________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
व्योमवत्या
चारभत इति । समानजातीयानारम्भकत्वम् । तथा चोत्पन्नं कर्म विभागं संयोगं चारभमाणमुपलब्ध न कर्मान्तरमिति । एकस्मिम् धर्मिण्यनेकस्य कर्मणः पूर्वमेव प्रतिषेधात् । द्रव्यानारम्भकत्वम् । न कर्म द्रव्यमारभते, तस्योत्तरसंयोगेन विनश्यदवस्थस्य कारणत्वासम्भवादिति स्वभेदव्यापकं साधर्म्यम् । प्रतिनियतजातियोगित्वमिति । प्रतिनियतजातिरुत्क्षेपणत्वादिका, तयोगित्वं पञ्चानामपि । दिग्विशिष्टकार्यारम्भकत्वञ्च विशेषः [परस्परमिति ?] ।
तत्रोत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्वभाग्भिः प्रदेशः संयोगकारणमधोमाग्भिश्च प्रदेशः विभागकारणं कर्मोत्पद्यते गुरुत्व10 प्रयत्नसंयोगेभ्यस्तदुत्क्षेपणम् ।
तद्विपरोतसंयोगविभागकारणं कर्मापक्षेपणम् । ऋजुनो द्रव्यस्थानावयवानां तद्देशैविभागः संयोगश्च मूलप्रदेशः, येन कर्मणावयवी कुटिलः संजायते, तदाकुञ्चनम् ।।
तद्विपर्ययेण संयोगविभागोत्पत्तौ येन कर्मणावयवी ऋजुः सम्पद्यते, 15 तत्प्रसारणम् ।
यदनियताहिकप्रदेशसंयोगविभागकारणं तद् गमनमिति ॥
तदेवाह तत्रोत्क्षेपणम् । यदूर्ध्व भजन्त इत्यूर्वभाजस्तैः संयोगकारणम्, अधोभाभिश्च विभागकारणं कर्मोत्पद्यते । केभ्यः केषु चेति ? गुरुत्वद्वत्वप्रयत्नसंयोगेभ्यः समस्तव्यस्तेभ्यः । तदुत्क्षेपणमित्युदाहरणार्थम्, वेगादेरपि तत् कारणत्वात् । शरीरावयवेषु हस्तपादादिषु तत्सम्बद्धेषु मुसलादिष्वित्याश्रयनिरूपणम् ।
तद्विपरीतसंयोगविभागकारणं कर्मापक्षेपणमिति । ऊर्ध्वभाभिविभागकारणमधोभाग्भिश्च संयोगकारणमिति ।
आकुञ्चनम् ऋजुनो द्रव्यस्य येऽग्रावयवास्तेषां तद्देशैस्तदुपलक्षिताकाशा25 दिप्रदेशैविभागः, संयोगश्च मूलप्रदेशैरिति तदुपलक्षिताकाशादिप्रदेशैरेव ।
For Private And Personal Use Only