM cAnyathAbhUteti tadbhedAt zarIrasya bhedo'vazyaM bhAvI, asamavAyikaraNavinAzena kAryadravyasya vinAzopalabdhaH, 5 parimANabhedopalabdhezca / pUrvaparimANanivRttAvevottaraparimANam, parimANavati parimANArambhapratiSedhAt / etad rupAdiSvapi samAnam / parimANavinAzazcAzrayavinAzAdeva ityanyatvameva / bAlAdizarIrANAM parimANabhedasya kuvalayAdAvanyatvenaiva vyAptatvAt / atha parasparaM vyAvRtto bAlAdyavasthAzabdAbhidheyo dharmaH, tasya ca vyatireke vRddhAvasthAyAmapi bAlAdInAmupalambhaH syAt, tenA- 10 virodhAt, virodhe vA kathamanyatvamasiddham; avyatireke'pi teSAmAvirbhAvatirobhAvAbhyAM dharmiNo'pi tathAbhAvaprasaGgaH / tasmAccharIrabhede'pi sAdRzyAt sa evAyaM devadatta iti jJAnavacchabde'pi pratyabhijJAnaM bhaviSyatIti zabdopalambhAdanantaraM zrotravyApAreNaiva tadabhAvapratIterekatvagrAhakaM pratyabhijJAnamapramANam / karNazaSkulyabhyupagame'pi kvacicchabdasyAbhivyaktau tasya vyApakatayA sarvadezAvasthitapuruSANAmupalambhaH syAt, nirAvaraNasya vyApakatvAvizeSAt / tathaikadezAstasyAbhivyajyante teSAmabhede zabdasyaivAbhivyaktiriti tadeva duSaNam / bhede tu tadabhivyaktau kathaM shbdo'rthmbhiddhyaat| yadi ca zabdavizeSaNazca zabdAbhAvaH paricchidyate, vizeSaNavizeSyabhAvalakSaNenaiva 20 sambandhenetyuktaM pUrvam / atha zabdasyopalambhAnantara mu?manupalabdhiya'JjakAbhAvAd nAsattvAditi cet, na, sadbhAve pramANAbhAvAd AvaraNAderanupalambhAcca / nahi aindriyakasyAtIndriyamAvaraNaM pramANena kvacidupalabdham / abhyupagame'pi kvacicchabdasyAbhivyaktau tasya vyApakatayA sarvadezAvasthitapuruSANAmupalambhaH syAt, 25 nirAvaraNasya vyApakatvAvizeSAt / yadi ca zabdAtmakAniyatArthapratipAdakAzcaikadezA: ? saMjJAbhedamAtrameva / 15 For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 15 20 240 atha bherIdaNDasaMyogAd vegApekSAdutpannakriyo vAyurvegavAMzotradezenAgatyAbhisambadhyate, tadgatAni tu stimitavAyvantarANi protsArayati, tataH pratibandhakAbhAve sati zrotraM zabdasya grAhakamiti ? nanvevamapi azeSazabdopalambhaprasaGgaH, saMskRte hi zrotra sarveSAM sAnnidhyam / na ca gozabdAbhivyaktyarthaM prerito vAyurnAzvazabdaM vyanaktIti vAcyam, vyaJjakeSu niyamAnupalabdheH / yathA ghaTAbhivyaktyarthamutpAditaH pradIpaH samAnendriyagrAhyasamAnadezAvasthitapadArthAbhivyaJjaka iti / tathAhi na zrotraM pratiniyatasaMskArakasaMskAryam, samAnendriyagrAhyasamAnadezAvasthitavastuprakAzakatvAt cakSurvat / pradIpAvaSTabdhadezavyatirekatAjJAnaM pradIpasaMskRtaM na cakSuSA grahaNamiti samAnadezAvasthita10 padam / evaMvidhAzca rUparasAdayo na gRhyanta iti samAnendriyagrAhyagrahaNam / zabdA vA vivAdaviSayAH pratiniyatavyaJjakavyaGgyA na bhavanti, samAnendriyagrAhyasamAnadezAvasthitatvAt ghaTAdivat / atra ca ye pratiniyatasaMskArakasaMskAryA na bhavanti cakSarghaTAdayaste sapakSAstatra hetoH sadbhAvaH / tadviparItAstu vipakSAstasmAdatyantaM vyAvRttiriti / pradIpena ca saMskRtaM cakSuryugapad ghaTAdiprakAzakamiti dRSTam / evaM zrotramapyazeSazabdopalambhakaM syAt / atra cApekSAbuddhivadanekapadArthAlambanamevaikaM jJAnamAzubhAvena vA yugapacchabdaprayoga iti / nanvekasyAmapi pRthivyAM zuklAdibhedAnAM saMskRtenApi cakSuSA na yugapat prakAzanam, evaM ghrANAdinA gandhAderiti / evamapi na hetorvyabhicAraH, sapakSaikadeza vRtterapi gamakatvAt / 25 www.kobatirth.org vyomavatyAM Acharya Shri Kailassagarsuri Gyanmandir atha yathA cakSuH samAnendriyagrAhyasamAnadezAvasthitAnAmapi zuklAdi - bhedAnAM na yugapat prakAzakamevaM zrotramapi syAt / iSTaJca pRthivyAmanekarUpAdhikaraNatvamapi citrarUpasamarthanAvasare / satyametat; tathApi rUpabhedAnAgrahaNaM sahakAryabhAvAt / tathA ca nAnArUpAvayavopalambhasahakArIndriyamavayavinyanekarUpagrAhakamityuktam / tatsadbhAve vicitrapratibhAsanAt / na caivaM zrotrasya vAyunA saMskRtasya sarvazabdAnAM tatra sAnnidhyAdagrahaNe kAraNamastIti / sAmAnyAni tu pratiniyatavyaJjakavyaGgyAni, na tu samAnadezAni svaviSayasarvagatatvAdeveti vyabhicArAbhAvaH / tathA AtapasamparkAttaile gandhAbhivyaktiH, For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vaidharmyaprakaraNam grISmAvasAne tu dagdhasthalISu prathamajaladharadhArAsamparkAt, na ca samAnadezatvam / yad vA jaladharadhArAsamparkAd bhUgatAnilodbhave satyavayava kriyAkrameNa pUrvadravyanivRttAvutpannapAkaircaNukAdiprakrameNa dravyAntarotpAde sati gandho'bhivyajyata iti / yaccAbhivyajyate sAmAnyarUpAdi, tad Azrayasthameveti dRSTam, evaM zabde'pi syAt / tattu nAstIti vyakti dharmakatvAbhAvaH / tathA vINAzabdAbhivyaJjakena rAsabhazabdasyApyabhivyaktatvAd grahaNe vINAzabdasya sarvadAnupalambha eva syAt / na caitadasti / kvacideva rAsabhazabdena vINAzabdAdizabdAnAmabhibhavopalabdheH / na cAyaM nityapakSe abhibhAvyAbhibhAvakabhAvo ghaTate, tIvratarAdibhedAsambhavAt / tIvrasya ca dhvanergrahaNAnmandasyAgrahaNamabhibhavaH / na ca tIvreNa vyaJjakenaikasya grahaNAdanyasyAgrahaNamupapadyate, vyaJjakeSu niyamAnupalabdherityuktam / zabdapratyayasamAnAdhikaraNazcAyaM tIvra: zabdo mandaH zabda iti pratyaya:, na vyaJjakapratyayeneti kathaM tIvratarAdirvyaJjakadharmaH / tadevaM tIvrAdibhedabhinnatvAt sukhAdivadanityatvaM zabdAnAm / vyaJjakAnupalabdhau cAbhUtvA bhavanasyopalabdheH kAryaMtvAdanityatvaM ghaTAdivat / tathA paramAtmaguNAnyatve sati vyApakavizeSaguNatvAt sukhAdivat / taccokta- 15 mAkAzAdhikAre / anityavizeSaguNamAkAzam, salilAdiparamANuvyatireke sati bhUtatvAt kSityAdivat / pArimANDalyAdhAraparatvAnumeyaparamAtmAnyatve sati samavAyikAraNatvAt kSityAdivadeva / atha guNatve zabdasyAnumAnam; na dravyakasaMjAtIyaH zabdaH, zrotragrahaNayogyatvAt, zabdatvAdivat / guNaH zabda:, dravyakarmAnyatve sati sattAsambandhi - 20 tvAt, rUpAdivat / yaccedam arthapratipattyanyathAnupapattyA zabdAnAM nityatvaM vijJAyata ityuktam, tadasat anityatve'pi sAdRzyopAdAne satyarthapratipatterbhAvAt / yatra yatra gakAraukAravisarjanIyAnAmitthambhUtAnupUrvImupalabhase, tatra tatra gotvaviziSTo'rthaH pratipattavyaH pratipAdayitavyazceti saGketagrahe sati tathAvidhaM zabdamupalabhamAnastamarthaM pratipadyate pratipAdayati ceti / 3 Acharya Shri Kailassagarsuri Gyanmandir tadevamanityatve vyavasthite vinAzakAraNamAha kAryakAraNobhayavirodhIti / AdyaH zabdaH kAryeNa virudhyate / antyastu kAraNaM viruNaddhi / madhyagatAstu kAryeNa virudhyante kAraNaJca virundhantIti / 31 For Private And Personal Use Only 241 5 10 25 Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 242 vyomavatyAM saMyogavibhAgazabdaja ityutpattikAraNam / 'saMyogAd vibhAgAcchabdAcca zabdaniSpattiH' iti (vai0 suu0)| sa dvividhaH / kena rUpeNa ? varNalakSaNo'varNalakSaNazceti / akArAdihakAraparyanto varNalakSaNaH / zaGkhAdinimittaM yasyAsau tannimitto'varNalakSaNa iti / AdipadenAnyeSAmapi nimittakAraNAnAmavarodhaH / tatra vrnnlkssnnsyotpttirbhidhiiyte| AtmamanasoH saMyogAdasamavAyikAraNAt smRtyapekSAdvarNoccAraNecchA bhavati / tadanantaraM prayatnaH / tamapekSamANAd AtmavAyusaMyogAdasamavAyikAraNAd vAyau samavAyikAraNe karma / sa cotpannakarmA vAyurUvaM gacchan kaNThAdInabhihantIti / Adipadena tAlboSThAdergrahaNam / tataH sthAnavAyusaMyogApekSAt sthaanaakaashsNyogaadvrnnotpttiriti| AkAzaM samavAyikAraNaM sthAnAkAzasaMyogo'samavAyikAraNaM sthAnavAyusaMyogazcApekSAkAraNamiti / avarNalakSaNo'pi bheryaakaashsNyogaadutpdyte| bherIdaNDasaMyogAdyapekSAd ityAdipadena dikkAlAdagrahaNam / atrApyAkAzaM samavAyikAraNam / 15 bheryAkAzasaMyogo'samavAyikAraNaM bherodaNDasaMyogAdinimittakAraNamiti / tathA veNuparvavibhAgApekSAt parvAkAzavibhAgAdasamavAyikAraNAdAkAze zabdo niSpadyata iti / zabdajaM zabdamupadarzayati / evaM saMyogAd vibhAgAcca pariniSpannaH zabdaH samantAt zabdAntarANyArabhate / tasmAdapyasamavAyikAraNAt svakAraNa20 pratyAsattyapekSAdAkAze'nyaH zabda iti vIcIsantAnavacchabdasantAnaH / yathA hi mahataH pASANAdyabhighAtAdupajAtA vIcI vIcyantaramArabhate, sApi punarvIcyantaramiti santAnAstadvacchabdasantAna ityevaM santAnanyAyena zrotradezamAgatasya grahaNam / etacca kalpyate; anyathA karNazaSkulyAkAzasaMyogopalakSitanabha:25 pradezavyatirekeNa pradezAntarasamavAyAtteSAmavyApyavRttitvena viziSTapratyAsattera bhAvAdagrahaNameva syAt / tadAha zrotrazabdayogamanAsambhavAt santAnAnabhyupagame na parasparaM prAptiH / prAptasya copalambha iti santAnaH kalpyate / For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNavaidhayaMprakaraNam 243 nanvetasmin pakSe zabdAH svAvaruddhanabhodeza eva yadi zabdAntaramArabheran, na kasyApyupalambhaH syAt, sarveSAmekatraivopakSayAt / atha pradezAntare, tahi brahmabhASitasyApyupalambho'smadAdizrotradeze zabdAntarArambhAt / __athANuvivaramAne svdeshaanntrmaarbhte| tahi teSAM kSaNazatAdivyavadhAnena grahaNaM syAt / tattu na dRSTaM kSaNadvayAdivyavadhAnena zravaNAt / / tathA AdyaH zabdaH zabdAntaraM nArabhate, zabdatvAdantyazabdavat / antyazabdo vA zabdAntaramArabhate zabdatvAdAdyazabdavat / ata: santAnapratiSedhe zabdopalambhAnyathAnupapattyA vAyorvyaJjakasyAgamanaM kalpyata ini manyante / na caitadyuktam / vyaktipakSasya pUrvameva pratipedhAdvAyArAgamane pramANAbhAvAcca / na ca zabdopalabdhi reva pramANam, santAnanyAyenApi tdupptteH| 10 yaccAtra dUSaNamupanyastaM tdviiciinidrshnopnyaasaannirstm| yathA hi mahataH pASANAbhighAtAdupajAtA vIcI svadezAnantaradeza eva bIcyantaramArabhate, na taTAdAvevaM zabdo'pi svakAraNapratyAsattimapekSyAnantaradeza eva zabdAntaramArabhata iti / na ca kSaNazatAdivyavadhAnena grahaNaprasaGgaH, paNNAmeva zabdAnAM tIvrAdibhedAnAmutpatteH / tathAhi bherIdaNDAbhighAtAnupajAte zabde 15 sannihitasya tIvratamaH zabda iti jJAnam, tadanantaraM vyavahitasya ca tIvrataraH zabda iti jJAnam, tatastIvo mando mandataro mandatamazceti SaDbhedAH krameNAnubhUyanta iti na AnantyapakSokto dossH| tathAhi merIdaNDAbhighAtAdeka eva zabdaH kalpitaM bhUyAMsaM pradeza vyApyopajAyata ityanekairapyupalabhyata eveti na sarvatra santAnaH / yaccedamuktam--nAdyaH zabdaH zabdAntarabhArabhate 20 zabdatvAdantyazabdavad iti, tanna svatantrasAdhanam, svayamAdyantazabdAprasiddheH / na ca dRSTAntadAAntikamiNoraprasiddhau hatoH pakSavarmatvaM bahiAptirvA sambhavatIti / atha paravyAptyA parasyAniSTApAdanametat / tanna / yadi pramANapUvikA paravyAptistayaiva vAdhyamAnatvAd viparItAnumAnasyAnutthAnam / athApramANapUrvikA ? tahi prameyAprasiddharAzrayAsiddhaM sAdhanam, dhAsiddhazca 25 dRSTAnta iti, zabdasya zabdAntarArambhapratiSedhe svayamAdyantavizeSaNAprasiddhaH / tasmAd vyaktipakSapratiSedhe zabdopalambhAnyathAnupapattyA santAnakalpanA For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 vyomavatyA 10 kriyata iti / na cAntyazabdasyArambhakatvaparikalpanAyAM pramANamasti, sarvadopalambhaprasaGgAt / ato'ntyazabdasya sparzavadvyasaMyogaikArthasamavAyena pralayaH svajJAnAdupabhogaprApakAdRSTApakSayAd veti vinAzasya pramANenopalabdheH, tasya ca nirhetukatvapratiSedhAduktakAraNAdeva vinAzaH kalpyata ityalam / // iti zrIvyomazivAcAryaviracitAyAM padArthadharmasaGgrahaTokAyAM vyomavatyAM guNapadArthaH // karmasAdharmyanirUpaNam utkSepaNAdInAM paJcAnAmapi karmatvasambandhaH / ekadravyavattvaM kSaNikatvaM mUrtadravyavRttitvam aguNavattvaM gurutvadravatvaprayatnasaMyogajatvaM svakAryasaMyogavirodhitvaM saMyogavibhAganirapekSakAraNatvam asamavAyikAraNatvam svaparAzrayasamavetakAryArambhakatvaM samAnajAtIyAnArambhakatvaM dravyAnArambhakatvaJca pratiniyatajAtiyogitvam / diviziSTa kAryArambhakatvaJca vishessH| idAnomitarapadArthavaidhayeNa svabhedavyApakamutkSepaNAdInAM sAdharmya tathA 15 parasparavyAvRttaM vaidhayaM kAraNaJca nirUpayannAha utkSepaNAdInAm iti / na paraM dvayostrayANAJca / kiM tahi ? paJcAnAmapi karmatvasambandhaH, karmatvopalakSitaH samavAyaH / tathA cotkSepaNAdIni, itarasmAd bhidyante, karmANIti vA vyavahartavyAni, karmatvAbhisambandhAditi / ekadravyavattva miti / ekaJca tad dravyaJcetyekadravyam, tadasyAstIti ekadravyavat, 20 tasya bhAva ekadravyavattvam / ekaM karmakasminneva dravye vartate, tathaika mevaikasminniti / kuta etat ? ekasmizcalite sarveSAM calanAnupalabdheH / yatrApi bahUnAmekakAlaM calanaM tatrApyanekatvameva, kAraNasyAbhighAtAdeH pratyAzrayaM bhedAt / anyatra ca samavetamabhidhAtAdi anyatra samavAyi kAraNamityabhyupagame cAzeSadravyAzritasyotpattiH, avizeSAt / tathaikasmin 25 dravye saMyogAd vinaSTe karmaNi AzrayAntare'pi tasyaikatAyAM vinAzaH syAt / ekasmizcAnekakarmAbhyupagame viruddhadigabhimukhatAyAM parasparaM pratibandhAd agamanameva syAt / ekadigabhimukhatAyAJca ekenaiva karmaNA saMyoga For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kamasAdharmyaprakaraNam Acharya Shri Kailassagarsuri Gyanmandir tasmAdyatra vibhAgayorjanitatvAt na dvitIyasya sadbhAve pramANamasti / taduttarasaMyogAcca prAktanakarmavinAzaH karmAntarotpattizca kvacidiSyata eva / karmadvayapratibhAsastatra AzubhAvitvenaiveti draSTavyam / athaikadravyavattvaM rUpAderapIti kSaNikagrahaNam ; tathApi buddhayAdibhirvyabhicAraparihArArthaM mUrtadravyavRttitvapadam / 245 atha kSaNikatve sati mUrtadravyeSveva varttamAnatvAt karmetyukte vyabhicArAbhAvaH ? satyam, tathApi padAntaraM sAdharmyamAtrapratipAdanArtham, parIkSArthaJceti / gurutva[dravatva] prayatnasaMyogebhyo jAyata iti gurutva[ dravatva] prayatnasaMyogajam tasya bhAvastattvamiti / udAharaNaJcaitat anyasmAdapi kAraNAt tadutpatteH / vyastaJca gurutvAdikaM kAyantirasampAdakamapi na samuditaM karmavyatirekeNAnyasya ityasAdhAraNameva / nacaivaM sakalakarmabhedavyApakamiti vaidharmyamAtrameva / yad vA gurutvAdyanyatamakAraNajanyatvaM vivakSitam / tathA svakAryasaMyogavirodhitvamiti / saMyogamAtreNa vinAzAdarzanAditi svakAryagrahaNam / karmakAryatvaJca vibhAga vegayorapIti [ tatra vyabhicAravAraNAya ] saMyogagrahaNam / ataH svakAryasaMyogavirodhitvamasAdhAraNamapi kvacidAzrayavinAzenApi vinAzAnna pakSavyApakamiti vaidharmyamAtrameva / tathA vibhAge saMyoge'pi ca karttavye nirapekSakAraNatvaM karmaNaH svarUpam / For Private And Personal Use Only , 5 10 nanu vibhAge'napekSa kAraNatvamiSTam, saMyoge tu pazcAdbhAvinaM prAktanasaMyogavinAzamapekSata ityanapekSatvamasiddham ? vastubhUtakAraNApekSayA 20 tadupapatteH / abhAvavyatirekeNa ca vastubhUtaM kAraNaM nApekSata ityanapekSamityuktam / na cAnyasyaitat sambhavatItyasAdhAraNam / asamavAyikAraNatvamiti asAdhAraNamitarasmAd vyAvRttam / guNAnAM hi dvaividhyam asamavAyitvaM nimittatvaJca / utkSepaNAdInAM cAsamavAyikAraNatvameva na dvaividhyamastIti vipakSAdatyantaM vyAvRttireva dvaividhya - 25 pratiSedhasya vivakSitatvAt / tathA svaparAzrayasamavetakAryArambhakatvam / yasminnAzraye samavetaM karma, tatra AzrayAntare ca samavetaM vibhAgaM saMyogaM 15 Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 vyomavatyA cArabhata iti / samAnajAtIyAnArambhakatvam / tathA cotpannaM karma vibhAgaM saMyogaM cArabhamANamupalabdha na karmAntaramiti / ekasmim dharmiNyanekasya karmaNaH pUrvameva pratiSedhAt / dravyAnArambhakatvam / na karma dravyamArabhate, tasyottarasaMyogena vinazyadavasthasya kAraNatvAsambhavAditi svabhedavyApakaM sAdharmyam / pratiniyatajAtiyogitvamiti / pratiniyatajAtirutkSepaNatvAdikA, tayogitvaM paJcAnAmapi / digviziSTakAryArambhakatvaJca vizeSaH [parasparamiti ?] / tatrotkSepaNaM zarIrAvayaveSu tatsambaddheSu ca yadUrdhvabhAgbhiH pradezaH saMyogakAraNamadhomAgbhizca pradezaH vibhAgakAraNaM karmotpadyate gurutva10 prayatnasaMyogebhyastadutkSepaNam / tadviparotasaMyogavibhAgakAraNaM karmApakSepaNam / Rjuno dravyasthAnAvayavAnAM taddezaivibhAgaH saMyogazca mUlapradezaH, yena karmaNAvayavI kuTilaH saMjAyate, tadAkuJcanam / / tadviparyayeNa saMyogavibhAgotpattau yena karmaNAvayavI RjuH sampadyate, 15 tatprasAraNam / yadaniyatAhikapradezasaMyogavibhAgakAraNaM tad gamanamiti // tadevAha tatrotkSepaNam / yadUrdhva bhajanta ityUrvabhAjastaiH saMyogakAraNam, adhobhAbhizca vibhAgakAraNaM karmotpadyate / kebhyaH keSu ceti ? gurutvadvatvaprayatnasaMyogebhyaH samastavyastebhyaH / tadutkSepaNamityudAharaNArtham, vegAderapi tat kAraNatvAt / zarIrAvayaveSu hastapAdAdiSu tatsambaddheSu musalAdiSvityAzrayanirUpaNam / tadviparItasaMyogavibhAgakAraNaM karmApakSepaNamiti / UrdhvabhAbhivibhAgakAraNamadhobhAgbhizca saMyogakAraNamiti / AkuJcanam Rjuno dravyasya ye'grAvayavAsteSAM taddezaistadupalakSitAkAzA25 dipradezaivibhAgaH, saMyogazca mUlapradezairiti tadupalakSitAkAzAdipradezaireva / For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmavaidhayaMprakaraNam 247 yena karmaNA samutpannenAvayavI kuTila: san nRjuH sampadyate, tat prasAraNamiti / __ yadaniyatadigdezasaMyogavibhAgakAraNaM tad gamanamiti / uktapradezebhyo'nye'niyatadikapradezAstaiH saMyogavibhAgakAraNamiti / etat paJcavidhamapi karma zarIrAvayaveSu tatsambaddheSu ca satpratya- 5 yam asatpratyayaJca / yadanyat tadapratyayameva, teSu anyeSu ca tadgamanAmiti / upasaMhAramAha ityetat paJcavidhamapi karma satpratyayam astprtyynyceti| pratyayaH kAraNam, tacca sAmAnyapadenApi saditi vizeSaNAt prayatnAkhyameva vivakSitam / pAramparyeNa vA pratyayakAryatvAt prayatnaH pratyaya ityuktaH / ataH satpratyayo yasya tattathoktaM karma, prayatnapUrvakamiti yAvat / asatpratyayamayatna- 10 pUrvakam / tacca zarIrAvayaveSu tatsambaddheSu bhavatIti / etasmAd yadanyat, tadapratyayamayatnapUrvakam, asmadAdiprayatnasya tatrAvyApArAt / taccaiteSvanyeSu ca dravyeSu bhavatyutkSepaNAdivilakSaNatvAd gamanameveti / karmaNAM jAtipaJcakatvamayuktam, gamanAvizeSAt / sarva hi kSaNika jl lllaangg ajbl a gni athi blaai: 15 pradezaH saMyogavibhAgAna karoti, sarvatra gamanAtyayo'viziSTastasmAd gamanameva sarvamiti / na, vargazaH pratyayAnuvRttivyAvRttidarzanAt / iho taa ghaathaaguli+kti bngg muh: 4ryaaluliy'aalii daSTe, taddhetuH sAmAnyavizeSabhedo'vagamyate / teSAmudAdhupasargavizeSAta pratiniyatadiviziSTakAryArambhalvAdupalakSaNabhedo'pi siddhaH / / karmaNAM jAtipaJcatvamayuktam / kutaH ? gamanAvizeSAt / gamanAdabhedAdityAkSepaH / tadevAha sarvaM kSaNikam / kSaNikatvaM nAma sarvakarmasu samAnamiti na svarUpabhedAd bhedaH / calanamAtramutpannaM svAzrayasya saMyogavibhAgAn karoti / kaiH saha ? UrdhvamadhastiryakaparamANavivaramAtraiH pradezairiti / yAvati pradeze paramANoraNupravezaH sambhavatIti, na kAryabhedAdapi bhedaH, 25 sarvasyApyetatkAryajanakatvAt / tathA sarvatra ca gamanapratyayo'viziSTa iti / UrdhvaM gacchatyagrapradezAcca mUla] pradezaM gacchati mUlapradezAccAgrapradeza For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 248 www.kobatirth.org 15 vyomavatyAM gacchatIti / tasmAd gamanameva sarvamityupasaMhAraH / na vargazaH pratyayAnuvRttivyAvRttidarzanAditi pratisamAdhAnavAkyam / yaduktaM sarvaM gamanamiti, etanna, utkSepaNAdivargeSu pratyayAnuvRttivyAvRttidarzanAt / tadevAha ihotkSepaNam, paratrApakSepaNamityevamAdi sarvatra vargaza iti varge varge pratyayA5 nuvRttirvyAvRttizca dRSTA / tathAhi utkSepaNamutkSepaNamityutkSepaNavarge'nuvartate, apakSepaNAdivargAcca vyAvarttate / tathA apakSepaNaM svavarge'nuvartate bhedAntarAcca, vyAvarttata iti / taddhetuH anugatavyAvRttajJAnahetuH utkSepaNatvAdisAmAnyavizeSo'vagamyata iti / na gamanatvamekameva sAmAnyam, utkSepaNAdibhedAnAM parasparavyAvRttajAtisambandhinAM udAdyupasargavizeSAtteSAM 10 parasparavizeSaH / tathAhi utpUrvaM kSepaNamutkSepaNam, apapUrvam apakSepaNam, At pUrvaM kuJcanam AkuJcanam prapUrvaM sAraNaM prasAraNam, gamanaM tupasargAbhAvAdeva viziSyate / pratiniyata digviziSTakAryArambhatvAd upalakSaNabhedo'pyukSepaNAdInAM siddha iti / tathA cordhvaM saMyogakAraNamavazca vibhAgakAraNamutkSepaNasyopalakSaNamityevamAdyuktam / upalakSaNasya cotkSepaNatvAderbheda iti / sadbhAvAt / Acharya Shri Kailassagarsuri Gyanmandir evamapi paJcaivetyavadhAraNAnupapattiH / niSkramaNapravezanAdiSvapi vargaza: pratyayAnuvRtivyAvRttidarzanAt / yadyutkSepaNAdiSu sarvatra vargazaH pratyayAnuvRttivyAvRttidarzanAjjAtibheda iSyate, evazva niSkramaNapravezanA vizvapi / kAryabhedAt teSu pratyayAnuvRttivyAvRttI iti cet, na, utkSepaNAdiSvapi kAryabhedAdeva pratyayAnuvRttivyAvRtti20 prasaGgaH / atha samAne vargazaH pratyayAnuvRttivyAvRttisadbhAve utkSepaNAdInAmeva jAtibhedo na niSkramaNAdInAmityatra vizeSaheturastIti / na, jAtisaGkaraprasaGgAt / niSkramaNAdInAM jAtibhedAt pratyayAnuvRttivyAvRttau jAtisaGkaraH prasajyate / katham ? dvayordvaSTrorekasmAdapavarakAdapavarakAntaraM gacchato yugapaniSkramaNa pravezanapratyayau duSToM, tathA dvArapradeze pravizati niSkrAmatIti ca / yadA tu pratitIrAdyapanItaM bhavati, tadA na pravezanapratyayo nApi niSkramaNapratyayaH; kintu gamanapratyaya eva bhavati / tathA nAlikAyAM vaMzapatrAdau patati bahUnAM draSTAM yugapad bhramaNapatana For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmavaidharmyaprakaraNam pravezanapratyayA dRSTA iti jAtisaGkaraprasaGgaH / na caivamutkSepaNAdiSu pratyayasaGkaro dRSTaH / tasmAdutkSepaNAdInAmeva jAtibhedAt pratyayAnuvRttivyAvRttI, niSkramaNAdInAntu kAryabhedAditi / 249 evamapi paJcaivetyavadhAraNAnupapattiH, utkSepaNAdibhyo'tiricyamAneSu niSkramaNaM pravezanamityAdiSu vargazaH pratyayAnuvRttivyAvRttidarzanAt / sAmAnyavizeSasadbhAve sati karmaNAm AnantyamaniSTamanuSajyate / atha kAryabhedAnniSkramaNAdiSu pratyayAnuvRttisadbhAvo na sAmAnyavizaSesadbhAvAditi parAzayamAzaGkyAha utkSepaNAdiSvapi kAryabhedAdeva pratyayAnuvRttivyAvRtiprasaGga iti / For Private And Personal Use Only 5 yathA bahirdezena saMyogakaraNAdantardezena ca vibhAgajananAt niSkramaNam, 10 viparItaca pravezanam evam urdhvadezena saMyogajananAdadhodezena vibhAgajananAccotkSepaNamityAdi bhaviSyatoti / athotkSepaNAdiSu niSkramaNAdiSu ca samAne vargaza: pratyayAnuvRttivyAvRtti [sad ] mAve satyutkSepaNAdInAmeva jAtibhedo na niSkramaNAdInAmityatra na vizeSaheturastIti / 3 etanna jAtisaGkaraprasaGgAt / tadAha niSkramaNAdInAM jAtibhedAt 15 pratyayAnuvRttivyAvRttau satyAM jAtisaGkaro viruddha jAtisamAveza: prasajyate / sa cAnyatrAnupalabdheraniSTa: / yadyapi sattAdravyatvAdiparAparabhedabhinnamekasyAM vyaktAvasti, tathApi na gotvAzvatvAdyupalabdham / atra caikasyAM vyaktau niSkramaNatvapravezanatvajAtiprasaGgaH / kathamityAha dvayordraSTrorekasyAM karmavyaktau yugapaniSkramaNapravezanapratyayau dRSTAviti / kasya tat karmetyAha ekasmAda- 20 pavarakAdapavarakAntaraM gacchataH puruSasyeti / tathAhi dvayorapavarakayorekameva dvAramityubhayatra vyavasthitayoH puruSayoranyasmizca vrajati puruSe viziSTasaMyogavibhAgopalambhAd yugapanniSkramaNapravezanapratyayau dRSTAveva tathA ca dvArapradeze pravizati niSkramatIti ca / yo hi draSTA svApavarakAntadeze vibhAgaM bahirdeze ca saMyogamupalabhate, tasya niSkramatIti pratyayo bhavati / yastu svApavarakAntardeze saMyogaM bahirdeze ca vibhAgamupalabhate, tasya pravezanapratyayo bhavati / yadA tu pratisIrAdijavanikAdyapanItaM bhavatItyAdipadenAnyasyApi kuDyAde 32 25 Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 vyomavatyAM rAvaraNasyApanayanastadA viziSTasya kAryabhedasyAnupalabdharna niSkramaNapratyayaH, nApi pravezanapratyayaH / kiM tarhi ? gamanapratyaya eva bhavati / tasmAdetasyAM gamanavyaktau viruddhajAtisamAvezaprasaGgAt kAryabhedAdeva pratyayabheda ityuktam / tathA nAlikAyAM vaMzapatrAdau patati draSTaNAmUdhistiryagavyavasthitAnAM 5 yugapabhramaNapatanapravezanapratyayA dRSTA iti jAtInAM bhramaNatvAdInAM saGkaraprasaGga iti| svapakSe doSaparihArArthamAha na caivamutkSepaNAdiSu pratyayasaGkaro dRSTaH, yasya bhayAd viruddhajAtisamAvezaprasaGgaparihArArthaM kAryabhedena bhedo'bhyupa gamyata iti / upasaMhAramAha tasmAdutkSepaNAdInAmeva jAtibhedAt pratyayAnu10 vRttivyAvRttI, niSkramaNAdInAntu kAryabhedAditi / kathaM yugapatpratyayabheda iti cet, atha mataM yathA jAtisaGkaro nAsti, evamanekakarmasaro'pi ekasmin vastuni nAstItyekasmin karmaNi yugapad draSTaNAM zramaNapatanapravezanapratyayAH kathaM bhavantIti ? anna bramaH, na, avayavAvayavinodiviziSTasaMyogavibhAgAnAM bhedAt / yo hi 15 draSTA avayavAnAM pArzvataH paye dikapradezaH saMyogavibhAgAn pazyatti, tasya bhramaNapratyayo bhavati, yo jhakyavina UrdhvapradezavibhAgamadhaHsaMyogacAvekSate tasya patanapratyayo bhavati / yaH punarnAlikAntadeze saMyoga bahirdeze ca vibhAgaM pazyati tasya pravezanapratyayo bhavatIti siddhaH kAryabhedAnniSkramaNAdInAM pratyayabheda iti / paramatamAzaGkate kathaM yugapat pratyayabheda iti cet, iti / asya tu vivaraNam atha mataM yathA jAtisaGkaro nAstyevamanekakarmasaGkaro'pyekasmin vastuni nAstItyuktameva / ataH kathamekasmin karmaNi kAraNAbhAvAd yugapad draSTaNAM bhramaNapatanapravezanapratyayAH parasparavyAvRttAtmAno bhavanti, kAraNA bhAvena kAryasyAnutpatteriti / atra brUmaH ityAdi pratisamAdhAnam / 25 yat tvayoktaM kAraNAbhAvenAnutpattireva bhramaNAdipratyayAnAmityet, na / adhyavAvayavinodigdezasaMyogavibhAgabhedAt tdupptteH| avayavazvAvayavI For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmavaidaprakaraNam 251 cetyavayavAvayavinau tayodigdezaviziSTasaMyogavibhAgAH, tadbhedAditi / tadevAha yo hi draSTA avayavAnAM pArzvataH paryAyeNa dikpradeza: saMyogavibhAgAn pazyati tasya bhramaNapratyayo bhavati / yastvavayavinyUrdhva pradezAd vibhAgamadhaH saMyogaJcAvekSate tasya patati patramiti patanapratyayo bhavati / yaH punarnAli kAntadeze gatantirdeze saMyogaM bahirdeze ca vibhAgaM pazyati tasya pravizati patramiti pravezanapratyayaH / tasmAt siddhaH kAryabhedAnniSkramaNAdInAM pratyayabhedo na jAtibhedAditi / anye tu bhramaNarecanasyandanordhvajvalanAdibhedena karmaNAmasaGkhyAtatvAniSkramaNAdInAM jAtibhedAt pratyayabhedasiddhau na kiJcid bAdhakamastItyato nedaM svamatamiti / na ca bhramaNarecanAdInAM gamana evAntarbhAva iti manyante / 10 etattu na yuktam, tasya karmatvaparyAyatvena vacyamANatvAt, jAtisaGkaraprasaGgasya ca bAdhakasya dRDhatvAditi / bhavatUtkSepaNAdInAM jAtibhedAt pratyayabhedaH, niSkramaNAdInAntu kAryabhedAditi / atha gamanatvaM kiM karmatvaparyAyaH ? AhosvidaparaM sAmAnyamiti / kutaste saMzaya: ? samasteSUtkSepaNAdiSu karmapratyayavad gamanapratyayAvizeSAt karmatvaparyAya iti gamyate / yatastUtkSapaNAdivad vizeSasaJjJayAbhihitaM tasmAdaparaM sAmAnyaM syAditi ? na / karmatvaparyAyatvAt / AtmatvapuruSatvavat karmatvaparyAya eva gamanatvamiti / atha vizeSasaMjJayA kimarthaM gamanagrahaNaM kRtamiti ? na zramaNAdyavirodhArthatvAt / utkSepaNAdizabdairanavaruddhAnAM zramaNapata nasyandanAdInAmavarodhArtha gamanagrahaNaM kRtamiti / anyathA hi yAnyeva catvAri vizeSasaMjJayoktAni tAnyeva sAmAnyavizeSasaMjJAviSayANi prasajyeranniti / athavA astvaparaM sAmAnyaM gamanatvamaniyata digdeza saMyogavibhAgakAraNeSu bhramaNAdiSveva vartate / gamanazabdastutkSepaNAdiSu bhAkto draSTavanaH svAzrayasaMyogavibhAgakartRtvasAmAnyAditi / bhavatkSepaNAdInAM jAtibhedAd bhedo na niSkramaNAdInAm / atha gamatvaM kiM karmatvaparyAya: 'ghaTa: kalaza:' iti paryAyavat, AhosvidaparaM sAmAnyam, For Private And Personal Use Only 5 15 20 25 Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 vyomavatyA utkSepaNatvAdivaditi cintyam / kutaH kAraNAt te saMzaya ityAcAryasya praznaH / sa cAnupapannaH / tathAhi sandigdhena prazne kRte sati tatpratisamAdhAnaM nyAyyam, na tu saMzayakaraNena vacanam, tasya sAmAnyadharmAdibhyaH pUrvamevotpattinirUpaNAt / naiSa dossH| saMzayakAraNajJAne sati taducchittAvupAyAnuSThAnam upalabdhavyAdhikAraNasya vaidyasyeva aprayAsenaiva ghaTata iti manyamAnaH kAraNaM praznayatIti / tadAha samasteSUtkSepaNAdiSu bhramaNAdiSu ca karmapratyayavad gamanapratyayAvizeSAt karmatvaparyAya iti gamyate / yathA hyatkSepaNakarmApalepaNakarmetyAdivyavahAropalambhAdazeSabhedavyApakaM karmatvam, evamadhvaM gacchatyadhogacchatItyAdivyavahAropalambhAd gamanamapya10 zeSabhedavyApakamityataH karmatvaparyAya iti jnyaayte| __na cAtra nizcaya evetyAha yatastUtkSepaNAdivad vizeSasaMjJayAbhihitam, tasmAdaparaM sAmAnyaM syAditi / na hi vizeSadarzanena gaNanAyAM tadavasare sAmAnyasaMjJAnirdezo dRSTaH / yathA pRthivyAdi saMjJAvasare dravyasaMjJAyAH / tasmAdubhayarUpadharmopalambhAd vizeSAnupalambhAdibhyazca 10 kiM karmavad gamanatvaM paraM sAmAnyam, AhosvidutkSepaNatvAdivadaparamiti saMzayaH kAryaH ? na saMzayaH kAryaH, karmatvaparyAyatvAdAtmatvapuruSatvavat paryAya eva gamanatvamiti, sarvatra karmapratyayavad gamanapratyayopalambhAditi nyAyAt / atha vizeSasaMjJayA kimarthaM gamanagrahaNaM kRtamiti, vizeSasaMjJAvasare sAmAnya saMjJopadarzanasyAdarzanAt / na, bhramaNAdyavarodhAryatvAt / utkSepaNAdizabdai20 ranavaruddhAnAmasagRhItAnAM bhramaNapatanasyandanAdInAmavarodhArtham, karmatva jnyaapnaarthmiti| anyathA hi gamanagrahaNamantareNa yAnyeva catvAri vizeSasaMjJoktAnyutkSepaNAdIni tAnyeva sAmAnyavizeSasaMjJAviSayANi prasajyeraniti / sAmAnyasaMjJA karmasaMjJA, vizeSasaMjJA cotkSepaNAdisaMjJA, tadviSayANi catvAryeva prasajyeran, na bhramaNAdIni / kuta etat ? vizeSasaMjJAviSayANAmeva sAmAnya25 saMjJAviSayatvAt / tasmAdutkSepaNAdivad bhramaNAdInAmapi karmatvajJApanArthaM gamanagrahaNaM kRtamiti / na caitasmin pakSe bhramaNAdInAmaparajAtisambandhe'pi dUSaNam, tadapekSayA AnantyasyAbhyupagamAt / yacca gamanagrahaNAd bhramaNAdayaH saGagRhItA iti vAkyam, tadanyathA vyAkhyAtam / For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmavaidhayaMprakaraNam 253 athavA astvaparaM sAmAnyaM gamanatvamaniyatadigdezasaMyogavibhAgakAraNeSu bhramaNAviSveva varttate, notkSepaNAdiSu / kathaM tahi teSu gamanavyavahAra ityAha gamanazabdastUtkSepaNAdiSu bhAkto draSTavyaH / kasmAt ? upacArabIjAt svAzrayasaMyogavibhAgakartRtvasAmAnyAditi / yathA utpannamutkSepaNAdi svAzrayasya padArthAntaraiH saMyogavibhAgAn karoti, tathA gamanamapIti / na caitasmA- 5 deva nimittAdutkSepaNAdiSu gamanavyavahAravad gamane'pi utkSepaNAdivyavahAraprasaGgaH, kAryasadbhAvena kAraNakalpanAyA: pravarttanAt / na cotkSepaNAdiSu gamanavyavahAravad gamane'pi utkSepaNAdivyavahAro dRSTaH, tasmAdacodyametat / atha pakSadvayopanyAsAt kimatrAcAryasyAbhipretam ? paJcAnAM pratiniyatajAtiyogitvAbhidhAnAd gamanatvamaparaM samAnyamityetat / 10 anye tu vAstavadUSaNasya parasAmAnyapakSe'nabhidhAnAt tadevAbhipretamiti mnynte| satpratyayakarmavidhiH / katham? cikoSiteSu yajJAdhyayanadAna kRSyAdiSu yadA hastamutkSeptumicchati apakSaptuM bA, tadA hastavatyAtmapradeze prayatnaH saJjAyate, taM prayatna gurutvaM cApekSamANAdAtmahastasaMyogAddhaste 15 karma bhavati, hastavat sarvazarorAvayaveSu pAdAdiSu zarIre ceti / pUrvaM satpratyayamasatpratyayazca karmoktam / tatra satpratyayakarmavidhiH kathamityAha cikIrSiteSu krtumbhiissttessu| yajJAdhyayanadAnakRSyAdiSvityAdipadena bhojanAdegrahaNam / yajJAdiSu ca tilAdigrahaNArthaM yadA hastamutkSeptumicchati apakSeptuM vA, tadA hastavatyAtmapradeze prayatnaH saJjAyate / tadutpattAvAtmA 20 samavAyikAraNam, AtmamanaHsaMyogo'samavAyikAraNam, icchA nimittakAraNam / tatprayatnaM gurutvaJcApekSamANAd AtmahastasaMyAgAdasamavAyikAraNAd haste samavAyikAraNe karmotpadyate, hastavat sarvazarIrAvayaveSa padAdiSu zarore ceti / yathA AtmahastasaMyAgo'samavAyikAraNaM prayatnastu nimittakAraNaM hastakarmotpattau, tathA sarvazarIrAvayaveSu zarIre ca samaveta- 25 karmotpattI AtmasaMyogo'samavAyikAraNaM prayatno nimittkaarnnmitytideshaarthH| For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10 vyomavatyA tatsambaddheSvapi katham ? yadA hastena musalaM gRhItvecchAM karoti 'utkSipAmi hastena musalamiti', tadanantaraM prayatnaH, tamapekSamANAdAtmahastasaMyogAd yasminneva kAle haste utkSepaNakarmotpadyate tasminneva kAle tameva prayatnamapekSamANAd hastamusalasaMyogAt susale'pi karmeti / tato 5 dUramutkSipte musale tadarthecchA nivarttate / punarapi apakSepaNecchotpadyate, tadanantaraM prayatnaH, tamapekSamANAd yathoktAt saMyogAd hastamusalayoryugapadapakSepaNakarmaNo bhavataH / tato'ntyena musalakarmaNA ulUkhalamusalayorabhighAtAkhyaH saMyogaH kriyate / sa saMyogo musalagatavegamapekSamANo'pratyayaM musale utpatanakarma karoti / tat karma abhighAtApekSaM musale saMskAramArabhate / tamapekSya musalahastasaMyogo'pratyayaM haste'pyutpatanakarma karoti / yadyapi prAktanaH saMskAro vinaSTa:, tathApi musalolUkhalayoH saMyogaH paTukarmotpAdakaH saMyogavizeSabhAvAt tasya saMskArArambhe sAcivyasamartho bhavati / www.kobatirth.org 254 25 Acharya Shri Kailassagarsuri Gyanmandir athavA prAktana evaM paduH saMskAro'bhighAtAdavinazyannavasthita 15 iti / ataH saMskAravati punaH saMskArArambho nAsti, ato yasmin kAle saMskArApekSAdabhighAtAdapratyayaM musale utpatanakarma tasminneva kAle tameva saMskAramapekSamANAt musalahastasaMyogAdapratyayaM haste'pyutpatanakarmeti / tatsambaddheSvapi musalAdiSu kathaM karma bhavatItyavyutpannapraznAnantaramAha hastena musalaM gRhItvA icchAM karoti / kiM viziSTAm ? utkSipAmi hastena 20 musalamityevaM rUpAm / tadanantaraM hastavatyAtmapradeze prayatnastadanurUpa:, tamapekSamANAd AtmahastasaMyogAdasamavAyikaraNAd yasmin kAle haste samavAyikAraNe karmotpadyate tasminneva kAle tameva prayatnamapekSamANAd hastamusalasaMyogAdasamavAyikAraNAnmusale'pi kAraNe karma / tato dUramutkSipte musale tadarthecchA utkSepaNecchA nivarttate / svakAraNAt punarapi apakSepeNecchotpadyate / tadanantaraM hastavatyAtmapradeze prayatnaH tadanurUpaH, tamapekSamANAd yathoktAt saMyogadvayAd iti AtmahastasaMyogAnmusalahastasaMyogAcca prayatnApekSAd hastamusalayoryugapad apakSepaNakarmaNI bhavataH / tato'ntyena AvasAnikena musala For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmavaidharmyaprakaraNam 255 karmaNA ulakhalamusalayorabhighAtAkhyaH saMyogaH kriyate / sa saMyogo'samavAyikAraNabhUto musalagataM vegamapekSamANo'pratyayamaprayatnaM musale'pyutpatanakarma karoti / tat karma asamavAyikaraNamabhighAtApekSaM musale samavAyikAraNe saMskAmArabhate / tamapekSya musalahastasaMyogo'pratyayamaprayatnapUrvakaM haste'pyutpatanakarma karoti / nanu musalolUkhalasaMyogAnmusale karmotpattisamakAlaM prAktanasaMkAravinAze apekSAkAraNabhAvAnna musale karma saMskAramArabhate, tadabhAve ca hastamusalasaMyogaH kathaM haste apratyayamutpatanakarma kuryAdityAzaGkyAha yadyapi prAktanaH saMskAro vinaSTaH, tathApi musalolakhalasaMyoga: paTukarmotpAdakaH / kutaH ? saMyogavizeSabhAvAt / atastasya karmaNaH saMskArasAcivye samarthoM bhavati / 10 sacivasya bhAvaH sAcivyaM sAhAyyaM tatra samartho bhavatIti / athavA prAktana eva paTu: saMskAro'bhidhAtAdavinazyannavasthita iti pakSAntaraM darzayati / prAktanasya paTasaMskArasyAvasthAne saMskAravati punaH saMskArArambho nAstItyato yasmin kAle saMskArApekSAdabhighAtAdapratyayaM musale utpatanakarma tasminneva kAle tameva saMskAramapekSamANAnmasalahasta- 15 saMyogAdapratyayaM haste'pyutpatanakarmeti / pANimukteSu gamana vidhiH / katham ? yadA tomaraM hastena gRhItvA utkSoptumicchotpadyate tadanantaraM prayala, lamapekSamANAd yathoktAt saMyogadyAt toparahastayoryugapadAkarSakarmaNI bhavataH / prasAriteca haste tadAkarSaNArthaH prayatno nivartate, tadanantaraM tiryagUca daramAsannaM vA 20 kSipAmItIcchA saJjAyate, tadanantaraM tadanurUpaH prayatnaH, tamapekSamANastomarahastasaMyogo nodanAkhyaH, tasmAt tomare karmotpanna nodanApekSaM tasmin saMskAramArasate / tataH saMskAranodanAbhyAM tAvata karmANi bhavanti yAvad hastatomaravibhAga iti / tato vibhAgAnodane nivRtte saMskArAvaM tiryag daram Asanna vA prayatnAnurUpANi karmANi 25 bhavanti ApatanAditi / For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 vyomavatyAM pANimukteSu tomarAdiSu gamanavidhirgamanaprakAraH / kathamityAha yadA tomaraM hastena gRhItvecchAM karoti hastena utkSipAmi tomaram iti, tadanantaraM tadanurUpaH prayatnaH, tamapekSamANAd yathoktasaMyogadvayAd ityAtmahastasaMyogAd hastatomarasaMyogAcca tomarahastayoryugapadAkarSaNakarmaNI bhavataH / prasArite ca haste dUramutkSipte, tadAkarSaNArthaH tasya tomarasyAkarSaNArthaH prayatno vyAvarttate / tadanantaraM tiryagUrdhvamadhodUramAsannaM vA kSipAmItIcchA saJjAyate, tiryak kSipAmyUlamadho dUramAsannaM kSipAmi iti / tadanantaraM tadanurUpaH prayatna iti Asanne mando dUre tIna eveti / tamapekSamANastomarahastasaMyogo nodanAkhyaH, nodyanoda kayoH saha gamanAnnodyastomaro nodako hasta iti, tayoH saMyogaH prayatnApekSaH / 10 tasmAttomare karmotpannaM nodanApekSaM tasmin sNskaarmaarbhte| tomaraH samavAyikAraNam, karmAsamavAyikAraNam, prayatno nimittakAraNamiti / tataH saMskAranodanAbhyAM tAvat karmANi bhavanti yAvad hastatomarayovimocanArthena karmaNA parasparaM vibhAga iti / tato vibhAgAnivRtte nodane saMskArAda samavAyikAraNAt tadanurUpANi karmANi bhavanti ApatanAt patanaM yAvaditi / 15 saMskArasya tIvratarAdibhedabhinnatvAt karmANyapyevaM bhavantIti / tathA yantranukteSu jamanavidhiH / katham ? yo balavAn kRtavyAyAmo vAmena kareNa dhanuviSTabhya dakSiNena zaraM sandhAya sazarA jyAM muSTinA gRhItvA AkarSaNecchAM karoti 'sajyeSvAkarSayAmyenaM dhanuriti' tadanantaraM prayatnaH, tamapekSamANAd AtmahastasaMyogAd AkarSaNakarma haste yadai26. votpadyate tadeva tameva prayatnamapekSamANAd hastajyAzarasaMyogAd jyAyAM zare ca karma, prayatnaviziSTahastajyAzarasaMyogamapekSamANAbhyAM jyAkoTisaMyogAbhyAM karmaNI bhavato dhanuSkoTayorityetat sarva yugapat / evam AkarNAdAkRSTe dhanuSi nAtaH paramanena gantavyamiti yajjJAnaM tatastadA karSaNArthasya prayatnasya vinAzaH, tataH punarmokSaNecchA saJjAyate, 25 tadanantaraM prayatnaH, tamapekSamANAd AtmAgulisaMyogAd aGgulikarma, tasmAjjyAGazulivibhAgaH, tato vibhAgAta saMyogavinAzaH, tasmin vinaSTe pratibandhakAbhAvAd yadA dhanuSi vartamAnaH sthitisthApakaH For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmavaidharmyaprakaraNam 257 saMskAro maNDalIbhUtaM dhanuryathAvasthitaM sthApayati, tadA tameva saMskAramapekSamANAd dhanuAsaMyogAjyAyAM zare ca karmotpadyate, tat svakAraNApekSaM jyAyAM saMskAraM karoti, tamapekSamANa iSujyAsaMyogo nodanam, tasmAdiSAvAdyaM karma nodanApekSamiSau saMskAramArabhate / tasmAt saMskArAnodanasahAyAta tAvat karmANi bhavanti, yAvadiSujyAvibhAgaH, vibhAgA- 5 nivRtte nodane karmANyuttarottarANi iSusaMskArAdeva ApatanAditi / bahani karmANi kramazaH / kasmAt ? saMyogabahutvAt / ekastu saMskAraH, antarAle karmaNo'pekSAkAraNAbhAvAditi / tathA yantramukteSu zarapASANAdiSu gamanavidhiH / katham, kiM viziSTazca puruSastAn prayuGkte, kena vA prakAreNetyAha yo balavAn kRtavyAyAmo 10 hyasnayantrasiddhaH, vAmena kareNa dhanurviSTabhya dakSiNena zaraM sandhAyeti, bAhulyApekSayaitat / saha zareNa vartata iti sazarA, tAM jyAM muSTinA gRhItvecchAM karoti 'sajyeSamAkarSayAmyenaM dhanuH' iti / saha jyayA vartata iti sajyaH, sa cAsAviSuzceti tathoktaH, tamenaM sajyeSumAkarSayAmi dhanuzceti / na ca enamiti padaM dhanuHzabdenAbhisandhAnIyam, tasya napuMsakaliGga- 15 tayaitaddhanuriti syAt / atho'rddha dipAThAt prayogadarzanAd vA kathaJcidubhayaliGgateSyate ? tathApyenaM dhanuSamiti syAt, natvenaM dhanuriti / puMlliGgavivakSAyAmapi iti zabdena karmaNo'bhihitatvAt, dvitIyAvibhaktirna bhavati ityanye / tadanantaram icchAnantaraM prayatnaH, tamapekSamANAd AtmahastasaMyogAd asamavAyikAraNAd haste samavAyikAraNe yadaiva AkarSaNakarmotpadyate, 20 tadaiva prayatnamapekSamANAd hastajyAzarasaMyogAd asamavAyikAraNAda jyAyAM zare ca samavAyikAraNe karmotpadyate / prayatnaviziSTaM hastajyAsaMyogam apekSamANAbhyAM jyAkoTisaMyogAbhyAm asamavAyikAraNAbhyAM dhanuSkoTayoH samavete karmaNI bhavataH / dhanuSi ca samavetaM karma jyAdhana :saMyogAd asamavAyikAraNAd hastajyAsaMyogaM viziSTamapekSamANAdityetat sarvaM yugapadekasmin kAle 25 bhavati, kAraNasya yaugapadyAt / 33 For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 258 vyomavatyAM evam AkarNAt karNaM yAvad AkRSTe dhanuSi nAtaH paramanena gantavyamiti yajjJAnam tatastadAkarSaNArthasya prayatnasya vinAzaH, tataH punarmokSaNecchA saJjAyate / tadanantaraM tadanurUpaH prayatnaH, tamapekSamANAd AtmAGguli saMyogAd asamavAyikAraNAd aGguliSu mocanArthaM karmotpadyate / tasmA5 dagulijyAvibhAgaH, tato vibhAgAt tatsaMyogavinAzaH, tasmin vinaSTe pratibandhakAbhAvAnmaNDalIbhUtaM dhanuryathAvasthitaM sthApayatIti sthitisthApakasaMskAro dhanuSi karmArabhate / tatra dhanuH samavAyikAraNaM sthitisthApakasaMskAro'samavAyikAraNamadRSTAdinimitta kAraNamiti / yadaiva dhanuSyAkarSaNakarmaNA maNDalIkRte sthitisthApanArtha sthitisthApakasaMskArAt karmotpadyate tadA tameva saMskAramapekSamANAd dhanuSa: jyAsaMyogAd jyAzarasaMyogAd asamavAyikAraNAt jyAyAM zare ca karmotpadyate / tad utpannaM svakAraNApekSaM jyAyAM saMskAramArabhate / tamapekSamANa iSujyAsaMyogo nodanam, tayoH saha gamanAt tasmAd iSAvAdyaM krmotpdyte| tacca nodanApekSamiSau saMskAramArabhate / tatreSuH samavAyikAraNam, karmAsamavAyikAraNam, nodanaM nimittakAraNamiti / 15 tasmAt saMskArAnnodanasahAyAt tAvat karmANi bhavanti yAvadiSujyAvibhAgaH, tadutpatau jyeSvoH samavAyikAraNatvam, iSukarmaNo'samavAyikAraNatvam, zeSaM nimittakAraNam / tato vibhAgAn nivRtte nodane karmANi uttarottarANi iSusaMskArAdeva, ApatanAditi patanaM yAvat tAvaditi / bahUni karmANi kramazaH / kasmAt ? saMyogabahutvAt / tat sadbhAve'pi avinAze sarvadA 20 iSorapAtaH syAt / / athaikamapi karmAnekaM saMyogaM kRtvA zaktimAndyAd vinazyatIti ? tarhi saMskArasyAnArabdhakAryasyAvasthAnAd anyat karmAntaramityapAta eva syAt / na ca saMskArasya saMyogajanakatvam, yena anekakAryakaraNe zaktimAndyAd vinAzaH syAt / teSAM karmakAryatvAt, tattastadutpAde karmaNAmeva vinAzo 25 yuktaH / na ca saMskArAdabhinnameva karmeti vAcyam, pratyayabhedasya bhedalakSaNa tvAt / tathA ca vegena gacchatIti vegAnurakto gamanAnuraktazca pratyayo dRSTa: / tasmAd vegaH saMyogavat karmaNo'rthAntaramiti / abhede tu mandagamanAdAvapi vegena gacchatoti pratyaya: syAt, na caitadasti / For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___10 karmavaidhayaMprakaraNam 259 atha saMyogavibhAgopalambhAdanumIyate karmeti cet, na, saMyogavadindriyavyApAreNaiva karmaNyapi aparokSajJAnasadbhAvasyAvizeSAt / yathA hi vastunaH pradezAntaraiH saMyogavibhAgAH pratyakSeNa pratIyante, tadvat karmApIti / yacca pradezAntaraiH saMyogavibhAgopalambhe sati calatIti jJAnam AnumAnikamitISTam, tanna yuktam, nadIsrotasyUvisthitasya sthANosta- 5 tsadbhAve'pi calanapratyayAdarzanAt / AkAze prakSiptasyeSostadabhAve'pi tatsadbhAvadarzanAt / yaccedam ekasmin sthAne pratikSaNamutpAdAt tiSThatIti vyavahAraH, dezAntare ca tadbhAvAd gamanavyavahAra ityuktam, tanna yuktam, kSaNabhaGgapratiSedhAt / atha saMyogabahutvAd bahUni karmANIti satyam / na caivaM saMskArasyApi saMyogabahutvAd bahutvam, tasya saMyogamAtreNAvinAzAt / vinAze vA karmAntarANAmutpattirna syAt, asamavAyikAraNAbhAvAt / na ca cAtmeSusaMyoga eva adRSTApekSo'samavAyikAraNam, pratyakSAnumAnAbhyAM kAraNAntarAnupalambhe sati tat kalpanAyAH samAzrayaNAt / upalabhyate ca akSavyApAreNaiva vegaH, 15 tasya pratyAkhyAnamazakyam / / __ atha saMskArAdupajAtakarmaNi uttarasaMyogAd vegasya karmaNazca vinazyattA, anyayozca vegakarmaNorutpadyamAnatA, atastayorutpAdaH prAktanayozca vinAza iti kalpanAyAM kiM dUSaNam ? vinazyadavasthasyAsamavAyikAraNatvasyAbhAva ityetat / tathAhi na prAktanaM karma saMskArAntaramArabhate, nApi prAktano vegaH 20 karmAntaram, ubhayovinazyadavasthatvenAsamavAyikAraNatvAbhAvAt / na cAnyadasamavAyikAraNam antarAle karmaNaH sambhavatItyuktam / yacca saMskArAdutpanna karma tanna saMskArAntaramArabhate, apekSAkAraNAbhAvAt / nApi prAktanaH saMskAro'pekSAkAraNam, saMskAravati saMskArArambhapratiSedhAd avazyaM karmAntarotpattisamakAlamuttarasaMyogAt pUrvakarmanivRttivat pUrvasaMskArasyApi 25 nivRttirvAcyA / na ca saMyogamAtramapekSAkAraNaM karmaNaH saMskArArambhe, For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyA 260 mandagatAvadarzanAt / tathAhi mandagatau saMyogasadbhAve'pi na karma saMskAramArabhata ityupalabdham / tasmAdeka eva saMskAro'ntarAle krmnno'pekssaakaarnnaabhaavaaditi| nanvevaM tarhi saMskArasyaikarUpatvAt kathaM tIvratarAdibhedabhinnAnAM karmaNAmutpattiH ? sahakAribhedAt / sa ca kAryabhedenaiva jJeyaH / tatra dRSTasyAnupalabdheradRSTAkhyaH kalpata iti / kSiptasyeSoH pAtopalambhena ca vegavinAzaprasiddheH, tasya sahetutvAdanyasya ca vinAzahetorabhAvAdanekakAryakaraNe sati zaktiprakSayAdvinAzaH kalpyata iti / sA ca zaktiradRSTavizeSa eva anekakarma sampAdakaH / etaccAnekasaMskAravAdinApyabhyupagantavyam / anyathA hi 10 punaH saMskArotpatteriSorapAta eva syAt / tasmAduktanyAyenaika eva saMskAra iti| evamAtmAdhiSThiteSu satpratyayamasatpratyayaJca karmoktam / upasaMhAramAha evamAtmAdhiSThiteSu prayatnadvAreNa anadhiSThiteSu satpratyayamasatpratyayaJca kaktim / anadhiSThiteSu bAhyeSu catueM mahAbhUteSvapratyayaM karma gamanameva nodanAdibhyo bhavati / tatra nodanaM gurutvadravatvavegaprayatnAt samastavyastAnapekSamANo yaH saMyogavizeSaH, nodanaM parasparamavibhAgakRtaH karmaNaH kAraNam / tasmAccaturvapi mahAbhUteSu karma bhavati / yathA pakAkhyAyAM pRthivyAm / 20 idAnImanadhiSThiteSu bAhyeSu zarIrAsambaddheSu, AkAzAdinivRttyarthaM caturpu, mahAbhUteSviti paramANunivRttyartham / apratyayamaprayatnapUrvakaM karma gamanameva nodanAdibhyo bhavati / AdipadenAbhighAtasaMyuktasaMyogagurutvAdergrahaNam / tatra nodanaM vyAkhyAyate, gurutvadravatvaprayatnavegAn samastavyastAnapekSamANo yaH saMyogavizeSaH, nodanaM parasparamavibhAgakRtaH karmaNaH kAraNamiti / yaH 25 saMyogastannodanamityukte'tiprasaGgaH, tadarthaM karmaNaH kAraNamiti / abhighAto' pyevaM bhavatIti avibhAgakRta iti padam / tathApyutpannasya karmaNo'vazyaM For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org karmavaidharmyaprakaraNam Acharya Shri Kailassagarsuri Gyanmandir 261 vibhAgajanakatvam, ataH parasparamiti padam / tathApi parasparaM saMyogino vibhAgajanakasya karmaNaH kAraNaM saMyuktasaMyogo'pItyato gurutvadravatvaprayatnavegAn samastavyastAnapekSamANa iti / tatra yadA culukenodakaM gRhItvA vegena pratikSipati, tadA sarve gurutvAdayaH sambhavantIti tadapekSaM culukodakasaMyogo nodanam / vyastapakSe tu gurutvamapekSaNamANaH saMyogo nodanam, yathA sUkSmazAzAkhopari vyavasthApitamatizayena gurudravyamadhogatiheturbhavati zAkhAyAH / dravatvamapekSamANastRNodakasaMyogastRNe gamanamArabhate / vegamapekSamANo vAyuvanaspatisaMyogo vRkSAdiSu calanakAraNam / prayatnApekSastu hastamusalasaMyogo musalakarmotpattau / yadA ca prayatnena paGke pAdamupakSipati, tadA prayatnagurutve cApekSya pAdapaGkasaMyogaH paGkamadho nayatIti / yadA ca pASANAdervegena pAte sati paGkena saMyogastadA pASANAdigataM gurutvaM vegazca apekSamANaM pASANapaGkasaMyogo nodanamiti / yadA kazcid vegena kUpAdau patati, tadA gurutvaprayatnavegAn apekSya devadattodakasaMyogo'dhogatiheturbhavati / yadA ca jaladharadhArAsambandhAt tRNAderadhogamanam, tadA gurutvadravatvavegAnapekSata ityAdi draSTavyam / tasmAd yathoktAnnodanAccaturSvapi mahAbhUteSu karma bhavatItyudAharaNa - 15 mAha yathA paGkAkhyAyAM pRthivyAM pAdAdisaMyogAd yathoktavizeSaNAditi / 5 For Private And Personal Use Only 10 vegApekSA yaH saMyogavizeSo vibhAgahetorekasya karmaNaH kAraNam, so'bhighAtaH / tasmAdapi caturSu mahAbhUteSu karma bhavati / yathA pASANAdiSu niSThure vastunyabhipatiteSu / tathA pAdAdibhirnudyamAnAyAm abhihanyamAnAyAM vA paGkAkhyAyAM pRthivyAM yaH saMyogo nodanAbhighA- 20 tayoranyatarApekSaH, ubhayApekSo vA sa saMyuktasaMyogaH, tasmAdapi pRthivyAdiSu karma bhavati / ye ca pradezA na nudyante nApyabhihanyante teSvapi karma jAyate / abhighAtasyetarasmAd bhedArthamAha vegApekSo yaH saMyogAvizeSaH parasparaM vibhAgahetorekasya karmaNaH kAraNam, so'bhighAta iti / vibhAgahetukarmakAraNaM 25 nodanAdirapIti parasparaM vibhAgahetoriti padam / tathApi AtmamanaH saMyogena Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 vyomavatyAM vyabhicAraparihArArthaM vegApekSa itipadam / na cAtmamanaHsaMyogaH parasparavibhAgahetusampAdako vegApekSa iti / nanvekasyeti padaM vyarthama, abhighAtAdUbhayatrApi karmopalabdheH / stym| tathApyekasyeti AdyakarmajJApanArtham uttarottarANi vegAdeva bhavantIti / nodanAdizcottarakarmaNAM bahUnAmapi kAraNamiti / anye tu ekasya kAraNaNameva, na tvekasyaivetyavadhAraNaM manyante / nodane'pyekasyeti vizeSaNamevaM vyAkhyeyam / udAharaNantu yathA pASANAdiSu pASANAdyabhighAtAditi / saMyuktasaMyoganirUpaNArthamAha tathA pAdAdibhirnudyamAnAyAmityAdi / parasparamavibhAgakRtaH karmaNaH kAraNaM nodanamapItyato nodanAbhighAta10 yoranyatarApekSa ubhayApekSo vA yaH saMyogaH, sa saMyuktasaMyogaH / kvacinnoda nApekSaH, kvacidabhighAtApekSaH, kvacidubhayApekSa iti / udAharaNantu yathA pakAkhyAyAM pRthivyAm / ki viziSTAyAm ? pAdAdibhirnudyamAnAyAm abhihanyamAnAyAM pRthivyAM vA ye pradezA na nudyante, na sAkSAtpAdena sambaddhayante nApyabhihanyante na sAkSAt pASANAdinA sambaddhayante, teSvapi karma saJjAyate / 15 pradezAH samavAyikAraNam, pAdAdibhizca sambaddhapradezaiH saha saMyogo asamavAyikAraNam, pAdAdisaMyogAzca nimittakAraNam / pRthivyudakayorgurutvavidhArakasaMyogaprayatnavegAbhAve sati gurutvAd yadadhogamanam, tatpatanam / yathA musalazarIrAdiSUktam / tatrAdyaM gurutvAt, dvitIyAdIni tu gurutvasaMskArAbhyAm / patananirUpaNArthamAha gurutvAd yadadhogamanam tat patanam / vAyorapyadhogamanaM vRkSakoTarAdiSUrdhvapradezena praviSTasya sambhavatIti tadvyavacchedArtha gurutvAditi / pRthivyudakayorityAzrayanirUpaNam / patanAzrayaH samavAyikAraNam, gurutvamasamavAyikAraNam, gurutvavidhArakasaMyogaprayatnavegAbhAve satIti nimittakAraNaM darzayatIti / yathA musalazarIrAdiSvityudAharaNam / 25 hastamusalasaMyogAbhAvAn musale patanam, prayatnAbhAvAccharIre, vegAbhAvAdiSA viti / tatrAdyaM gurutvAdevAsamavAyikAraNAdutpadyate patanam, taccotpanna For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmavaidhayaMprakaraNam svakAraNApekSaM saMskAramArabhate, tasmAd dvitIyAdIni tu patanAni gurutvasaMskArAbhyAmasamavAyikAraNAbhyAmutpadyante / srotobhatAnAmapAM sthalAnimnAbhisarpaNaM yat tad dravatvAda syandanam / katham ? samantAda rodhaHsaMyogenAvayavidvatvaM pratibaddhama, avayavadravatvamapyekArthasamavetaM tenaiva pratibaddham, uttarottarAvayava- 5 dravatvAni saMyuktasaMyogaiH prtibddhaani| yadA tu mAtrayA setubhedaH kRto bhavati tadAH samantAt pratibaddhatvAdavayavidvatvasya kAryArambho nAsti / setusamIpasthasyAvayavadravatvasyottarottareSAmavayavadravatvAnAM pratibandhakAbhAvAd vRttilAbhaH / tataH kramazaH saMyuktAnAmevAbhisarpaNam / tataH pUrvadravyavinAze sati prabandhenAvasthitairavayavairdoghaM dravyamArabhyate / tatra 10 ca kAraNaguNapUrvakrameNa dravatvamutpadyate / tatra ca kAraNAnAM saMyuktAnAM prabandhena gamane yAdavayavini karmotpadyate tat syandanAkhyAmiti / syandananirUpaNArthamAha srotobhUtAnAmapAM sthalAnnimnAbhisarpaNaM yat tad dravatvAt syandanamiti / sthalAnnimnAbhisarpaNaM pASANAderapIti srotobhUtAnAmiti padam / sarpAderapyevaM pravAhaH sambhavatItyapAmiti grahaNam / 15 tathApyapAM dRDhahastaparigRhItAnAM sthalAnnimnAbhisarpaNaM na bhavatItyataH srotobhUtAnAmiti / apAmiti ca bAhulyApekSayA, na tvapAmevetyavadhAryate, tailAdAvapi sadbhAvAt / ato yad uktarUpamabhisarpaNam, tat syandanaM dravatvAd bhavatIti / __kathamityavyutpannasya vistaraparijJAnApekSayA praznAntaramAha samantAd 20 rodhaHsaMyogenAvayavidravatvaM pratibaddhamityAdi / samantAt sarvato rodhasA saha saMyogena setusaMyogena avayavidravatvaM pratibaddham udake kriyAM na karoti, nApyavayavadravatvaM syandanamArabhata ityAha avayavadravatvamapyekArthasamavetam, yatra hyavayavadravatvaM tatraiva rodhaHsaMyogo'pItyatastenaiva pratibaddham, uttarottarAvayavadravatvAni tu saMyuktasaMyogaiH prtivddhaani| rodhaHsaMyuktAvayavenAnyaH 25 saMyogaH, tenApyanya ityuttarottarAvayavasaMyogaistadgatadravatvAni pratibaddhAni For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 vyomavatyAM kriyAM nArabhante / yadA tu setubhedaH kRto bhavati tadA samantAt pratibaddhatvAd avayavidvatvasya kArambho nAstIti / ayamasyArthaH mahAparimANasambandhitvAdavayavino na sUkSmarandhradezaniSkramaNam, setostu samIpasthasyAvayavadravatvastha kAryArambhakatvam, tatpratibandhakasya saMyogasya vyAvRtteH / tataH krameNottarottarAvayavadravatvAnAM vRttilAbhaH kAryajanakatvam / tathAhi setusamIpasthasyAvayavasya calane sati avayavAntareNa vibhAgAt tatsaMyogo nivartate, tato dvitIyAvayavadravatvaM pratibandhakAbhAvAt kriyAmArabhate, tatastRtIyAvayavasaMyoganivRttau tadgataM dravatvaM kArabhata ityevamuttarottarANAM vRttilAbhaH, tataH saMyuktAnAmevAbhisarpaNamiti / 10 yadyapi saMyogasya pratibandhakasya vinAze satyanyasya sarpaNam; tathApi tajjJApanArtha kramazaH saMyuktAnAmevAbhisarpaNamityuktam / tato dravyArambhakasaMyogavinAze sati pUrvadravyavinAzaH, tasmin sapratibandhena santAnenAvasthitairavayavairdIrghadravyamArabhyate, tatra ca dravye kAraNaguNapUrvakrameNa dravatvamutpadyate / kAraNadravatvAni asamavAyikAraNamavayavini drvtvotpttaaviti| tatra 15 kAraNAnAM prabandhena paripATyA gamane'vayavini yat karmotpadyate, tat syanda nAkhyamiti / saMskArAt karma iSvAdiSUktam / tathA cakrAdizvavayavAna pArzvataH pratiniyatadigdezasaMyogavibhAgotpattau yadavayavinaH saMkArAdaniyata digdezasaMyogavibhAganimittaM karma tabhramaNamiti / evamAdayo gamana20 vizeSAH / upasaMhAramAha saMskArAt karmeSvAdiSUktam, gurutvAdibhyazca / tathAbhramaNaM saMskArAdeva bhavatItyAha-cakrAdiSu tadavayavAnAJca pArzvataH pratiniyatadigadezasaMyogavibhAgotpattAviti / pratiniyatA hi digdezAzcakrAvaSTabdhAH, taiH saha saMyoge vibhAge ca karttavye yadavayavini karmotpadyate / kutaH ? saMskArAditi / 25 AdyadaNDacakrasaMyogAdasamavAyikAraNAd daNDahastasaMyogApekSAd upajAtaM cakra karma svakAraNavizeSApekSaM saMskAramArabhate / tataH saMskAranodanAbhyAM karmANi For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmavaidharmyaprakaraNam 265 punaH punaH saMskArAdeva / avayaveSu cAdyakarmotpattau nodanApekSaH saMyuktasaMyogo'samavAyikAraNam, tataH saMskArotpAde sati saMskAro'pIti / aniyatadigdezasaMyogavibhAganimittaM karma tabhramaNamiti, aniyataidigdezaiH saMyogavibhAgAn karotIti / prANAkhye tu vAyo karma AtmavAyusaMyogAd icchAdveSapUrvakaprayatnA- 5 pekSAd jAgrata icchAnuvidhAnadarzanAta, suptasya tu jIvanapUrvaka prayatnApekSAt / AkAzakAladigAtmanA satyapi dravyabhAve niSkriyatvam, sAmAnyAdimUrtatvAt / mUtirasarvagatadravyaparimANam, tadanuvidhAyinI ca kriyA, sA cAkAzAdiSu nAsti, tasmAnna teSAM kriyAsambandho'stIti / kAryabhedena bhedaM darzayati prANAkhye tu vAyau karma kuto bhavatItyAha 10 AtmavAyusaMyogAdasamavAyikAraNAd icchAdveSapUrvakaprayatnApekSAdutpadyate / kiM viziSTasyetyAha jAgrata iti| kuta etat ? icchAnuvidhAnadarzanAditi / recanecchAto recanam, pUraNecchAtazca pUraNamiti / suptasya tu jIvanapUrvakaprayatnApekSAdAtmavAyusaMyogAdasamavAyikAraNAt prANAkhye vAyau karmotpadyata iti / kimatra pramANam ? suptasya jIvanapUrvakAt prayatnAd vAyau karmetyana- 15 mAnam / tathAhi suptasya vAyukriyA, prayatnakAryA, parigRhItavAyukriyAtvAt, jAgradavasthAyAM tavAyukriyAvat / yatra ca pratyakSAnumAnAbhyAmanyat kAraNaM nopalabhyate, tatrAdRSTasyaiva kAraNatvam / atra cAnumAnAt prayatnakAryatvaprasiddhAvicchAdveSapUrvakaprayatnAbhAvAt suptasya jIvanapUrvakaprayatnakAryatvaM nizcIyata iti / evaM caturSa mahabhUteSu nodanAdibhyaH karmavyAkhyAyAm AkAzAdau kriyAzUnyatve kAraNamAha AkAzakAladigAtmanaH, satyapi dravyabhAve niSkriyAH, sAmAnyAdivad amUrtatvAt / yathAhi sAmAnyAderamUrtatvAniSkriyatvaM tadvadAkAzAderapIti / mUrtatvena hi kriyAvattvaM vyAptam, tacca vyAvarttamAnam AkAzAdibhyaH svavyAptaM kriyAvattvaM gRhItvA vyAvarttata iti / tadevAha mUrti- 25 rasarvagatadravyaparimANam, tadanuvidhAyinI ca kriyA / yatra yatra kriyA, tatra tatra 34 20 For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 266 vyomavatyAM mUtiriti / sA ca mUtirAkAzAdiSu nAsti / tasmAnna teSAM kriyAsambandho'stIti / savigrahe manasondriyAntarasambandhArtham-jAnataH karma Atmamana:saMyogAd icchAdveSapUrvakaprayatnApekSAt, anvabhiprAyam indriyAntareNa viSayAntaropalabdhidarzanAta, suptasya prabodhakAle jIvanapUrvaka prayatnApekSAt / apasarSaNakarmopasarpaNakarma cAtmanaH saMyogAdadRSTApekSAt / katham ? yadA jIvanasahakAriNodharmAdharmayolpabhogAta prakSayaH, anyonyAbhibhavo vA, tadA jovanasahAyayorvakalyAt tatpUrvakaprayatnavaikalyAt prANanirodhe satyanyAbhyAM vRttilabdhadharmAdharmAbhyAmAtmamanaHsaMyogasahAyAbhyAM mRta zarIrAd vibhAgakAraNamasarpaNakarmolpadyate / tataH zarIrAd abhijbl laal thaaki eluNthll nikaandihaai sambadhyate, tatsaGakAnta ca svarga narakaM vA gatvA AzayAnurUpeNa zarIreNa sambaddhayate, tatsaMyogArtha krmoptrpnnmiti| yoginAJca bahisnecitasya blmbiinsisghaat laal| stbaa sbiikaal sdy 15 zarIreNa sambandhArtha karma adRSTakAritam / evamanyadapi mahAbhUteSu yatpratyakSAnumAnAbhyAmanupalabhyamAnakAraNanupakArApakArasamarthaca bhavati tadapyadRSTakAritam / yathA sadAvaNukarma, agnivAyayorUrvatiryaggamane, mahAbhUtAnAM prakSobhaNam, abhiSiktAnAM maNInAM taskaraM pratigamanam, ayaso'yaskAntAbhisarpaNaJceti / atha yadi mUrtyanuvidhAyinI kriyA manasaH tahi mUrttatvAt kriyAsambandho vAcya ityAha savigrahe zarIrAvaruddha manasi indriyAntarasambandhArthaM yajjAgrataH karmotpadyate tat kuta ityAha AtmamanasoH saMyogAdasamavAyikAraNAd icchAdveSapUrvakaprayatnApekSAt / kuta etaditthaMbhUtAt prayatnAjjAgnato manaH kriyeti ? tadAha anvabhiprAyam indriyAntareNa viSayAntaropalabdhidarzanAt / abhiprAya25 manu iti abhiprAyAnatikrameNa / yenaivendriyeNa viSayagrahaNAbhiprAyo bhavati tenaiva viSayopalabdhidarzanAd vijJAyate antaHkaraNasyecchAnuvidhAyikriyAzrayatvam / tenAnadhiSThitasyendriyasya viSayagrAhakatvAsambhavAd iti manaH sambandho 20 For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmavaidhayaMprakaraNama 267 nizcIyate / sa cecchAnuvidhAnAt tatpUrvakaprayatnajanitakriyAkArya iti / suptasya tu yanmanaso nirindriyAtmapradeze pralInasya indriyAntarasambandhArtha prabodhakAle karma tadAtmamanasoH sNyogaadsmvaayikaarnnaajjiivnpuurvkprytnaapekssaadupjaayte| tathAhi suptasya manaHkriyA, prayatnakAryA, parigRhItAntaHkaraNakriyAtvAt, jAgradavasthAyAM takriyAvat / apasarpaNakarmopasarpaNakarma / cAtmamanasoH saMyogAdasamavAyikAraNAdadRSTApekSAdutpadyata iti / mRtazarIrAd vibhAgArthaM karma apasarpaNam, garbhazarIreNa saMyogArtham upasarpaNamiti / kadA punastadapasarpaNam, kathaM bhavatItyAha yadA jIvanasahakAriNorityAdi / jIvanaM vyAkhyAtam / tatsahakAriNordharmAdharmayorupabhogAt sukhaduHkhasaMvedanAt prakSayastadA tena zarIreNa bhoktavyasya karmaNo'bhAvAccharIrAntaropabhogasampAdakakarma- 10 sadbhAve'pi zarIrasya pAta eva / anyonyAbhibhavo veti sambhAvinaH pakSAntarasyopanyAsaH / tathAhi zarIrAntaropabhogadAyakena balIyasA paripakvena karmaNA ArabdhazarIrasyopabhogadAyakatvena abhipravRttasya karmaNo'bhibhavo bhogadAnasAmarthyApagamastIvazabdopalambhana mandasyAgrahaNamiveti / tato jIvanasahAyasya karmaNo vaikalye sati tatpUrvakasya prayatnasya vaikalyAcca prANanirodhaH, 15 tannirodhe sati anyAbhyAM vRttilbdhdhrmaadhrmaabhyaamiti| vRttiH sahakArikAraNam, tayA labdhau tatsahakRtau yo dharmAdhau tAbhyAmAtmamanaHsaMyogasahakAribhyAM mRtazarIrAd vibhAgakAraNam apsrpnnkrmotpdyte| tatastasmAccharIrAd bahirapagataM tAbhyAmeva dharmAdharmAbhyAM sampAditaM yad AtivAhikaM sUkSmazaroram, tenAbhisambaddhayate / tatsaGkrAntazca svarga narakaM vA gacchati, gatvA cAzayAnu- 20 rUpeNa zarIreNa saMyujyate, tatsaMyogArtha karma upasarpaNAkhyamiti / AtivAhikazarIraM cAgamabalAdabhyupagatam, antaHkaraNasya prigRhiittvaaditi| tathA na kevalametad adRSTAd bhavati, yoginAJca bahirudracitasyeti / bahirdezairudrecitasya manaso'bhipretadezagamanaM puna: puna: pratyAgamanaJca / tathA sargakAle pratyagreNa zarIreNa sambandhArtha karma adRSTakAritamiti / na kevalametad anyadapi 25 ca mahAbhUteSu yat karma / ki viziSTam ? pratyakSAnumAnAbhyAmanupalabhyamAnakAraNam upakArApakArasamarthamityarthaH / tadapi adRSTakAritam / tadevAha, For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 vyomavatyA yathA sargAdau sRSTayAdAvaNuSu karma zarIrAdisampAdanArtham, agnivAyvorUrdhvatiryaggamane iti / agnerUddhajvalanaM vAyostiryaggamanaM prANinAmupakArApakArasamarthamiti / mahAbhUtAnAM bhUgolakadevakulAdInAM prakSobhaNaM tatkampanaM maNInAM taskaraM cauraM prati gamanam, ayaso lohasyAyaskAntAbhimukhatayA 5 abhisarpaNaJceti / // iti zrIvyomazivAcAryaviracitAyAM padArthasaGgrahaTIkAyAM karmapadArthaH smaaptH|| // atha sAmAnyapadArthanirUpaNam // sAmAnyaM dvividhama, prmprnyc| svaviSayasarvagatamabhedAtmakamanekavRtti ekadvibahuvvAtmasvarUpAnu gamapratyayakAri svarUpAbhedenAdhAreSu 10 prabandhena vartamAnamanuvRttipratyayakAraNam / katham 1 pratipiNDa sAmAnyA pekSa prabandhena jJAnotpattAvabhyAsapratyayajanitAcca saMskArAdatItajJAnaprabandhapratyavekSaNAd yadanugatamasti tat sAmAnyamiti / atha sAmAnyasya lakSaNaparIkSArthaM paramaparaJca dvividhaM sAmAnyamityAdiprakaraNam / atra ca pUrva vibhAgasyAbhidhAnAdaniyamajJApanena kAryakAraNabhAvA15 zaGkAvyudAsaH sAmAnyalakSaNavibhAgayoH, yathA dravyaM pRthivyapteja ityAdi prayojanamityupadarzayati / svaviSayasarvagatamiti vipratipattivyudAsaH / tathAhi pare manyante sarva sAmAnyaM sarvagatam / gotvamazvapiNDeSvapyasti, azvatvaJca gopiNDAdiSvapIti / anupalambhastu vyaJjakAbhAvAt / yatra ca vyaJjakasadbhAvastatrAbhivyaktiH, yathA gopiNDeSu gotvasyAzvapiNDe'zvatvasyeti / taccAsat / gotvasyAzvAdipiNDeSa sadabhAve pramANAbhAvAda / vyavasthite hi sadbhAve'bhivyaJjakAbhAvAd anupalabdhiH kalpyate / atha sAmAnyaM sarvaiH sambadhyate, vyApakatvAdAkAzavaditya sti?tra kiM]pramANam / tatra sarvaiH samavAye sAdhye sAdhyavikalamudAharaNam, AkAzasya sarvatra samavAyAbhAvAt / saMyogitve tu sAdhye sAmAnyasya dravyarUpatAprasaGgaH / na caitadyuktam / guNakarmasu 20 For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmAnyavaidhayaMprakaraNam samavetasyopalambhAd / dravyasya ca dravya eva saMyogo nAnyatreti, tathA yutasiddhayabhAvAcca / yutasiddhAnAJca saMyoga iti / atha sAmAnyena sambandhamAtraM sAdhyate ? tatrApi siddhasAdhanam, svAdhAreNa saMyuktasaMyogasya sarvatra sadbhAvAt / tathAhi gotvAdhAreNa saMyuktamAkAzAdi tena ca saMyuktaM sarvamUrttamiti / evaM vyApakatvamapi yadi sarvaiH saMyogitvam, tadasiddham / pakSe tadeva hi sarvagatatva- 5 miti sAdhyenAvizeSa eva / tathA AkAzAdeApakatve'pi na sarvaiH sambandha ityanekAntaH / atha sarvaiH sambandhaH sAdhyate sarvatra sannihitatvAditi hetunA ? tadapyasat / AkAzAdestabhAve guNakarmAdinA sambandhAbhAvAt / na ca viziSTa sambandhAnabhyupagame bhAvasya anyasAnnidhyaM pazyAmaH / ataH svaviSayasarvagatameva sAmAnyam / gotvaM gopiNDeSvevAzvatvamazvapiNDeSveva, tatraivopa- 10 lambhAt / abhedAtmakamanekavRttIti lakSaNaM darzayati abhedAtmakamekasvabhAvam / anekatra vRttiryasya tadanekavRttIti / ekatve satyanekatra vartamAnatvAt sAmAnyam; tathApi avayavisaMkhyAdibhirvyabhicAraparihArArthaM nityatve satIti vizeSaNamarthAd vyAkhyeyam / tathApi salilAdiparamANurUpAdayo nityAzcA- 15 nekatra vartante, tadarthamekatve satIti vizeSaNam / te tu anekatve satyanekatra vartante iti / tathApi ekatve nityatve ca satyanekatra varttate samavAyaH, tadarthaM svavyatiriktayA vRttyA vartamAnatve satIti ca vizeSaNamadhyAhAryam / sarvamatraiva vAkye labhyate adhyAhAro na kArya iti cAnye / tathAhi na vidyate bhedo nAnAtvaM vinAzazca yasyeti tathoktam, tadevAtmA svarUpamasyeti 20 abhedAtmakamekamavinAzi ceti labhyate / anekatra vRttiryasya iti bahuvrIhiNA vRttervRttimato bhedA'pyuparzita eva / tasmAdekatve nityatve ca sati samavAyena anekatra vartamAnatvAt sAmAnyamitarasmAd bhidyate / nanvAzrayAsiddhametallakSaNam, sAmAnyasadbhAve pramANAbhAvAt / yaccAnugatajJAnaM na tat sAmAnyasattAM darzayati, kalpanAjJAnatvAt / tathA cAnAdi- 25 vAsanAvazAdanugatajJAnamutpadyate, na punarvAstavaM sAmAnyamasti / taduktam For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 vyomavatyA pararUpaM svarUpaNa yayA saMvayate dhiyA / ekArthapratibhAsinyA bhAvAnnAzritya bhedinaH / / (pra. vA. 3 / 67) asyArthaH / bhedinaH parasparaM vyAvRttAtmAno bhAvAsteSAM rUpaM bhinnam, svarUpeNAbhinnena saMvRyate pracchAdyate yayA dhiyA, kiM viziSTayA ? ekArthapratibhAsinyeti / ekazcArthaH pratibhAsate'syAM svagatAkAra eva bAhyaH, tasyA niviSayatvAditi / tayA saMvRtanAnAtvAH saMvRtyA bhedinaH svayam / / abhedina ivAbhAnti bhAvA rUpeNa kenacit / / ( pra. vA. 3 / 68 ) asyArthaH / svayaM bhedino'pi bhAvAstayA saMvRtyA saMvRtanAnAtvAH santaH 10 abhedina ivAbhAnti, na paramArthataH / kathaM tahi sAmAnyamucyate ? tadAha tadabhiprAyavazAt sAmAnyaM satprakIrtitam / tadasat paramArthena yathA saGkalpitaM tayA // (pra. vA. 1171) paramArthato'sadapi sAmAnyaM sat prakItitam / (pra. vA. ?? ) tadabhiprAyavazAdekAkArapratibhAsavazAditi / na ca sAmAnyam, vyaktInAM 15 vyAvRttarUpatvAdanyasya cApratibhAsanAdityAha vyaktayo nAnuyantyanyadanuyAyi na bhAsate / jJAnAdavyatiriktaJcet kathamarthAntaraM vrajet // (pra. vA. 3 / 70 ) tasmAd buddhireva tadanyavyatirekiNaH padArthAn AzrityotpadyamAnA vikalpitA svavAsanAprakRtimanuvidadhAtIti bhinnameSAM rUpaM tirodhAya abhinnamAtmIyaM 20 rUpamadhyavasyati saMsRjantI saMdarzayati / sA ca ekasAdhanasAdhyatayA buddhivartinAmeva bhAvAnAM bahiriva parisphurantI sAmAnyamityucyate / sA ca svavyatirikteSu bhAveSu bhavatIti vizeSaviSayetyucyate, na paramArthataH / tasmAdanugatavyAvRttasvarUpatvAt sAmAnyaM vizeSazca, na tu bAhyA vivekinaH padArthAH / na ca teSu vikalpavRtti : kathaM teSu bhavatIti ? parIkSakA: khalvevaM vivecayanti 25 jAtyA, na tu vyavahAraH, te tu svAlambanAmeva buddhimanugatAkArAM bahIrUpa tayA manyamAnA dRzya vikalpAvavekIkRtya pravarttante pratipAdayanti ceti / na tu nityamekamanugataM vizeSavyatiriktaM sAmAnyaM pratibhAsata iti / For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmAnyavaidhayaMprakaraNam 271 punarapyuktam zabdo'rthAMzakamAheti tatrAnyApoha . ucyate / AkAraH sa ca nArthe'sti taM vadannarthabhAkkatham / / iti / (pra. vA. 3 / 167 ) vRttyanupapattezca na vAstavaM sAmAnyamastIti / tathA caikatra vartamAnaM 5 sAmAnyaM naikadezena vartate, tadabhAvAt; na sarvAtmanA, anyatra vRttyabhAvaprasaGgAt / tathA yenaiva rUpeNaikatra varttate tenaiva anyatrApItyabhyupagame sarvapiNDAnAmekatAprasaGgaH / atha svarUpAntareNa, tarhi svarUpabhedAt tasya nAnAtvaM prasajyate / svabhAvAntaranivRttau cAnekatra vRttitvaM virudhyata ityuktam / dezakAlAvasthAvizeSaviniyataikasaMsargAvyavacchinnasvabhAvAntaravirahAdanekatra vRtte- 10 rekasya na dezAdivizeSavatA anyena yoga iti / tatra dezavizeSo nagarAdiH, kAlavizeSo vasantAdiH, avasthAvizeSo bAlyAdiH, teSu viniyataH sarvAtmanA pratiSThito yathoktasvabhAvazcAsau ekazca, tena saMsargaH sambandhaH, tatsaMsargeNa avyavacchinnamakroDIkRtam uktasvabhAvAt svabhAvAntaram, tena viraho viyogaH, 15 tadrahitatvAditi hetvarthaH / anekavRttarekasyeti minirdezaH, na dezAdivizeSavatA anyena yoga iti sAdhyadharmanirdezaH, rUpAdivaditi dRSTAntaH / prayogaH punarevaM bhavati yasya yathoktasvabhAvAntaravirahaH, na tasya dezAdivizeSavatA anyena yogaH, yathA rUpAdiH / asti ca sAmAnyAderasAviti viruddhoplbdhiH| yadi caikaM tena ca svarUpeNa sarvaiH sambadhyeta sAmAnyam 20 sarvapiNDAnAmekadezakAlAvasthAyogitAprasaGgaH, taddezAdivizeSitapiNDavRttisvarUpatvAt saamaanysy| yadA caikasmin piNDe dezAdivizeSite samupalabhyate, tadaivAzeSasyAzrayavizeSitasyopalambha: syAt, tasyaikarUpatvAditi / anekavRttitvAnabhyupagame ca rUpAdivadekAzrayatvAt sAmAnyarUpatA na syAditi / ___na ca sAmAnyasya svabhAvAntaramasti yenAnekavRttitvaM 25 syAdityuktam / na ca sAmAnyasya niyatAzrayeNa sambandhe niyamaheturastIti / For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 vyomavatyAM tathA gotvaM sambadhyamAnaM na gavA sambadhyate, gotvasambandhAt pUrva piNDasya tadrUpatvAsambhavAt / atha agavA sambadhyate, tarhi tasyAzvenApi sambandhaH syAt, gotvAbhisambandhAt pUrvam agorUpatAyAH sarvatra sAdhAraNatvAt / yatra ca gopiNDAdirvarttate na tatra gotvAdisAmAnyaM samavaitIti tadAzrayiNA 5 tu sambaddhayata iti citram / yatrAsau varttate bhAvastena sambaddhayate na tu / taddezinantu vyApnoti kimapyetanmahAdbhutam / / (pra0 vA0 1 / 155) tathA piNDe vrajati na sAmAnyasya gamanamasti, niSkriyatvAt / 10 nApyavasthAnam, piNDasya tacchUnyatAprasaGgAt / na bhAgena gamanamavasthAnaJca, niraMzatvAt / nApi pazcAdAgatya abhisambaddhayate, pUrvaM tacchUnyasyAnupalabdheH / taduktam na yAti na ca tatrAsIdasti pazcAnna cAMzavat / jahAti pUrvaM nAdhAramaho vyasanasantatiH / / (pra0 vA0 3 / 151) tadetadasat / jAtipradveSAndhatayA pramANamArgaparibhraSTairabhihitamiti samAdhIyate / tathA hi cakSurAdivyApAreNa anugatajJAnasyAbAdhyamAnasyopalabdheravazyamanugataM nimittaM vAcyam / na ca vAsanaiva nimittam, tasyAH pUrvameva pratiSedhAt / yadi ca vAsanA viziSTapratyayaheturbAhyA ceti, saMjJA20 bhedamAtrameva syAt / bodhAntarbhAva tu bodharUpatayA tasyAH sarvatrAvizeSAd vikalpavaicitryaM na syAt, gopiNDadarzanAd gavAkAroM vikalpo'zvapiNDadarzanAccAzvAdhyavasAyI ityAdi / na ca dezAdibhedenApi abAdhyamAno'dhyavasAyo niviSayaH sambhavatIti "pararUpaM svarUpeNa yayA saMviyata" (pra0 vA0 1169 ) ityapAstameva / yaccedam 'vyaktayo nAnuyantyanyadanuyAyi na bhAsata' iti, asadetat, anugatajJAnena tasya pratibhAsanAt / yathAhi svalakSaNaM vyAvRttarUpatayA pratibhAsanAd asti evam anugatasvarUpatayA pratibhAsanAt sAmAnyamapyastIti / yadi ca vyAvRttijJAne sAmAnyasyApratibhAsanAd asattvam syAt ? For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmAnyavaidhayaMprakaraNama 273 anugatajJAne'pi svalakSaNasyApratibhAsanAd asattvam [eva syAt / tasmAd yathA abAdhyamAnajJAne nIlAdeH pratibhAsanAt sattvam, evamanugatajJAne pratibhAsanAt sAmAnyasyApi sattvamabhyupagantavyam / vRttivikalpAdebarbAdhakasyApramANatvAditi / tathA hi vRttyanupapatterasattvamiti nedaM svatantrasAdhanam, anekAntAt / svatantra hi rUpAdInAM sattvamanupapadyamAnavRttitvaJceti / evaM 5 parapakSe'nupapadyamAnavRttitve'pi AkAzAdInAM sattvamiti / svarUpAsiddhazca. vRtteH samavAyasya sattvAt / ekadezena sarvAtmanA ca na vartata iti ayukto vizeSapratiSedhaH, prakArAntarasyAsambhavAt / abhinnasvarUpatvAcca sAmAnyasya na tatra ekadezasarvazabdayo: pravRttiH, tayobhinneSveva pravRttidarzanAt / samavAyena ca varttate sAmAnyam, naikadezena svarUpeNa vA, tasya ekadezasya 10 svarUpasya caavRttiruuptvaaditi| yadeva caikasmin piNDe svarUpaM sAmAnyasya tadeva piNDAntare'pi, anugatajJAnajanakatvasya sarvatra sambhavAt / tadAha ekadvibahuSu piNDeSvAtmasvarUpAnuvRttidarzanAt svapratyayakAraNamiti / sAmAnyasyAtmasvarUpamanuvRttamabhinnam, ato'nuvRttipratyayasyAnugatajJAnasya kAraNamiti / na ca sAmAnyasyAbhede padArthAnAM tathAbhAvaH, tato'nyatvAt / ata eva naikasmin dezAdivizeSite piNDe sAmAnyasyopalambhAd azeSavizeSitasyApyupalambhaprasaGgaH, teSAmaniyatadigdezasambandhitvenopalambhAbhAvAt / yathaiva ca krameNa vizeSA upalabhyante tathaiva tadvizeSitaM sAmAnyamapIti / yadA hi paNya ? Jca purAvasthitagopiNDAnAM vasantasamaye bAlAdyavasthAvizeSitA- 20 nAmupalambhastadA tadvizeSitaM sAmAnyamupalabhyate anyadA tvanyavizeSitamiti piNDeSvanugatajJAnajanakatvaM sAmAnyasya sarvatrAvyabhicArisvarUpam / tasmAdabhedAtmakamanekavRtti ca sAmAnyaM pratyakSeNopalambhAd abhyupagantavyam / yathA hi rUpamekameva ekatra vartamAnaM pratyakSeNopalabdhaM tadvadekaM sAmAnyamanekatreti / yaccedaM dezAdivizeSitasvabhAvAd anekavRtterekasya na dezAdivizeSavatA anyena yoga ityuktam, tatra vyarthavizeSaNatA hetomaNazca / tathA hi ekasaMsargAvyavacchinnasvabhAvAntaravirahAnna sAmAnyasya vizeSAntareNa 25 For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 vyomavatyAM yoga iti pratiSedhe sAdhye vyabhicArAbhAvAt sAdhyasAdhanayordezAdivizeSaNamanarthakam, vyavacchedyasadbhAve hi vizeSaNasyArthavattopapatteH / ___ atha yathoktasvabhAvAntaravirahe kathamanyayogaH sAmAnyAdeH, anyayoge vA kathaM yathoktasvabhAvAntaravirahaH ? tayoranyatra rUpAdau pratibandhasiddhiriti 5 cet, na, vyabhicArAt / tathA hi rUpAzrayasya rUpasaMsargAvyavacchinna svabhAvAntaravirahe'pi rasAdibhiryogo dRSTaH; tadvat sAmAnyasyApyAzrayAntareNa yogaH kena vAryate, rUpAzrayavat sAmAnye'pi yathoktasvabhAvAntarAsattvasyAvizeSAditi / asti ca rUpasyAzrayo dravyamityuktam / athaikatvAt sAmAnyasya anekatra samavAyaH pratiSiddhayate ? tarhi yadane10 katra samavetam tadanekamevetyabhyupagame hetoya'tirekAvyabhicAreNaiva gamakatvAd ekatra samavetAnAM rUpAdInAmekatA prasajyeta, na caitadasti / atha ekatvAdekatraiva samavAyaH sAdhyate ? tadapyanaikAntikam / AkAzAderekatve'pyekatraiva samavAyAbhAvAt / yadyanekatra samavAyAdanekatvaprasaGgo'bhidhIyet, tathApi yadekaM tadekatra samavetamiti vyatirekAbhAvaH, satyapi AkAzAdAvekatve 15 tadabhAvAt / ekatra samavAyAdekatvam ityetadapi rUpazabdAdibhiranaikAntikam / ekatvasya sAmAnyavizeSarUpatvAt tasmin sAdhye hetoranvayavyatirekAbhAvAdagamakatvam / evaM nirvizeSaNasya hetorantaraH sAdhyasAdhanabhAvaprakAro nirastaH / tathA savizeSaNasyApi hetorAkAzAdinAnaikAntikatvam, tasya hi dezAdivizeSavatA anyena yoge'pi tadhoktasvabhAvAntaravirahopalabdheH / yaccedaM pradIpaprabhAyA dezAdivizeSaNaviziSTAyA na dezAdivizeSavatA anyena yoga ityudAharaNam, tatrApi utpatterU+mavayavakriyAkrameNa vinAzAbhyupagamAd anekakAlavyavadhAne dezAdivizeSavatA anyenApi yogaH sambhavatyeva / na ca pradIpaprabhAyAM sAdhyasAdhanasadbhAve'pi hetorvyabhicAropadarzanAd gamakatvam / tathA sAmAnyasya svabhAvAntaraviraho'siddhaH, 'tadAdhArAntarasya 25 tadvizeSakatvena tatsvabhAvAntaratvAt / pratIyate cAdhArAdheyayorvizeSaNa vizeSyabhAvaH, yathA sadravyam, dravyasya satteti / tasmAt svabhAvAntaraviraho'pi sAdhya eveti / tathAnekavRtterekasya na dezAdivizeSa vatA For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmAnyavaidhayaMprakaraNama 275 anyena yoga iti prasaGganirdeze svavacanavirodhaH / tathAhi anyayogapratiSedhe na anekavRttitvaM bhavatIti / atha sAmAnyAdiparyAyo'yamanekatra vRttiriti / tathApyanekavRtti tva] pratiSedho'nupapannaH, sAmAnyasva nityatvaikatve satyanekavRttitvalakSaNatvAt / pratyakSeNa ca sAmAnyasya anekavRttitvaprasiddheH, tena bAdhyatvAdanumAnamapramANam / tathA hi ekadvibahuSu piNDeSvakSavyApArAdanugatajJAnamutpadyamAnaM dRSTam / na cedaM bhrAntam, pratyakSAgamasaMvAdena visaMvAdanivRttau tadvyAptasya bhrAntatvasya nivRtteriti / na ca apohAdevAnugatajJAnam, tasya vyAvRttirUpatAyAmavastutvenAjanakatvAt, janakatve vA tasya arthakriyAkAritvAt vastutvaprasaGgaH / atha vyAvRttAdanyA vyAvRttirneSyate ? tahi teSAM parasparavyAvRttasvarUpatayA anugata- 10 jJAnajanakatvaM na syAt / yaccedam agovyAvRttirgotvam ityuktam, tatra gavAM svarUpapratipattimantareNa tato'nyeSAmagorUpatAyAmaprasiddhiH, tadaprasiddhau ca na gavAM svarUpapratipattirityanyonyAzrayatvaM syAt / yadi caikasmAd gopiNDAdanyeSAmagorUpatA hi gopiNDAnAmapyanyeSAmagorUpatAprasaGgaH, teSAmapyekasmAd 15 gopiNDAdanyatvAt / atha sarvasmAd gopiNDAdanyeSAmagotvam, tadasat, vargIkaraNanimittAsambhave sarveSAM gopiNDanAmapratipattau tato'nyeSAM pratipattumazakyatvAt / yeSAJca anugatamabhinnaM nimittamasti teSAM gosvarUpaprasiddhau tato'nyavyAvRttiH pratIyata eva / atha arthakriyAsAmAnyAdanuvRttipratyaya iti cet, 20 na, arthakriyANAmapi parasparaM vyAvRttatayA anugatajJAnAjanakatvAt / atha arthakriyANAmanugatamabhinnaM nimittamupagrAhakamiSyeta, tadeva tahi sAmAnyam / kA ceyamarthakriyA yatsAmyAdanugatajJAnamiti vAcyam / yadi vAhAdirUpA ? sA ca manuSyAdAvapi sambhavatIti tatrApi gauY=rityanugatajJAnaprasaGgaH / na 25 ca pakSe sarvatraitadastItyanugatajJAnAbhAvaprasaGgaH / For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 vyomavatyA 10 atha jJAnamevAnugatavyAvRttAkAraM sAmAnyamiti cet, so'yam 'azvArUDhasya vismRto'zvaH' iti nyAyaH, na hyanugatanimittaM vinA anugatajJAnaM sambhavati, vAsanAdenimittasya pratiSedhAt / yadapIdaM sAmAnyasyAdhAre vrajati, gamane kriyAvattvam, avasthAne cAnA5 dhAratvamiti / tadasat / bAdhakopapattau gamanapratyayasya bhAktatvAt / tathA ca mUrttatvena kriyAvattvaM vyAptam, tacca sAmAnyAdibhyo vyAvarttamAnaM svavyAptaM kriyAvattvaM gRhItvA vyAvarttata iti niSkriyaM sAmAnyAdi, mUrttatve satyeva anvayavyatirekAbhyAmartheSu kriyopalabdheH / saiva yogyatA, tadabhAvAccAkAzAdau kriyAbhAvo na vibhutvapratibandhAt, tadabhAve hi guNakarmAdAvapi kriyAvattvaprasaGgAt / yadi ca kasyacit sAmAnyAdhArasya gamanAt sAmAnyasyApi gamanam, tarhi tasyAvasthAne'vasthAnaJceti 'na gacchennApi tiSThet' iti duruddharaM vyasanamApadyeta / tasmAt saMyogavibhAgaikArthasamavAyAd AdhAragataM gamanamAdheye'pyAropya pratipadyate sAmAnyaM gacchati iti / ___ yaccedam 'na yAti na ca tatrAsodasti pazcAnna cAMzavat' ityuktam, .5 tatsAmAnyasvarUpopavarNanam, na tasya pratiSedhaparam / dravyasvarUpAnupalambhena sAmAnyasyAsattve sarvasyApyasattvaM syAt, taditarAsattvasya sarvatrAvizeSAt / sAmAnyaJca vizeSeSvanuvarttamAnaM pratyakSeNaiva prasiddhamiti tasyAnupalambho'siddhaH / yadi ca asattvaM sAmAnyasya, kathaM svalakSaNaviSayaM pratyakSaM sAmAnyaviSayamanumAnamiti syAt / atha atadrUpaparAyattavastumAtraprakAzanAt / sAmAnyaM saditi proktaM liGgabhedApratiSThiteH / / (dharmakItiH ?) iti / ayamasyArthaH, dAhapAkAdisamarthAgnivyatirekiNo jalAdayo'tadrUpAH, tebhyo vyAvRttasya tArNapArNAdivizeSarahitasyAgnimAtrasya jJApanAt sAmAnya viSayo dhUmaH, tathA dhUmajJAnamapi adhUmavyAvRttatArNAdivizeSarahitadhUmamAtra25 viSayamiti / _ naitadyuktam / sAmAnyAnabhyupagame mAtrAbhidhAnasya arthAsambhavAt / na cApoha eva mAtrAbhidhAnasyArthaH, tasya avastutvenAjanakatvAt / vastutve ca For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 277 10 sAmAnyavaidhayaMprakaraNam vAstavameva sAmAnyamabhyupagatamiti kaH pratikUlo'nukUlamAcaratIti ? na cAgnivyaktInAM sAmarthyam, tadgrAhakAvinAbhAvasyaivAprasiddheH / na ca dhUmopalambhAdagnisAmastyapratipattirdRSTeti / atha tArNAdInAmanyatamo vizeSo mAtrAbhidhAnaviSayaH ? hi kathaM sAmAnyaviSayamanumAnam / na cAgnivyaktiSu viziSTArthakriyAkAritayA samAnA buddhiH, kriyANAmapi parasparaM vyAvRttatvA- 5 dityuktanyAyAt / etena yaduktam liGgaliGgidhiyoreva pAramparyeNa vastuni / pratibandhAt tadAbhAsazUnyayorapyavaJcanam / / (pra. vA. 2182) ityetadapAstaM bhavatIti / tayordvayoH sAmAnyAbhAve pAramparyeNApi vastupratibandhAbhAvAt / na ca adhUmavyAvRttAkArAd vikalpAd anagnivyAvRttAkAro vikalpaH, tayoravinAbhAvasyAprasiddhaH / agnipratipattimantareNAnagnayo na pratIyante, tadapratipattau nAgnipratipattiritaretarAzrayatvaprasaGgAt / na ca kAryatvena dhUmasya gamakatvamityuktaM vyaaptismrthnaavsre| tasmAt sAmAnyavatAmavinAbhAvaprasiddharanumAnamicchatA avazyaM sAmAnyamabhyupaganta- 15 vyam / anyathA hi vAstavasAmAnyaM vinA bhAvasyAprasiddhau saGketApratipattezca nAnumAnazabdayoH pramANatA syAditi / asti ca tayoH prAmANyam / tasmAdarthapratipattau pravarttamAnasya arthakriyAsaMvAdena visaMvAdinivRttau tadvyAptasya bhrAntatvasya nivRttirityuktaM pUrvam / ataH svAtmarUpAnuvRttipratyayakAraNamiti / saGgrahavAkyasya vivaraNamAha svarUpAbhedenaikarUpeNAdhAreSu zAbaleyAdipiNDeSu prabandhanAnuparameNa pUrvapiNDAparityAgena samavAyavRttyA vartamAnamanuvRttibuddhikAraNamiti / ekadvibahuSvityasya vivaraNamAdhAreSviti / abhedAtmakapadasya tu svarUpAbhedeneti / katham ityavyutpannapraznaH, viparyastAkSepo vA / tathA caikapiNDopalambhakAle nAnugataM sAmAnyaM prtibhaati| 25 dvitIyapiNDopalambhakAle'pi prathamapiNDasyAgrahaNAdanugatajJAnAbhAva eva / yatrApi ekaM jJAnamanekapiNDAlambanam, tatrApyanugajJAnasyAnupalambha eva ityAkSepe sati pratisamAdhAnamAha pratipiNDaM sAmAnyApekSamityAdi / 20 For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 vyomavatyA piNDaM piNDaM [prati] prabandhana sAtatyena jJAnAnAmutpattiH, tasyAJca satyAM pUrvapUrvAnubhavajanitasaMskArApekSa uttarottarapratyayo'bhyAsaH, tena janitaH saMskAraH, tasmAccAtItajJAnaprabandhapratyavekSaNaM bhavati / atItazcAsau jJAnaprabandhazca, tasmin pratyavekSaNaM smaraNaM bhvti| jJAyata iti jJAnam, jJaptizca jJAnam ityubhayaviSayaM smaraNaM bhavatIti / etat sadRzo mayA prAgupalabdha ityevaM smaraNAt samanugataM yadastIti jJAyate, tat sAmAnyamiti / tatsadRzo'yamiti pratyabhijJAnAcca yat tatsAdRzyaM bhinneSvabhinnapratyayajanakam tatsAmAnyamiti vyavasthitam / tatra sattA para sAmAnyamanuvRttipratyayakAraNameva / yathA paraspara10 viziSTeSa carmavastrakambalAdiSvekasmAnIladravyAbhisambandhAda nIlaM nIlamiti pratyayAnavattiH, tathA parasparaviziSTeSa dravyaguNakarmasvaviziSTA sattaditi pratyayAnuvRttiH, sA cAntirAd bhavitumarhatIti yat tadarthAntaraM sA satteti siddhaa| sattAnusambandhAt satsaditi pratyayAnuvRttiH, tasmAt sA sAmAnyameva / bhedaM nirUpayati tatra sattA para sAmAnyam / atra ca mahAviSayatvAdityuktameva sAdhanam / sA tu sattA sAmAnyameva / kutaH ? yato'nuvRttipratyayasyaiva kAraNam / yadyapi abhAvAdibhyo vyAvRttijJAnasyApi hetuH, tathApi sAmAnyavatsu anuvRttAmeva buddhiM janayati, na vyAvRttAm / ata: sAmAnyameveti / 20 tatra sAmAnyamAtrasya sadbhAve vyavasthApite vispaSTArthaM sattAyAH sadbhAvAnumAnamAha; yadvA pUrva pratyakSamuktamidAnImanumAnamucyate / tatra vyAptisamarthanArtha dRSTAntaM vyAcaSTe, yathA parasparaviziSTeSu vyAvRtteSu carmavastrakambalAdiSu anyasmAdarthAntarabhUtAd nIladravyasambandhAnnIlaM nIlamiti pratyayAnuvRttiH tathA parasparaviziSTe dravyaguNakarmasu aviziSTA sat saditi 25 pratyayAnuvRttiriti dArTAntikanirUpaNam / sA ca pratyayAnuvRttirarthAntara sambandhAd bhavitumarhati, yattadarthAntaraM sA satteti siddhaa| sattAsambandhAt For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmAnyavaidhayaMprakaraNam 279 satsaditi pratyayAnuvRttiH, tasmAt sAmAnyameva / prayogastu dravyaguNakarmasu satsaditi pratyayaH, vizeSyavyatiriktAnugatanimittanibandhanaH, bhinneSvanugatapratyayAt, kambalAdiSu nIladravyasambandhAnnIlaM nIlamiti jJAnavat / sAmAnyena ca vizeSyavyatiriktAnugatanimittanibandhanatve sAdhye na pAcakAdijJAnaivyaMbhicAraH, teSAmapi sapakSatvAt / tathAhi pAcaka iti jJAne pacikriyA 5 nimittam, tadabhijJatA vA, tatsadbhAve kriyoparame'pi pAcaka iti vyavahArAt / evaM daNDIti jJAne daNDo nimittam, zulka iti jJAne ca guNo nimittamiti sarvatra vyatiriktameva nimittam / daNDodestu parasparaM vilakSaNatvAd anugatajJAnotpattau ekamabhinnaM nimittmupgraahkmbhyupgntvym| anyathA hyanugatajJAnAjanakatvameva syAt / ato daNDeSu daNDatvam, zuklAdiSu ca 10 tatsAmAnyamiti vAcyam / yaccedaM sAmAnyaM sAmAnyamityanugatajJAnam atrApyekatve nityatve satyanekatra samavAyo nimittam / evaM sarvatra nimittAntaramabhyUhyam / aparaM dravyatvaguNatvakarmatvAdi anuvRttivyAvRttihetutvAt sAmAnyaM vizeSazca bhavati / tatra dravyatvaM parasparaviziSTeSu pRthivyA- 15 diSvanuvRttihetutvAt sAmAnyam, guNakarmabhyo vyAvRttihetutvAd vizeSaH / tathA guNatvaM parasparaviziSTeSu rUpAdiSvanuvattihetutvAta sAmAnyam, dravyakarmabhyo vyAvRttihetutvAd vizeSaH / tathA karmatvaM parasparaviziSTephUtkSepaNAdiSvanuvRttipratyayahetutvAt sAmAnyaM avyaguNebhyo vyAvRttihetutvAd vizeSaH / evaM pRthivItvarUpatvotkSepaNatvagotvaghaTatvapaTatvAdInAmapi prAjyaprANigatAnAmanuvRttihetutvAt sAmAnyavizeSabhAvaH siddhaH / etAni tu dravyatvAdIni prabhUtaviSayatvAt prAdhAnyena sAmAnyAni, svAzrayAvizeSakatvAd bhaktayA vizeSAkhyAnoti / aparaM dravyatvaguNatvakarmatvAdi ityAdipadena pRthivItvAdergrahaNam / 25 anuvRttivyAvRttipratyayahetutvAt sAmAnyaM vizeSazca bhavatIti tadevAha tatra 20 For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 vyobhavatyAM dravyatvaM parasparaviziSTeSu vyAvRttasvarUpeSu pRthivyAdiSvanuvRttipratyayahetutvAt sAmAnyam, guNakarmabhyo vyAvRttipratyayahetutvAd vizeSaH / yathA dravyatvam tathA guNatvamapi parasparaviziSTeSu rUpAdiSvanuvRttipratyayahetutvAt sAmAnyaM dravya karmabhyo vyAvRtti pratyaya hetutvAd vizeSaH / tathA karmatvaM parasparaviziSTe5 SatkSepaNAdiSvanuvRtti pratyaya hetutvAt sAmAnyam, dravyaguNebhyo vyAvRtti pratyaya hetutvAdvizeSaH / evaM pRthivItvarUpatvokSepaNatvagotvaghaTatvapaTatvAdInAmapi prANyaprANigatAnAmanavRttivyAvRtti pratyaya hetutvAt sAmAnyavizeSabhAvaH siddha ityatidezaH / prANasambandhini piNDe gatAni gotvAzvatvAdIni, aprANigatAni pRthivItvAdIni prANazUnyAdhAragatAni, svabhede'navRttipratyayahetutvAd bhedAntarAd vyAvRttipratyayahetutvAcca teSAM] sAmAnyavizeSabhAvaH siddha iti / na caikasya vastuno dvairUpyAnupalabdheH kathaM tadeva sAmAnyaM vizeSazceti ? athaikamatra pAramArthikam, anyaccopacaritamityavirodhaH / tatra kiM mukhyavRttyA sAmAnyAni, vizeSA vetyAha etAni dravyatvAdIni prabhUtaviSayatvAt 15 prAdhAnyena mukhyavRttyA sAmAnyAni / na hi vizeSANAM prabhUtaviSayatvaM sambhavati, ekaikadravyavRttitvAt / svAzrayavizeSakatvAd bhaktayA upacAreNa vizeSAkhyAnIti / vyAvRttipratyayajanakatvaM vizeSANAM svarUpam, tasyehApyupalabdharupacAraH pravartata eva / tathAhi dravyatvAdi sAmAnyaM svAzrayamAzrayAntarAd vyAvRttaM vizinaSTi vyAvatayatIti ityato vizeSAkhyAmapi labhate / lakSaNabhedAdeSAM dravyagaNakarmabhyaH padArthAntaratvaM siddham / ata eva ca nityatvam / dravyAdiSu vRttiniyamAt pratyayabhedAcca parasparatazcAnyatvam / pratyekaM svAzrayeSu lakSaNAvizeSAd vizeSalakSaNAbhAvAccaikatvam / yadyapyaparicchinnadezAni sAmAnyAni bhavanti, tathApyupalakSaNaniyamAta kAraNasAmagrIniyamAcca svaviSayasarvagatAni / antarAle ca saMyoga25 samavAyavRttyabhAvAdavyapadezyAnIti / atha dravyatvAdIni dravyaguNakarmabhyo'rthAntaram svarUpANi vA ityAha lakSaNabhedAdeSAM dravyaguNakarmabhya: padArthAntaratvaM siddhm| taccoktamabhedAtmaka 20 For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmAnyavaidhayaMprakaraNam 281 manekavRttIti padena / ata eva ca nityatvam / yata eva dravyAdibhyaH padArthAntaratvam, ata eva ca nityatvam / dravyaguNakarmAtmakasya bhAvasyAnityatvopalabdheH / nanu cAnutpattimattvena nityatvam, na dravyAdibhyaH padArthAntaratvena, sAmAnyAditrayasyApi nityatvena sAdhyatvAt / naitadevam / yato dravyAdibhyo 5 vibhinnasvarUpasambandhitvena pratibhAsanAd arthAntaratvam, ata eva ca nityatvam, utpattivinAzakAraNAsambhavAt / tathAhi sAmAnyasyotpattikAraNaM nAsti, tadAdhArANAM yugapadasambhavena, samavAyikAraNAbhAvAdityevaM nirNItaM pdaarthsngkre| athaikameva sAmAnyaM sattAlakSaNamupAdhibhedAd bhinnapratyayasampAdakamitye- 10 tasya nirAsArthamAha dravyAdiSu vRttiniyamAt pratyayabhedAcca parasparatazcAnyatvamiti / (e?dravyeSveva dravyatvam, guNeSveva guNatvamityAdivRttiniyamaH / pratyayabhedastu dravyeSveva dravyaM dravyamiti dravyatvavazAjajJAnam, guNeSu ca guNatvayogAd guNo guNa ityAdi / tasmAt pratyayabhedAd dravyAdiSu vRttiniyamAcca parasparato'pyanyatvam / anyathA hi sarvapadArtheSvekatvAt sAmAnyasya 15 vRttiniyamaH pratyayabhedazca na syAt / athAstu parasparato'nyatvam, tathApi svAzrayeSu dravyamiti dravyatvavazAjajJAnaM guNeSu ca guNa ityAdi yasmAt tat kimekamanekaM vetyAzaGkAnirAsAyAha pratyekaM svAzrayeSvekaM dravyatvam, guNeSvekaM guNatvam, ityevaM zeSeSvapIti / kuta etat ? lakSaNAvizeSAt, anugatasvarUpAvizeSAt / yad vA lakSyate'- 20 neneti vA lakSaNam, dravyaM dravyamityAdyanugatajJAnam, tasya avizeSAd] eva dravyeSu dravyatvam, guNeSu guNatvamanyathA hya[na] nugatajJAnameva syAt / atha rUpabhedAnAmanekatve'pi rUpaM rUpamiti jJAnamasti / satyametat / nIlAdijJAnasya bhedavyavasthApakasyopapatteH / na caivamatra bhedavyavasthApaka pramANamastItyAha vizeSalakSaNAbhAvAccaikatvamiti / athaikasminneva deze 25 samutpadyamAnasya ghaTAdeH pratiniyatasAmAnyasambandhe heturvAcyaH, anyathA For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 282 vyomavatyAM hyaniyatadezatvAt sAmAnyAnAM niyatena dharmiNA sambandho na syAdityAha yadyapi aparicchinnadezAni sAmAnyAni, tathApi upalakSaNaniyamAt kAraNasAmagrIniyamAcca svaviSayasarvagatAnIti / upalakSyate'nenetyupalakSaNamanugatajJAnameva / tathAhi dravyaM dravyamityanugataM jJAnaM dravyeSveva, na guNAdau, ataH svaviSayasarvagatameva dravyatvam, viSayAntare tat sadbhAve pramANAbhAvAt / evaM guNatvAdAvapIti / upalakSaNaM sAmAnyAbhivyaJjakaM vA tanniyamAt svaviSayasarvagatam / tathAhi sAsnAdyupalakSitapiNDasya gotvenAbhisambandhaH, kesarAdyapalakSitasyAzvatvenAbhisambandha ityevaM sarvatra niyataM sad vyaJjakamabhyUhyam / athAstu vyaJjakaniyamAt svaviSaya evopalambhAt svaviSayasarvagatatva10 matra kAraNaM vAcyam, niyAmakAbhAve niyatAzrayasambandhasyaivAbhAvaprasaGgAdityAha kArakasAmagroniyamAcca svaviSayasarvagatamiti / tathAhi gotvajAtisambandhopabhogitvaprApakAdRSTopalakSitasAmagrIsampAdito gopiNDo nAzvAdi itaraH, tanniyamAt sa eva gotvenAbhisambadhyate nAnyaH, tathA azvatvajAti sambandhopabhogaprApakAdRSTopalakSitasAmagrojanyatvAd azvapiNDo'zvatvenAbhi15 sambaddhayata iti / evamanyatrA'pIti / ato yaduktaM 'yatrAsau vartate bhAvastena sambaddhayate na tu' ityAdi, tadapAstam / niyatAzrayasamavetasyaivopalambhasiddhau niyamakAraNasyAnabhidhAnAt / graccedaM ki gaurgotvenAbhisambadhyate athAgauriti codyam, tanna pratisamAdhAnAham, niSThAsambandhayorekakAlatvAditi / svakAraNaiH sattAdibhizca 20 piNDasyAbhisambandha evAtmalAbhaH, na pUrvaM tasya gorUpatA'gorUpatA vA, tatsattvasyaivAsambhavAt / atha yayA maNimantrauSadhAdIni viziSTArthakriyAsampAdanasamarthAni svakAraNAdutpannAni evaM gopiNDA gauritijJAnotpAdanasamarthAH svakAraNAdevotpannA na azvAdijJAnamutpAdayantIti cet, tahi yat tat sAmarthya yena satA gaurityanugatajJAnamutpAdayanti, tad yadyarthAntaraM saMjJAbhedamAtram / avyatireke tvanugatajJAnAbhAvaprasaGgaH / tasmAdanugatasya vastunaH pratyakSeNa pratibhAsanAt sAmAnyanirAkaraNe sarvaM dUSaNamasAdhanameveti / For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vizeSavaidharmyaprakaraNam 283 atha svaviSayasarvagatatve gopiNDayorantarAle'pi sAmAnyamupalabhyeta, na caitattat?dasti tasmAt kathaM svaviSayasarvagatamityAzaGkyAha antarAle ca saMyogasamavAyavRttyabhAvAd avyapadezyAnIti / saMyuktasamavAyena gotvAdisAmAnyasyopalambhAd gotvamiti vyapadezo na cAsAvihAsti, ato'vyapadezyAnIti / tathA kimidamantarAlaM nAma yatra sAmAnyasyopalambhaprasaGgazcodyate ? yadi 5 mUladravyAbhAva: ? na tatra gotvAdisAmAnyam, abhAvatvAdeva / atha zabdAnumeyamatIndriyamAkAzam, antarAlAvasthitaM vA ghaTAdi dravyam, tatrApi na gotvAdeH samavAye pramANamastItyanupalambho ghaTata ityalam / // iti zrIvyomazivAcAryaviracitAyAM padArthasaGgrahaTIkAyAM sAmAnyapadArthaH / / 10 // atha vizeSapadArthanirUpaNam // anteSu bhavA antyAH, svaashryvishessktvaadvishessaaH| vinAzArambharahiteSu nityadravyeSvaNvAkAzakAladigAtmamAnassu pratidravyamekaikazo vartamAnA atyantavyAvRttibuddhihetavaH / yathA asmadAdInAM gavAdiSvazvAdibhyastulyAkRliguNaniyAvayavasaMyoganimittA pratyayavyAvRttirdRSTA, gauH zuklaH zIghragatiH pInakakumAn 15 mahAghaNTa iti / tathA asmadviziSTAnAM yoginAM nityeSu tulyAkRtiguNakriyeSu paramANuSu muktAtmamanastu ca anyanimittAsambhavAd yebhyo nimittebhyaH pratyAdhAraM vilakSaNo'yaM vilakSaNo'yamiti pratyayavyAvRttiH, dezakAlaviprakarSe ca paramANau sa evAyamiti pratyabhijJAnaJca bhavati, te'ntyA vishessaaH| yadi punarantyavizeSamantareNa yoginAM yogajAdharmAt pratyayavyAvRttiH pratyabhijJAnazca syAt tataH kiM syAt, naivaM bhavati / yathA ca[7] yogajAdharmAdazukle zuklapratyayaH saJjAyate, atyantAdRSTe ca pratyabhijJAnam, yadi syAnmithyA bhavet / tathehApyantyavizeSamantareNa yoginAM na yogajAddharmAt pratyayavyAvRttiH pratyabhijJAnaM vA bhavitumarhati / 25 20 For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 284 vyomavatyAM athAntyavizeSeSviva paramANuSu kasmAnna svataH pratyayavyAvRttiH kallyata iti cet, na, tAdAtmyAt / iha atadAtmakeSvanyAnimittaH pratyayo bhavati, yathA ghaTAdiSu pradIpAt, na tu pradope pradIpAntarAt / yathA gavAzvamAMsAdInAM svata evAzucitvaM tadyogAdanyeSAm, tathehApi tAdAtmyAdantyavizeSeSu svata eva pratyayavyAvRttiH tadyogAt paramANvAdiSviti / vizeSANAM parIkSArthamAha anteSu bhavA antyAH svAzrayavizeSakatvAd vizeSA iti / utpattivinAzayorante vyavasthitatvAd antazabdavAcyAni nityadravyANIti / tathA hi paramANUna avadhiM kRtvA dvayaNukAdikAryasyotpattiH, tathA pRthivyAdInAmapi tAvadutpAdo yAvadAkAzAdIti pAThApekSayA tasyA10 pyantazabdavAcyatvam / evaM vinAzAnte vyavasthAnaM paramANvAdInAm / tathA ca tAvad dravyaM vinazyati yAvat paramANavaH, pAThApekSayA pRthivyAdInAmapyAkAzAdikaM yAvad vinAza iti / teSu bhavAH tadvRttayo'ntyA ityapadizyante / tathA hi bhUrityayaM dhAtuH sattA yAM]vApyupalabdhau, yathedAnI devadatto gRhe bhavatyAsta iti / saGgrahoktavivaraNamAha vinAzArambharahiteSvityAdi / tatrAntapadasya vivaraNaM vinAzArambharahiteSu nityadravyeSveva, aNvA kAzakAladigAtmanassviti vizeSasaMjJAyA nirdezaH spaSTArtham / pratyayArtha vyAcaSTe pratidravyamekaikazo vartamAnA iti / dravyaM dravyaM pratyekaiko vizeSo vartate, naikasminnanekaH, vaiyarthyaprasaGgAt / tathA caikenaiva vizeSeNa vyAvRttapratyayasya janitatvAd vizeSAntaravaiyarthyameva / nApyeko'nekasmin, sAmAnyarUpatA20 prasaGgAditi / dvitIyapadasya tu vivaraNam atyantavyAvRttibuddhihetava iti / nityadravyeSveva vartanta eva ityayogAnyayogavyavacchedena nityeSu vartamAnatvAd vizeSA itarasmAd bhidyanta iti / lakSaNaM pUrvamevoktam / / atha vizeSANAM sadbhAve kiM pramANam ? anumAnam / tatra vyAptisamarthanArthaM dRSTAntaM nirUpayati / yathA asmadAdInAM gavAdiSvazvAdibhyaH pratyaya25 vyAvRttirdRSTA tulyAkRtiguNAdapi sajAtIyAd vyAvRttatakriyAvayavasaMyoga nimittaa| tatra jAtinimittA pratyayavyAvRttiH, yasmAd gaurayam, ato'zvAdivilakSaNa iti / sajAtIyatve'pi kRSNAdiguNasambandhibhyaH zukla iti For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 285 vizeSa vaidharmyaprakaraNam pratyayavyAvRttiH / tathA zIghragatiriti kriyAvizeSanimittA / tena hi satA samAna guNAdapi sajAtIyAd vyAvarttata iti / pIna ityavayavopacayanimittA, tena satA samAna guNakriyAdapi samAnajAtIyAd vyAvarttate / kakudmAn ityavayavavizeSanimittA, tena satA anyasmAd vilakSaNapratyayajananAditi / mahAghaNTa iti saMyoganimittA, tatsadbhAve vyAvRttapratyayajananAt / taddAntikavyAkhyArthamAha asmad viziSTAnAM yoginAM nityeSu tulyAkRtiguNakriyeSu paramANuSu muktAtmamanassu ca pratyayavyAvRttiH, etasmAd vilakSaNo'yaM vilakSaNo'yamiti dRSTA / sA cAnyanimittAsambhavAd vizeSasambandhAdeva bhavatIti / tathA ca tulyAkRtiguNakriyAdhArAH paramANavaH, vizeSasambandhinaH, vyAvRttajJAnaviSayatvAt, gavAdivat / na ca gavAdiSviva jAtiguNakriyAtmakA eva vizeSA bhaviSyantIti vAcyam, samAnajAtiguNakriyAdhAratvena vizeSitatvAditi / tathA'pi sarve taijasAH paramANavaH tejastvasambandhinaH samAnaguNAdhArAH samAnAkriyAsambandhinazca pakSIkRtA iti na teSu tannimittA pratyayavyAvRttiH / tathA ca bhAsvaraM rUpamuSNasparza: parimANamekatvaikapRthaktvAdayaH sAdhAraNatvAtra vyAvRttajJAnahetavaH / kriyApi vAtAhatAnAmekadigabhimukhatayA gamanAt sAdhAraNatayA vailakSaNyapratipattau na kAraNam / ato dravyAdisvarUpasya vizeSasyAsambhavAd yato nimittAt pratyayavyAvRttiste'ntyA vizeSAH / tathA muktAtmAno muktamanAMsi ca vyAvRttajJAnaviSayatvAd vizeSamapekSante / zarIrasambandhasya cAtyantaM vyAvRtterna Atmani buddhayAdivizeSo vyAvRttajJAnahetu:, asambhavAt / manaso'pi zarIrasambandhazUnyasya saMkhyAdiguNAnAM sAdhAraNatvAd vizeSaM vinA na vyAvRttajJAnotpattau kAraNamastoti / yathoktavizeSaNAdhyAsiteSu vyAvRttapratyayaH, vizeSakArya:, vyAvRttapratyayatvAd, gavAdivyAvRttapratyayavat 1 20 athAtIndriyatvAt paramANvAdeH vyAvRttajJAnaviSayatve kiM pramANam ? anumAnameva / tathAhi paramANvAdayaH, vyAvRttajJAnaviSayAH, dravyatvAt, gavAdivat / saMzayaviSayatvaJca paramANvAdeH sattAsambandhitvAt sthANvAdivat / yatra ca saMzayastatrAvazyaM nirNaya iti / paramANvAdayaH, vizeSasambandhinaH, nirNayaviSayatvAt, sthANvAdivadeva / ata idamAha anyanimittAsambhavAd yebhyo For Private And Personal Use Only 5 10 15 25 Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 vyomavatyAM nimittebhyaH pratyAdhAraM vilakSaNo'yaM vilakSaNo'yamiti pratyayavyAvRttiste antyA vizeSAH / tathA dezakAlaviprakRSTa'dRSTe paramANau sa evAyamiti pratyayaH pramANam, vizeSasambandhe sati pratyabhijJAnasya devadattAdAvupalabdheH / ato vyAvRttapratyayaviSayatvAt pratyabhijJAyamAnatvAcca paramANvAdevizeSasambandhitvam / asti ca yoginAM pUrvopalabdhe paramANau sa evAyaM paramANuH yaH paJcapurAvasthito vasantasamayopalabdha iti / __atha itaretarAbhAvAt pRthaktvAd vA pratyayavyAvRttiH pratyabhijJAnaM veti, na tato'nyo vizeSa iti cet, na, tadupalambhe'pi sthANvAdau saMzayadarzanAt / tathAhi itaretarAbhAvopalabdhau pRthaktvopalambhe ca sati sAmAnyadarzanAdibhyaH 10 kimayaM sthANuH puruSo veti saMzayo dRSTaH, tadvyatiriktaziraHpANyAdivizeSopa lambhe ca sati puruSa evAyamiti ca nirNayadarzanAd itaretarAbhAvapRthaktvAnya eva vizeSaH paramANvAdau vAcya iti / __ anye tu itaretarAbhAvasya niSidhyamAnajJAnajanakatvameva, vyAvRttajJAnaJca tasmAd vilakSaNam, ato nimittAntarakAryamiti manyante / pRthaktvavazAcca pRthagiti vyavahAraH, na vilakSaNa iti / atha yoginAM yogajadharmAde: pratyayavyAvRttiH pratyabhijJAnaJceti / tadevAha yadi puna: antyavizeSamantareNa yoginAM yogajadharmAt pratyayavyAvRttiH pratyabhijJAnaJca syAt ko doSaH ? tadAha evaM naiva bhavatIti / yathA cA yogajAd dharmAd azukle zuklapratyayaH saJjAyate, atyantAdRSTapUrve ca pratya20 bhijJAnaJceti / yadi kadAcit syAd yoginAmazukle zuklapratyayaH, pratya bhijJAnaJca, mithyA bhavet / tathehApyantyavizeSamantareNa yogajadharmAnna pratyayavyAvRttiH pratyabhijJAnaM vA bhavitumarhatIti / atha antyavizeSANAM paramANUnAmiva vyAvRttajJAnaviSayatvAd vizeSAntarasambandhe tatrApyanyo vizeSastatrApyanya ityanavasthA syAt / na ca 25 vyAvRttapratyayaviSayatve samAne'pi paramANUnAmevAyaM viSayasambandho na vizeSANAmiti vizeSaheturastIti / abhyupagame vA, vizeSeSu vizeSAntarasambandhaM vinA vyAvRttapratyayavat paramANuSvapi syAdityAha athAntyavizeSeSviva For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vizeSavaidhayaMprakaraNam 287 paramANuSu kasmAnna svataH pratyayavyAvRttiH kalpyata iti / asya pratiSedhArthamAha yaduktaM paramANuSu vizeSAbhAvo vizeSeSu ca vizeSAntaramityetana, kuta etat ? tAdAtmyAt, tatsvarUpatvAd vizeSANAm / ye hi avizeSasvarUpAste vyAvRttajJAnajanmani vizeSamapekSante, yathA paramANvAdayaH / na caivaM vizeSAstadAtmakA na bhavanti, atastAdAtsyAd vizeSA: samAnalakSaNaM vizeSaM / nApekSante / tathA ceha atadAtmakeSvatatsvarUpeSvanyanimittaH pratyayo dRSTo yathA ghaTAdiSu pradIpAt / tathAhi ghaTAdiSvaprakAzasvarUpeSvanvayavyatirekAbhyAM pradIpAd vijJAnaM dRSTam, na tu pradIpe pradIpAt, tasya prakAzarUpatayA pradIpaM vinApi prakAzanAt / na caivaM ghaTAdiSvapi prakAzaM vinaiva prakAzo'stu, adarzanAt / AgamikamudAharaNaM darzayati yathA gavAzvamAMsAdInAM svata evAzucitvaM 10 tadyogAdanyeSAM modakAdInAm / na tu zvamAMsasyApi azucyantarasambandhAd azucitvam, adarzanAt / nApi zvamAMsavat bhaktAdInAmapi svata evAzucitvamadarzanAdeva / tathehApi tAdAtmyAd vizeSasvarUpatvAd antyavizeSeSu svata eba pratyayavyAvRttistadyogAt paramANuSvityupasaMhAraH / atha vizeSANAM nityatvamutAnityatvam ? utpattivinAzakAraNAnupa- 15 labdhenityatvameva / tathAhi vizeSANAM svAzrayaH samavAyikAraNam, asamavAyyAdikAraNaJca nAsti iti, vinAzAbhyupagame'pi vizeSANAM punarvyAvRttijJAna - tpattau na kAraNamastIti / atha vizeSAntarAdvyAvRttajJAnam, tanna, anyatve prmaannaabhaavaaditylmtivistrenn| // iti zrIvyomazivAcAryaviracitAyAM padArthasAhaTokAyAM vishesspdaarthH|| 20 // atha samavAyapadArthanirUpaNam // ayutasiddhAnAmAdhAryAdhArabhUtAnAM yaH sambandha iha pratyayahetuH sa smvaayH| dravyaguNakarmasAmAnyavizeSANAM kAryakAraNabhUtAnAmakArya For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 288 vyomavatyAM kAraNabhUtAnAM vA ayutasiddhAnAmAdhAryAdhArabhAvenAvasthitAnAmihedamiti buddhiryato bhavati, yataznAsarvagatAnAmadhigatAnyatvAnAm aviSvagbhAvaH sa kaahaaH prH| jbth ? ghii jutttt bisy'H sbcch sati dRSTaH, tatheha tantuSa paTaH, iha vIraNeSu kaTaH, iha dravye guNakarmaNI, 5 iha guNe guNatvam, iha karmaNi karmatvam, iha nityadravye'ntyA vizeSA iti pratyayadarzanAdastyeSAM sambandha iti jJAyate / na cAsau saMyogaH sambandhinAmayutasiddhatvAd anyatarakarmAdinimittAsambhavAn vibhAgAntatvAdarzanAdadhikaraNAdhikartavyayoreva bhAvAditi / - sa ca dravyAdibhyaH padArthAntaraM bhAvavallakSaNabhedAt / yathA bhAvasya dravyatvAdInAM svAdhAreSu AtmAnurUpapratyayakartRtvAt svAzrayAdibhyaH parasparatazcArthAntarabhAvaH tathA samavAyasyApi paJcasu padArthe vihetipratyayadarzanAta tebhyaH padArthAntaratvamiti / na ca saMnogavannAnAtvaM bhAvavalliGgAvizeSAd vizeSaliGgAbhAvAcca / tasmAd bhAvavat sarvatraika: samavAya iti / nanu yokaH samavAyaH, dravyaguNakarmaNAM dravyatvaguNatvakarmatvAdivizeSaNaiH saha sambandhaikatvAt padArthasaGkaraprasaGga iti, na, AdhArAdheyaniyamAt / yadyapyekaH samavAyaH sarvatra svatantrastathApyAdhArAdheyaniyamo'sti / katham ? dravye'veva dravyatvam, guNeSveva guNatvam, karmaSveva karmatva mityevamAdi / kasmAt ? anyavyatirekadarzanAt, iti samavAya20 nimittasya jJAnasyAnvayadarzanAt sarvatrakaH samavAya iti gamyate, dravyatvAdi nimittAnAM vyatirekadarzanAt pratiniyamo jnyaayte| yathA kuNDadachanoH saMyogaikatve bhavatyAzrayAyibhAvaniyamastathA dravyatvAdInAmapi samavAyaikatve'pi vyaGgyavyaJjakazaktibhedAdAdhArAdheyaniyama iti / sambandhyanityatve'pi na saMyogavanityatvam, bhAvavavakAraNatvAt / 25 yathA pramANataH kAraNAnupalabnityo bhAva ityuktam tathA samavAyo' pIti / na hyasya kiJcit kAraNaM pramANata upalabhyata iti / kayA punarvRttyA dravyAdiSu samavAyo vartate, na saMyogaH sambhavati, tasya guNatvena For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samavAyavaidhayaMprakaraNama dravyAjitatvAd nApi samavAyaH, tasyaikatvAt, na cAnyA vRttirastoti ? na, tAdAtmyAt / yathA dravyaguNakarmaNAM sadAtmakasya bhAvasya nAyaH sattAyogo'sti, evamavibhAgino vRttAtmakasya samavAyasya nAnyA vRttirasti, tasmAt svAtmavattiH / ata evAtIndriyaH, sattAdInAmiva pratyakSeSa vRttyabhAvAta, svAtmagatasaMvedanAbhAvAcca / tasmAdiha buddhayana- 5 meyaH samavAya iti / yogAcAravibhUtyA yastoSayitvA mahezvaram / cakne vaizeSikaM zAstraM tasmai kaNabhuje namaH / / // iti prazastapAdAcAryaviracitaM dravyAdiSaTpadArthabhASyaM samAptam / / atha samavAyasya lakSaNaparIkSArthamayutasiddhAnAmityAdiprakaraNam / 10 ayutasiddhAnAmeva AdhAryAdhArabhUtAnAmeva yaH sambandhaH, sa samavAya iti lakSaNaM vyAkhyAtameva / atha keSAmayutasiddhAnAmasau sambandhastadAha---- dravyaguNakarmasAmAnyavizeSANAm / aniyamopadarzanArthaM kAryakAraNabhUtAnAntu paTAdInAm, na?a kAryakAraNabhUtAnAJca sAmAnyAditadvatAmiti / ayatasiddhAnAmAdhAryAdhArabhUtA[vasthAna?nA] miti cAyaM niyamaH / ihedamiti 15 buddhiryato nimittAd bhavati, sa samavAyAkhyaH sambandhaH / tathA ca sUtram 'ihedamiti yataH kAryakAraNayo: sa samavAyaH' (vai0 sU0 7 / 2 / 26) iti / iha ityadhikaraNam, idamityAdheyam, tayoH sambandhaM vinA 'ihedam' buddhirna bhavatIti / yatazcAsarvagatAnAmiti niyamAzaGkAnirAsArtham / tathA hi sarvagatAnAmapyAkAzAdInAM svaguNAdibhiH samavAyopalabdheH asarvagatAnAm 24 iti vAkyaM niyamAzaGkAnirAsArthaM vyAkhyeyam / tathA ca sarvagatAnAmeva samavAya ityayaM niyamo na ghaTate, yatazcAsarvagatAnAmapi samavAyo dRzyata iti / 'ca' zabdasya cAnuktasamuccayArthatvAd asarvagatAnAM sarvagatAnAJceti labhyate / adhigatAnyatvAnAmiti / adhigatamanyatvaM nAnAtvaM yeSAM te tathoktAH, teSAmiti tAdAtmyavyudAsaH / tathApyadhigatAnyatvA 25 37 For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 290 www.kobatirth.org 15 vyomavasyAM gavAzvAdayo bhavanti iti aviSvagbhAvenAvasthitAnAmiti padam | aviSvabhAvo'pRthagbhAva dezApRthaktvam, na tvabhedaH, svarUpabhedasyopalabdheH / tathAhi tantavo vibhinnajAtisambandhino vibhinnasvarUpAzca pRthaktve paTo'pyevamiti parasparato'nyatvameva, viruddhadharmAdhyAsAt, pratibhAsabhedAcceti / tathA ca rUpAdayo'pi viruddhadharmAdhyAsAcca bhidyante / sa ca tantupaTAdInAmasti ityanyatvameva / sUtramapyevaM vyAkhyeyam / kAryakAraNayorekatvapRthaktvA - bhAvAd parasparaM pratibhAsabhedAd ekatvapRthakatve na vidyete / tasmAdadhigatAnyatvAnAmaviSvagbhAvenAvasthitAnAm ihedamiti buddhiryataH sambandhAd bhavati, sa samavAyAkhyaH sambandhaH / kathamityavyutpannapraznaH, viparyastAkSepo vA / tathA ca na samavAyasadbhAve pramANamastIti / 10 Acharya Shri Kailassagarsuri Gyanmandir sarvametadasambaddham / athehabuddhiH pramANam ? na tasyAH samavAyAlambanatvamAdhAraviSayatvAt / taduktam iheti cAnayA buddhyA samavAyo na gRhyate / AdhAragrAhiNI caiSA samavAyApratiSThitA || (?) , atha sambandhanimittA ? sa tu tAdAtmyalakSaNa eva bhaviSyati, samavAyapakSe bAdhakopapatteH / tathA hi na aniSpannayoH samavAyo ghaTate, sambadhyabhAve sambandhasyAdarzanAt / atha niSpannayoH sambandhaH samavAyaH ? tarhi yutasiddhiH syAt / tathA samavAyasyApi sambandhAnabhyupagame sarvato'nyatvAvizeSAd anayoH sambandhino: sambandhaH, na padArthAntarANAmiti pratiniyame heturnAstIti / 20 athavA gRhItaM vizeSaNaM vizeSyajJAnotpattau liGgaJca liGgijJAnotpattau vyApriyate, samavAye tu tadrUpatA nAstIti tadgrahaNe pramANAbhAvaH / tathA hi iha tantuSu paTa iti jJAnamAdheyAnuraktAdhAraM vizeSayan na samavAyAnuraktamiti svAtmagatasaMvedanAbhAvAd iha buddhau apratyakSa eva samavAyaH / nirvikalpake tu avayavAvayavinoH saMzleSajJAne samavAyaH pratyakSa eva kevalamiheti buddheH 25 sambandhanimittatvenAnyatropalabdherihApi tadupalambhAdanumAnaM pravarttate / yata evaM tasmAdibuddhayanumeyaH samavAyo na tviha buddhau pratyakSa ityupasaMhAraH // For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samavAyavaidhayaMprakaraNam 291 granthaparisamAptau ca santoSAdAcAryaH punaraparasya gurornamaskAraM karoti yogAcAravibhUtyA yastoSayitvA mahezvaram / cakre vaizeSikaM zAstraM tasmai kaNabhuje namaH // [iti] iti viracitametad vyomanAsnA zivena pratihataparapakSaM svArthasiddhau samartham / kaNacaramatavRttevartanaM bAdhaxxxx xx xxxxxxxxxx // iti zrIvyomazivAcAryaviracitA padArthasaMgrahaTIkA vyomavatI smaaptaa|| For Private And Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaM pariziSTam granthe'smin prasaGgAduddhatAnAM zAstravacanAnAM sUtrANAJca . varNAnukrameNopanyAsaH sandarbhAH pRSThAkAH a anekadravyeNa samavAyAt aprasiddho'napadezo arthAdarthagatI zaktiH avibhAgo'pi buddhayAtmA asyedaM kArya kAraNa ( vai0 sU0 4 / 18) ( vai0sa0 3 / 1 / 15) (pra0 vA0 4.15) (pra0vA0 2 / 354) ( vai0 sU0 9 / 2 / 1) 191 107 ihedamiti yataH kAryakAraNayoH ( vai0 sU0 7 / 2 / 26 ) 289 ekadikkAlAbhyAmekakAlAbhyAM sannikRSTavi0 ( vai0sa0 7 / 2 / 21) etena nityeSvanityatvaM (vai0 sa0 41138) kasyacittu yadISyeta kAraNabahutvAt kAraNamahattvAt ( zlo0 vA0 76) ( vai0 sU0 7 / 1 / 10) Wii guNakarmasu guNakarmAbhAvAt gRhItvA vastusadbhAvaM ( vai0 sU0 8 / 18) ( zlo0 vA0 482) . jAte'pi yadi vijJAne jJAnAyogapadyavacanena (zlo0 vA0 49) ( vai0 sa0 3 / 213) uro tatra jJAnAntarotpAdaH tathaiva darzanAtteSAM tadatadrUpiNo bhAvAH tadabhAvAdaNu manaH tadabhiprAyavazAt (zlo0 vA0 50) (pra0 vA0 2 / 356) (pra0 vA0 2 / 251) ( vai0 sU0 7 / 1124) (pra0 vA0 171) 108 219 270 For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamaM pariziSTam 293 168 tadvacanAdAmnAyasya tayoH saMvRtanAnAtvAH tasyApi kAraNe zuddhe tAM grAhyalakSaNaprAptAM trapusIsaloharajatasuvarNAnAM (vai0 sU0 1 / 1 / 3 ) (pra0 vA0 3 / 68) ( zlo0 vA0 51) (pra0 vA0 2151 .) ( vai0 ma0 2017) 9 More 0 0 0 dRSTaJca dRSTavat doSajJAne tvana tpanne dravyANi dravyAntaramArabhante ( vai0 sa0 2 / 2 / 18) ( zlA0 vA0 60) ( vai0 ma0 1 / 1 / 10) dhiyo nIlAdirUpatve (pra0 vA0 21433 ) 112 272 na yAti na ca tatrAsIt nAnyo'nubhAvyo buddhayAsti nivRttiryadi tasminna (pra0 vA0 31151) (pra0 vA0 // 327) (pra0 vA 4 / 224) 107 pa padamabhyadhikAbhAvAta paramArthato'sadapi pararUpaM svarUpeNa pazyatazcakSuSA rUpaM prakAzamAnastAdAtmyAt pratyakSAderanutpattiH pratyakSAdhavatArastu pramANapaJcakaM yatra pramANaSaTakavijJAto (zlo0 vA0 412) (pra. vA0 171) (pra0 vA0 169) (zlo0 vA0 94) (pra0 vA0 2 / 329) (zlo0 vA0 475) (zlo0 vA0 478) (zlo0 vA0 473 ) (ilo0 vA0 450) 188 270 270, 272 187 108 oror 177 mantrAdyupaplutAkSANAM mahattvAdanekadravyavatvAt (pra0 vA. rA355) ( vai0 sU0 4116) 108 272 yatrAsau vartate bhAvaH yathAdRSTamayathAdRSTaJca (pra0 vA 14155) ( bai0 sU0 2 / 2 / 19) rUparasagandhasparzAH ( vai0 sU0 11116) For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM liGgaliGgidhiyoreva (pra0 vA0 2 / 82) 277 181 vastumAtraM gRhItvApi vimRzya pakSapratipakSAbhyAM vyaktayo nAnuyantyanyat vyApAraH kArakANAM hi ( zlo0 vA0, 483 ) (nyA0sa0 111141) (pra0 vA0 rA70) ( zlo0 vA0 54) 211 270 za zabdo'rthAzakamAheti (pra0 vA0 3 / 167 ) 271 47 142 samavAyinaH zvaityAcchratyabuddhezca sambaddhaM vartamAnaJca saMyuktasamavAyAdagneH saMyogAdvibhAgAcchabdAcca saMyogAnAM dravyam sapirjatumadhUcchiSTAnAM svataH sarvapramANAnAM sAdhyAbhidhAnAt pakSoktiH sAmAnyapratyakSAd vizeSApratyakSAt ( vai0 sU0 8.119) ( zlo0 vA0 160) ( vai0 sa0 1012 / 7) (vai0 ma0 2 / 2132) (vai0 sU0 131 // 27) (vai0 sU0 211154) (zlo0 vA0 2176) (pra0 vA0 4 / 17) (vai0 sU0 2 / 2 / 17) room For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra nAmAni asmadgurubhiH AcAryaH AcAryasya udyotakarapAdaiH kAlidAsaH kAzyapaH guravastu gurubhi: guroH cANakyaH jainA: dvitIyaM pariziSTam granthe'smin cacitAnAM zAstrakArANAM varNAnukrameNa nAmAni pRSThAGkAH nAmAni jaiminIyA: naiyAyikAH paramazivaH bhagavAnRSiH bhASyaka : www.kobatirth.org bhASyakAra: maharSiNA mImAMsakaH 130, 149, 171 291 153 116 140, 173 291 mImAMsakAnAm muniH 252 192 vedakartuH 167 lokAyatikAnAm 211 127 72 40, 118, 196 209 73 195 vaizeSikasya vaizeSikazAstra vaizeSikANAm vaizeSikeSu vaizeSikairapi 167 zAkyA: 125 zAkyaiH 126 zauddhodaniH sAGkhyAH sAGkhyAnAm sUtrakAreNa saugata jainAnAm saugatAnAm sautrAntikAnAm Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only pRSThAGkAH 126 118 126, 130 168 192 193 137, 182 127, 130 182 108 15 126 1, 102 126, 127, 130 201 130 126, 140 140 Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padAni agastyodaya : adhvaryu' : ananugatAH anandhaH anumAnapUrvikA anumeya: anusandhAnanirUpaNam anusandhAnam andhasya anye anye tu www.kobatirth.org apadezAbhAsAH apohaH apohavAdaH apohaviSayatve tRtIyaM pariziSTam ( viziSTapadasUcI) 159, 160 158, 159 203 173 178 189 204 205 173 66, 87, 117, 167, 203, 218, 226, 257, 269 / 20, 21, 25, 26, 32, 33, 43, 46, 47, 55, 57, 63, 68, 80, 81, 82, 91, 92, 95, 103, 105, 115, 119, 121, 124, 126, 132, 135, 137, 138, 141, 146, 148, 155, 156, 159, 160, 164, 176, 185, 186, 187, 192, 194, 196, 203, 209, 212, 213, 217, 230, 251, 253, 262 paThAGkAH padAni 194 174, 276 275 172 apratyayaH abhAvapUrvikA abhinayasya amAvAsyAdI arthApattiH arthApattijam arthApattipUrvikA arddharcAdipAThAt aSTakSaNAH AgamapUrvikA AgamAt Agame AdipuruSaH Adezikena AlocanajJAnam AsandikA iSukArasya upamAnapUrvikA upetyavAdena UhajJAnam UhotpattI etadAha eSAm audumbarAH karparAdInAm karSakavaNak kuTIcakA: For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 228 178 175 231 178 176 178 257 178 173 32 164 119 49 128 131 178 181 115 116 107 4 234 30 161 234 Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatIyaM pariziSTama 297 151 221 57 151 paTa: 290 289 para: 0 47, 201 140 273 234 207 parapadA -20 176 183 pare 290 kRttikodayaH 157 pakSadoSaH kecit 69, 121, 124. 137, 175, paJcapalam 180, 211, 230 paJcapalaiH kaizcit 179 paJcAvayavam cAnye cintAmaNiH 215 paTAdInAm codanAyA: 171 padArthasaGkare jaTAdharAH 234 jJAnavAda: 146 parakIyaJca DiNDikarAgam parapakSaH tattvavAdI 109 paramahaMsAH tadAha parasya parArthAnumAnam taduktam 106, 178, 188, 219, parIkSakAH 269, 272 tantavaH tantuSu paraiH tapasvinaH palasya tomaram pAcakaH dazapalam 221 pittaprakRtiH dazAvayavena pitRyajJaH digdAhAdiH 215 pUraNam devakulam pUrvapakSavAdI devakulamAtram 182 prakaraNasamatvam devakule 183 pratijJA devayajJaH 233 pratyakSapUrvikA devahade 228 pradhAnavAdaH dvayavayavena 184 prAznikaiH dhAtudoSAt phenapA: nagarAdiH 271 bahUdakAH navakSaNAH bAlakhilyAH nArikeladvIpavAsinaH 132 bAlyAdiH nirAtmakam 152 bAlapaNDitau pakSaH 189 brahmabhASitasya 2, 57, 268 180, 214, 215 57 279 136 256 184 233 181 265 85 151 V9mmer llhm l 271 108 177 For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 298 bhaktAdInAm bhinnAkSa : bhUtayajJaH manacaitanyavAdI manuSyayajJaH mahAghaNTa: mUrttaguNA: yava yacvedam yattu yadvA www.kobatirth.org vyomavatyAM yadapi yadapIdam yaduktam yathoktam yA bhUmau yAdRcchikAnAm yAyAvarAH yuktAnAm yespi 287 yeSAJca 172 yeSAntu 233 yogabalAt 126 yoginaH 30 yoginAm 233 yogI 285 3 74, 129, 167, 188, 243 25, 37, 38, 39, 55, 104, 111, 113, 114, 121, 123, 129, 130, 135, 150, 168, 169, 170, 173, 182, 191, 241. 243, 257, 272, 273, 274, 275, 276, 279, 282 37, 113, 173, 174 2, 47, 52, 55, 56, 62, 66, 78, 82, 87, 91, 92, 120, 121, 122, 126, 127, 134, 139, 147, 159, 164, 185, 198, 199, 201, 203, 215, 245, 278, 281 188, 276 25, 105 48, 49, 248, 277, 282 108 159 174 rAjaputrasya rAjapuruSANAm recanam laukikAnAm vakSyAmaH vasantasamaye vasantAdiH vAcakatvam vAta dUSitazca vAtaprakRtiH vAyvAdhikAre vijJAnavAdI vipAka: viruddhabheda: viruddhavAdI viSayadvaite vedAnAJca vaikhAnasAH vaidikAnAm vaidyasya vratavazca vyAyAmaH zamaH zAbdam zUnyavAdaH 233 zeSaH 143 230 SaTkSaNAH saGgrahavAkyam For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 275 148, 230 173 145, 155 144, 267, 285, 286 144, 145 207 161 265 167 67 273 271 187 136 136 141 112 215 199 190 199 127 234 167 252 114 228 216 176 115 212 30 48 Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatIyaM pariziSTama 299 mly llr 1 ooooooo w 03 h lh 30 svabhAvavAdinAma 117 svavacanavirodhaH svazAstraviruddhaH svasaMvita svApAkhyaH hantakAraNa 215 hastI 215 hastyAdiSu hastyAdeH 184 haMsAH 24 hiThakaH 123 hetvAbhAsAH 263 heyajJAnam saptakSaNAH samAnatantram saMplavaH sAkAravAdaH sAdhanavikalama siddhadarzanama siddhAnAm siddhendriyANAm sphoTasiddhiH sphoTAtmA sphoTAdiH smRtipramoSaH syandanam svatantre nw 0 0 134 182 234 131 194 ANNA 273 hotuH 158, 159 For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThAGkAH 218 275 149 ur ord 242 277, 290 195 caturthaM pariziSTam ( viziSTavAkyAMzasUcI) sbaay'aali pRSThAGkAH vAkyAni a abhyavaharaNecchA abhilASaH akSamA asahiSNutA ayogAnyayogavyavacchedena aNuvivaramAtre 243 arthakriyA ativAhikazarIram avadhAraNapakSaH atItaviSayaH avayavisamAnArthAvasare adhomukhaM kamalam avarNalakSaNaH adhyayanaM vedapAThaH 232 avyutpannaH praznaH anAgatakriyAyAmicchA saMkalpaH asamarthavizeSaNAsiddhaH anupajAtatimirasya 174 asamarthavizeSyAsiddhaH anupadhA parAdrohaH 231 asarvagatadravyaparimANaJca anumeyAsiddhaH 195 asiddhavizeSaNaH pakSaH anusandhAnavacanam 206 asmatsiddhAntAta anekAntavAdasya 115 A anekAzritatvama AkAkSAyogyatAsannidhiH anaikAntikAvasare AkAramAtrasaMvedanavAdinaH antarvedyAm 138 AkAzasattvavAcinaH antevAsinAma jvarthaparijJAnameva AkSiptavizeSasya andhAnandhayoH 171 AgamikamudAharaNam anyataravizeSaNAsiddhaH 195 AdivAkyam anyatarAsiddhaH 194, 195 AnantyapakSaH anyathAsiddhavizeSaNAsiddhaH 196 AptalakSaNam anvitAbhidhAnam AmnAyo vedaH aparAkSajJAnam 214 ArabhyArambhakavAde apoddharaNamapoddhAraH AzramAzca brahmacaryAdayaH apAddhAravyavahAraH ArpajJAnasya apramAdo vihitAnuSThAne nirAlasyama abhiSecanaM snAnam 231 ijyA yajanam 151 189 188 203 162 287 237 243 213 Vrar 232 For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra u udayAstamayapratipattiH unmatta bhASitam unmattavAdikatvam upanayavacanam upanayavAdo'horAtraM nairazanatA upanayavaiyathyaM ca upAdeyajJAnam upekSaNIyajJAnam ubhayavilam ubhayavikalamindriyam ubhayavizeSavikalam ubhayavyAvRttam ubhayavizeSaNAsiddhaH ubhayovizeSyAsiddhaH ulkApAtAdiH U UhazakteH saMvardhanArthakam R RgyajuH sAmalakSaNAH Xue kalakalAzabdazravaNAt kalpanAjJAnam kaSTavyAkhyAnam kAyiko vyApAraH kAlAtyayApadiSTa: kumArAvasthAyAm kedAragirimA rohatAm kramayaugapadyAbhyAm kSaNabhaGganiSedhAt kSaNabhaGgasya pratiSedhAt kSaNabhaGgAvasare www.kobatirth.org caturthaM pariziSTam 157 109 191 205 231 156, 157 162 162 169, 203 169 169 7 204 195 jyotiSAmayanam 195 215 195 157 36 20 ga gurukulam gopAla granthopanibaddheSu gha ghaTAsattvavAdinaH ghorasannyAsikAceti 175 150 239 157 2 75 65 183 ca caturvidho'naikAntikaH caturviMzatitattvAni carmavastra kambalAdiSu ja jayaparAjayavyavasthA ta tattvajJAnam tattvavAdimatam tattvAtattvavAdinaH tadabhedavAdinaH tadguNasaMvijJAnapakSe tadbhAvasiddhaH tArNapArNAdiH da dAnaM satpAtrasya dravyanivedanam digvAsasAM matam divyAntarikSabhaumAnAm dha dharmAsiddham i Acharya Shri Kailassagarsuri Gyanmandir na cArabhyArambhakavAdaH For Private And Personal Use Only 301 232 165 214 204 233 197 129 278 109, 173 215 232 115 215 dRSTAntadoSeNa 190 dRSTAntavacanam 202 doSadarzanAd viSayeSu parityAgecchA vairAgyam 218 216 191 190 145 164 195 276 204 17 Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 vyomavatyAM 281 150 navAnAmAtmavizeSagaNAnAmatyanto prasaMgasAdhanam 38 cchittirmokSaH 229 prAtibhaM jJAnam 213 nATyazAstraprasiddhAH 175 prAdisamAsaH 137 nArikeladvIpavAsinaH purastubhayataTavyApakodakasaMyogaH nigamanaprayogaH nigamanam 208 phalavizeSaNapakSaH 139,140 nidarzanAbhAsAH 203 nairAtmyapratiSedhena 111 bAlAvasthAyAm 239 brahmacaryamapatyasajaH karaNasyopasthasya saMyamaH 231 pakSoktiH pratijJAvacanam brahmabhASitasya 243 paJcapurAvasthitaH 286 brahmabhASitasyApyupalambhaprasaMgAt padArthasaGgare brahmAdipadArUDham parapratAraNAbhiprAyeNa brahmAdibhASitam paravaJcanecchA upadhA 218 paryudAsapratiSedhasya bhAgAsiddham 210 parAmarzajJAnam bhikSAlAbhAdikam parArthAnumAnapravRtiH parArthAnumAnam bhUgolakadevakulAdInAm 268 parimaNDalatvAt bhUsaJcalanAdiH 215 bhedAbhedapakSaH pArimANDalyam 51,72 115 pRthivyadhikAre prajvalanasvarUpo dveSaH 219 makSikAdigurutvam praNidhAnAdeH 212 maNimantrauSadhAdIni 182 pratigrahaH zAstreNAninditadravyAdAnam 232 mImAMsakasaugatajanAnAma 127 pratijJA hi pratiyogipratijJAntaramapekSamANo mUkatAprasaMgaH 152 matatvaJca avyApiparimANasambandhitvama vivAdaH muttirasarvagatadravyapariNAmam 138 265 pratitantranyAyena maithunecchA kAmaH 218 pratyakSabAdhayA mlecchAdizabdazravaNAt 164 pratyAmnAyavacanam 207 pratyAmnAyena 208 prayatnAdhikAre 134 yAdRcchikazabdAnAm 164 prayojanamiti cintyam 7 yutasiddhiH 290 prazasto bhagavAn 176 yoginyAyena 207 221 150 For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yogisadabhAvasiddheH ra rUpAdisamudAyo dravyam la liGgavAkyArthakSe liGgavAkyArthavAdinaH va vacanadoSa: vadhyaghAtakapakSe vanecaravAkyAt varNalakSaNa: varNAzca brAhmaNAdayaH vasantasamayaH vAkyArthapratipattiH vAdiprativAdinaH vArttAvRttayaH vidhirvyAptiH viparItAnugatAH viparyastAkSepaH vibhAgAvasare viruddhavizeSaNAsiddha: viruddhAvyabhicAriNaH viruddhAvyabhicArI vivaraNavAkyam vivaraNavAkyeSu vizeSaguNatvam viSamavyAptikam viSayAnuraJjanecchA rAgaH vRddhavyavahArataH vRzcikAd vRzciko jAyate vedAntamate vaidikavAkyAnAm vyatirekAvyabhicAreNa www.kobatirth.org caturthaM pariziSTam 213 18 193 207 203 45,48 176 242 231 286 186,187 150 233 155 203 277, 290 74 196 151 151 148 139 4 vyadhikaraNavizeSaNAsiddha: vyadhikaraNavizeSyAsiddha : vyarthavizeSyatA za zabdaparIkSAyAm zAkyadarzanAbhyAsAt zAkyAdidarzanaviparItatvAt zAkyAdidarzanAni zAkyAdidarzaneSu zabdajJAnasya zAlInavRttayaH zIghragatiH zUnyaM nirAtmakam zeSAnuvyavasAya: * sa sandigdho'naikAntikaH samavAyapadArtha samavyAptika samAnatantragatam samAnatantratAsiddhiH samAnatantranyAyena saGkalanAjJAnam saGketapratipattiH saGgrahavAkye saMghAtadarzanAt saMjJAsaMjJisambandhapratipattiH saMyogAdInAmavacane sAdhanavyAvRttam sAdhanasahitA tu pratijJA sAdhyavAkyArthapakSaH 203 218 164 158 115 sAdhyavikala: 167 sAdhyavikalam 151 sAdhyavyAvRttam For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 303 195 196 156 168, 185 125 125 125, 126 125, 126 137 233 285 125 212 197 3 203 150 117 154 47 164 33 223 177 19 204 191 184 161 203 204 Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavatyAM sAdhyArthavAkyArthavAdinAma sAmagrIvizeSaNapakSe sAmAnyaviSayamanumAnam sAGkhyAbhyupagatam surasiddhamanuSyANAm sUkSmarandhradezaniSkramaNam snehaparIkSAyAm sphoTAdilakSaNa: svataHprAmANyam svapnAntikama svapnAntikamatam 183 svarUpavizeSaNataiva 139 svarUpavizeSaNapakSaH 171 svalakSaNaviSayam 204 svasamavetavizeSaviziSTatve 215 svasaMvivAdinaH 264 svAmino'pakArI drohaH 6 svArthamanapekSya paraduHkhapravAhaNecchA 174 kAruNyama 170, 171 svArthAnumAnakAla: 112 219 218 205 133 hetvAbhAsAntaram 150 For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhipatram patau 131 168 170 172 176 186 192 198 0 orrNNY Mowerm SM WOG WW azuddham meryAkAza tathA hiM evabhipretA rUNzmazru bAhIkasya (40 sU0) nanmithyA zabdArdhA gozAda kAkya sarvakArya zAstretatra 'bahivyApti vahiApti anupanivaddheSu bhAvasta dravyatvam itarasmAdbhidyate bhUtahitvamapi dadatto vyakti dharma ini manyate dhAsiddhazca bhramaNAviSveva samAnya zuddham bheryAkAza tathA hi evAbhipretA rUDhazmazru bAlIkasya ( vai0 sU0) tanmithyA zabdArthA gosAda vAkya sarva kArya zAstre tatra bahiApti bahivyApti anupanibaddheSu bhAvAsta dravatvam itarasmAdbhidyate bhUtahitatvamapi dadato vyaktidharma iti manmate dhamyasiddhazca bhramaNAdiSveva sAmAnya zukla: atheha buddhiH cAnayA sambandhyabhAve degdiha buddhaya tviha buddhau 233 241 243 243 253 253 279 290 290 290 zulkaH So9mm War athehabuddhiH cAnaya sambadhyabhAve degdihaba ddhaya tvihabuddhI 290 290 For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only