________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
15
व्योमवत्यां
गच्छतीति । तस्माद् गमनमेव सर्वमित्युपसंहारः । न वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनादिति प्रतिसमाधानवाक्यम् । यदुक्तं सर्वं गमनमिति, एतन्न, उत्क्षेपणादिवर्गेषु प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । तदेवाह इहोत्क्षेपणम्, परत्रापक्षेपणमित्येवमादि सर्वत्र वर्गश इति वर्गे वर्गे प्रत्यया5 नुवृत्तिर्व्यावृत्तिश्च दृष्टा । तथाहि उत्क्षेपणमुत्क्षेपणमित्युत्क्षेपणवर्गेऽनुवर्तते, अपक्षेपणादिवर्गाच्च व्यावर्त्तते । तथा अपक्षेपणं स्ववर्गेऽनुवर्तते भेदान्तराच्च, व्यावर्त्तत इति । तद्धेतुः अनुगतव्यावृत्तज्ञानहेतुः उत्क्षेपणत्वादिसामान्यविशेषोऽवगम्यत इति । न गमनत्वमेकमेव सामान्यम्, उत्क्षेपणादिभेदानां परस्परव्यावृत्तजातिसम्बन्धिनां उदाद्युपसर्गविशेषात्तेषां 10 परस्परविशेषः । तथाहि उत्पूर्वं क्षेपणमुत्क्षेपणम्, अपपूर्वम् अपक्षेपणम्, आत् पूर्वं कुञ्चनम् आकुञ्चनम् प्रपूर्वं सारणं प्रसारणम्, गमनं तुपसर्गाभावादेव विशिष्यते । प्रतिनियत दिग्विशिष्टकार्यारम्भत्वाद् उपलक्षणभेदोऽप्युक्षेपणादीनां सिद्ध इति । तथा चोर्ध्वं संयोगकारणमवश्च विभागकारणमुत्क्षेपणस्योपलक्षणमित्येवमाद्युक्तम् । उपलक्षणस्य चोत्क्षेपणत्वादेर्भेद इति ।
सद्भावात् ।
Acharya Shri Kailassagarsuri Gyanmandir
एवमपि पञ्चैवेत्यवधारणानुपपत्तिः । निष्क्रमणप्रवेशनादिष्वपि वर्गश: प्रत्ययानुवृतिव्यावृत्तिदर्शनात् । यद्युत्क्षेपणादिषु सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्जातिभेद इष्यते, एवश्व निष्क्रमणप्रवेशना विश्वपि । कार्यभेदात् तेषु प्रत्ययानुवृत्तिव्यावृत्ती इति चेत्, न, उत्क्षेपणादिष्वपि कार्यभेदादेव प्रत्ययानुवृत्तिव्यावृत्ति20 प्रसङ्गः । अथ समाने वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिसद्भावे उत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र विशेषहेतुरस्तीति । न, जातिसङ्करप्रसङ्गात् । निष्क्रमणादीनां जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्तौ जातिसङ्करः प्रसज्यते । कथम् ? द्वयोर्द्वष्ट्रोरेकस्मादपवरकादपवरकान्तरं गच्छतो युगपनिष्क्रमण प्रवेशनप्रत्ययौ दुष्टों, तथा द्वारप्रदेशे प्रविशति निष्क्रामतीति च । यदा तु प्रतितीराद्यपनीतं भवति, तदा न प्रवेशनप्रत्ययो नापि निष्क्रमणप्रत्ययः; किन्तु गमनप्रत्यय एव भवति । तथा नालिकायां वंशपत्रादौ पतति बहूनां द्रष्टां युगपद् भ्रमणपतन
For Private And Personal Use Only