________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधयंप्रकरणम्
२४७ येन कर्मणा समुत्पन्नेनावयवी कुटिल: सन् नृजुः सम्पद्यते, तत् प्रसारणमिति ।
__ यदनियतदिग्देशसंयोगविभागकारणं तद् गमनमिति । उक्तप्रदेशेभ्योऽन्येऽनियतदिकप्रदेशास्तैः संयोगविभागकारणमिति ।
एतत् पञ्चविधमपि कर्म शरीरावयवेषु तत्सम्बद्धेषु च सत्प्रत्य- 5 यम् असत्प्रत्ययञ्च । यदन्यत् तदप्रत्ययमेव, तेषु अन्येषु च तद्गमनामिति ।
उपसंहारमाह इत्येतत् पञ्चविधमपि कर्म सत्प्रत्ययम् असत्प्रत्ययञ्चेति। प्रत्ययः कारणम्, तच्च सामान्यपदेनापि सदिति विशेषणात् प्रयत्नाख्यमेव विवक्षितम् । पारम्पर्येण वा प्रत्ययकार्यत्वात् प्रयत्नः प्रत्यय इत्युक्तः । अतः सत्प्रत्ययो यस्य तत्तथोक्तं कर्म, प्रयत्नपूर्वकमिति यावत् । असत्प्रत्ययमयत्न- 10 पूर्वकम् । तच्च शरीरावयवेषु तत्सम्बद्धेषु भवतीति । एतस्माद् यदन्यत्, तदप्रत्ययमयत्नपूर्वकम्, अस्मदादिप्रयत्नस्य तत्राव्यापारात् । तच्चैतेष्वन्येषु च द्रव्येषु भवत्युत्क्षेपणादिविलक्षणत्वाद् गमनमेवेति ।
कर्मणां जातिपञ्चकत्वमयुक्तम्, गमनाविशेषात् । सर्व हि क्षणिक জল লললাঙ্গ অজ্বল অ গনি অথি বলাই: 15 प्रदेशः संयोगविभागान करोति, सर्वत्र गमनात्ययोऽविशिष्टस्तस्माद् गमनमेव सर्वमिति । न, वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । इहो
তা ঘাথাগুলিৗক্তি বঙ্গ মুহ: ৪র্যালুলিয়ালী दष्टे, तद्धेतुः सामान्यविशेषभेदोऽवगम्यते । तेषामुदाधुपसर्गविशेषात प्रतिनियतदिविशिष्टकार्यारम्भल्वादुपलक्षणभेदोऽपि सिद्धः ।।
कर्मणां जातिपञ्चत्वमयुक्तम् । कुतः ? गमनाविशेषात् । गमनादभेदादित्याक्षेपः । तदेवाह सर्वं क्षणिकम् । क्षणिकत्वं नाम सर्वकर्मसु समानमिति न स्वरूपभेदाद् भेदः । चलनमात्रमुत्पन्नं स्वाश्रयस्य संयोगविभागान् करोति । कैः सह ? ऊर्ध्वमधस्तिर्यकपरमाणविवरमात्रैः प्रदेशैरिति । यावति प्रदेशे परमाणोरणुप्रवेशः सम्भवतीति, न कार्यभेदादपि भेदः, 25 सर्वस्याप्येतत्कार्यजनकत्वात् । तथा सर्वत्र च गमनप्रत्ययोऽविशिष्ट इति । ऊर्ध्वं गच्छत्यग्रप्रदेशाच्च मूल] प्रदेशं गच्छति मूलप्रदेशाच्चाग्रप्रदेश
For Private And Personal Use Only