________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
लब्धिलक्षणप्राप्तम्, न पुरुषान्तरस्य, तस्यैव तदुपलम्भात् । यत्रोपलम्भस्तत्रैव रूपिद्रव्ये समवायिकारणत्वमिष्टं न तदभावेऽपीति । तस्मान्न सकलपुरुषापेक्षया तदुपलब्धिलक्षणप्राप्तमित्यसिद्धो हेतुः ।
यच्चेदम, एकत्वादेर्न द्रव्यव्यतिरेकेणास्तित्वं समानेन्द्रियग्राह्यत्वादिति । 5 तत्र प्रतिज्ञावाक्ये पदयोाघातः, यथा इदञ्च नास्ति चेति । न चैकत्वादेः
पक्षीकरणं युक्तम्, अप्रसिद्धत्वात् । प्रसिद्धञ्च पक्षीक्रियमाणं दृष्टं शब्दादि, न च परस्यैकत्वादि प्रसिद्धमिति ।
अथ परव्याप्त्या परस्यानिष्टापादनं प्रसङ्गसाधनमिति चेत्, तत्र यदि प्रमाणपूर्विका परप्रसिद्धिस्तयैव बाध्यमानत्वादनुत्थानं विपरीतानुमानस्य । 10 अथाप्रमाणपूविका, तहि प्रमाणं विना प्रमेयस्याप्रप्तिद्धेरेक त्वादीनां पक्षीकरणमयुक्तम्।
तथा समानेन्द्रियग्राह्यत्वादिति । येनेन्द्रियेण द्रव्यमुपलभ्यते तेनैव संख्यापीति साधनस्य रूपादिभेदैरनैकान्तिकत्वम्। तथाहि, येनैवेन्द्रियेण शुक्ल रूपस्य
ग्रहणंतेनैवपीतादेः, न च तस्य तस्माद भेदोऽसत्त्वं वेति । न च परस्य द्रव्यं प्रसिद्ध15 मिति कथं तस्मादभेद: साध्यते ? अथ रूपमेव द्रव्यम् ? न तर्हि समानेन्द्रियग्राह्यत्वम् रूपस्यकेन्द्रियग्राह्यत्वात्, संख्यायास्तु द्वीन्द्रियपरिच्छेद्यत्वादिति ।
अथ रूपादिसमुदायो द्रव्यम्, तथापि समानेन्द्रियग्राह्यत्वमसिद्धम्, रूपादेः प्रतिनियतेन्द्रियग्राह्यत्वात् । न च रूपादीनां प्रतिनियतेन्द्रिय
ग्राह्यत्वाद् भेदः, शुक्लादिभेदानामेकताप्रसङ्गात् । किं तर्हि ? प्रतिभासभेदात्, 20 स चेहाप्यस्त्येव । तथा टेकत्र द्रव्यप्रतिभासोऽन्यत्र चैकत्वादिप्रतिभास
इति । अथ संख्याद्रव्ययोः प्रत्यक्षेण भेदप्रसिद्धरेकतासाधनं प्रत्यक्षेण बाध्यमानत्वात् कालात्ययापदिष्टं भवतीति ।
__ यच्चेदम्, उत्पन्नस्य द्वित्वादेर्ग्रहणानुपपत्तेरसत्त्वम्, तदसत्, इन्द्रियव्यापारेणास्य द्वित्वादेरपरोक्षस्य दृष्टत्वात् । न च मनसानधिष्ठितस्येन्द्रियस्य 25 परिच्छेदकत्वं युगपज्ज्ञानोत्पत्तिप्रसङ्गात् । अतश्चक्षुर्मनसाधिष्ठीयते । न
सम्बन्धस्तेषाम्, अणुपरिमाणसम्बन्धितया न युगपदधिष्ठायकं मन इति द्वित्वादेरग्रहणमेव स्यात् । अस्ति च ग्रहणमतश्चक्षुरेव मनसाधिष्ठीयते ।
For Private And Personal Use Only