________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कमसाधर्म्यप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
तस्माद्यत्र
विभागयोर्जनितत्वात् न द्वितीयस्य सद्भावे प्रमाणमस्ति । तदुत्तरसंयोगाच्च प्राक्तनकर्मविनाशः कर्मान्तरोत्पत्तिश्च क्वचिदिष्यत एव । कर्मद्वयप्रतिभासस्तत्र आशुभावित्वेनैवेति द्रष्टव्यम् । अथैकद्रव्यवत्त्वं रूपादेरपीति क्षणिकग्रहणम् ; तथापि बुद्धयादिभिर्व्यभिचारपरिहारार्थं मूर्तद्रव्यवृत्तित्वपदम् ।
२४५
अथ क्षणिकत्वे सति मूर्तद्रव्येष्वेव वर्त्तमानत्वात् कर्मेत्युक्ते व्यभिचाराभावः ? सत्यम्, तथापि पदान्तरं साधर्म्यमात्रप्रतिपादनार्थम्, परीक्षार्थञ्चेति । गुरुत्व[द्रवत्व] प्रयत्नसंयोगेभ्यो जायत इति गुरुत्व[ द्रवत्व] प्रयत्नसंयोगजम् तस्य भावस्तत्त्वमिति । उदाहरणञ्चैतत् अन्यस्मादपि कारणात् तदुत्पत्तेः । व्यस्तञ्च गुरुत्वादिकं कायन्तिरसम्पादकमपि न समुदितं कर्मव्यतिरेकेणान्यस्य इत्यसाधारणमेव । नचैवं सकलकर्मभेदव्यापकमिति वैधर्म्यमात्रमेव । यद् वा गुरुत्वाद्यन्यतमकारणजन्यत्वं विवक्षितम् । तथा स्वकार्यसंयोगविरोधित्वमिति । संयोगमात्रेण विनाशादर्शनादिति स्वकार्यग्रहणम् । कर्मकार्यत्वञ्च विभाग वेगयोरपीति [ तत्र व्यभिचारवारणाय ] संयोगग्रहणम् । अतः स्वकार्यसंयोगविरोधित्वमसाधारणमपि क्वचिदाश्रयविनाशेनापि विनाशान्न पक्षव्यापकमिति वैधर्म्यमात्रमेव । तथा विभागे संयोगेऽपि च कर्त्तव्ये निरपेक्षकारणत्वं कर्मणः स्वरूपम् ।
For Private And Personal Use Only
,
5
10
ननु विभागेऽनपेक्ष कारणत्वमिष्टम्, संयोगे तु पश्चाद्भाविनं प्राक्तनसंयोगविनाशमपेक्षत इत्यनपेक्षत्वमसिद्धम् ? वस्तुभूतकारणापेक्षया 20 तदुपपत्तेः । अभावव्यतिरेकेण च वस्तुभूतं कारणं नापेक्षत इत्यनपेक्षमित्युक्तम् । न चान्यस्यैतत् सम्भवतीत्यसाधारणम् ।
असमवायिकारणत्वमिति असाधारणमितरस्माद् व्यावृत्तम् । गुणानां हि द्वैविध्यम् असमवायित्वं निमित्तत्वञ्च । उत्क्षेपणादीनां चासमवायिकारणत्वमेव न द्वैविध्यमस्तीति विपक्षादत्यन्तं व्यावृत्तिरेव द्वैविध्य - 25 प्रतिषेधस्य विवक्षितत्वात् । तथा स्वपराश्रयसमवेतकार्यारम्भकत्वम् । यस्मिन्नाश्रये समवेतं कर्म, तत्र आश्रयान्तरे च समवेतं विभागं संयोगं
15