________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधर्म्यप्रकरणम्
प्रवेशनप्रत्यया दृष्टा इति जातिसङ्करप्रसङ्गः । न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः । तस्मादुत्क्षेपणादीनामेव जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्ती, निष्क्रमणादीनान्तु कार्यभेदादिति ।
२४९
एवमपि पञ्चैवेत्यवधारणानुपपत्तिः, उत्क्षेपणादिभ्योऽतिरिच्यमानेषु निष्क्रमणं प्रवेशनमित्यादिषु वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । सामान्यविशेषसद्भावे सति कर्मणाम् आनन्त्यमनिष्टमनुषज्यते । अथ कार्यभेदान्निष्क्रमणादिषु प्रत्ययानुवृत्तिसद्भावो न सामान्यविशषेसद्भावादिति पराशयमाशङ्क्याह उत्क्षेपणादिष्वपि कार्यभेदादेव प्रत्ययानुवृत्तिव्यावृतिप्रसङ्ग इति ।
For Private And Personal Use Only
5
यथा बहिर्देशेन संयोगकरणादन्तर्देशेन च विभागजननात् निष्क्रमणम्, 10 विपरीतच प्रवेशनम् एवम् उर्ध्वदेशेन संयोगजननादधोदेशेन विभागजननाच्चोत्क्षेपणमित्यादि भविष्यतोति । अथोत्क्षेपणादिषु निष्क्रमणादिषु च समाने वर्गश: प्रत्ययानुवृत्तिव्यावृत्ति [सद् ] मावे सत्युत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र न विशेषहेतुरस्तीति ।
3
एतन्न जातिसङ्करप्रसङ्गात् । तदाह निष्क्रमणादीनां जातिभेदात् 15 प्रत्ययानुवृत्तिव्यावृत्तौ सत्यां जातिसङ्करो विरुद्ध जातिसमावेश: प्रसज्यते । स चान्यत्रानुपलब्धेरनिष्ट: । यद्यपि सत्ताद्रव्यत्वादिपरापरभेदभिन्नमेकस्यां व्यक्तावस्ति, तथापि न गोत्वाश्वत्वाद्युपलब्धम् । अत्र चैकस्यां व्यक्तौ निष्क्रमणत्वप्रवेशनत्वजातिप्रसङ्गः । कथमित्याह द्वयोर्द्रष्ट्रोरेकस्यां कर्मव्यक्तौ युगपनिष्क्रमणप्रवेशनप्रत्ययौ दृष्टाविति । कस्य तत् कर्मेत्याह एकस्माद- 20 पवरकादपवरकान्तरं गच्छतः पुरुषस्येति । तथाहि द्वयोरपवरकयोरेकमेव द्वारमित्युभयत्र व्यवस्थितयोः पुरुषयोरन्यस्मिश्च व्रजति पुरुषे विशिष्टसंयोगविभागोपलम्भाद् युगपन्निष्क्रमणप्रवेशनप्रत्ययौ दृष्टावेव तथा च द्वारप्रदेशे प्रविशति निष्क्रमतीति च । यो हि द्रष्टा स्वापवरकान्तदेशे विभागं बहिर्देशे च संयोगमुपलभते, तस्य निष्क्रमतीति प्रत्ययो भवति । यस्तु स्वापवरकान्तर्देशे संयोगं बहिर्देशे च विभागमुपलभते, तस्य प्रवेशनप्रत्ययो भवति । यदा तु प्रतिसीरादिजवनिकाद्यपनीतं भवतीत्यादिपदेनान्यस्यापि कुड्यादे
३२
25