SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गुणवैधर्म्यप्रकरणम् नन्वेवं दीर्घत्वह्रस्वत्वव्यवहारोऽप्यवयवसंयोगविशेषोपलम्भादेव भविष्यतीत्यलं दीर्घत्वह्रस्वत्वपरिकल्पनया ? न तदनुपलब्धावपि दीर्घत्वोपलब्धेः । तथाहि, मन्दमन्दप्रकाशे सत्यन्तरेणाप्यवयवरचनोपलम्भं स्थाण्वाद दीर्घप्रतिभासो दृष्टः । न चैवं चतुरस्रप्रतिभास इत्यन्वयव्यतिरेकाभ्यामित्यूह्यम् । Acharya Shri Kailassagarsuri Gyanmandir 3 For Private And Personal Use Only ५१ तत्र महत्त्वाणुत्वयोरप्यवान्तरभेदात् षड्विधमपि परिमाणमित्याह * • महद् द्विविधं नित्यमनित्यञ्च इति । * नित्यमाकाशकालदिगात्मसु * वर्तते । 發 तच्च *परममहत्त्वम्* न तस्मादूर्ध्वं महत्त्वमस्तीति । *अनित्यं त्र्यणुकादावेव* इति । त्र्यणुकमादौ यस्य तत्तथोक्तम्, तत् तस्मिन्नेव तत्र हि उत्पत्तिकारणसद्भावात् । * * तथा न परं महद् अण्वपि द्विविधं नित्यमनित्यञ्चः । केष्वित्याह [ * परमाणुमनः सु* ] परमाणवश्च मनश्चेतिपरमाणुमनांसि तेषु वर्तते । • पारिमाण्डल्यम् इति तस्य नाम । तथा हि परिमण्डलानि परमाणुमनांसि तेषां भावः पारिमाण्डल्यम्, तत् परिमाणमेव । तत्तु नित्यम्, उत्पत्तिविनाशकारणानुपलब्धेः । तथाहि, परमाणूनां कारणासम्भवान्न तत्परिमाणकारणम् 15 अनेकत्वसंख्या प्रचयो वास्तीति । एतावत्तु कारणं परिमाणस्य । न च नित्यत्वादणूनां विनाश: सम्भवतीति तत्परिमाणस्य नित्यत्वमेव । * अनित्यं 5 10 द्व्यणुक एव इत्याश्रयान्तरव्युदासः । 20 कुवलयामलक बिल्व विषु महत्स्वपि तत्प्रकर्ष भावाभावमपेक्ष्य भाक्तोऽणुत्वव्यवहारः । दीर्घत्वह्रस्वत्वे च उत्पाद्यमहदणुत्वैकार्थसमवेते । समिदिक्षुवंशादिष्वञ्जसा दीर्घेष्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो ह्रस्वत्वव्यवहारः । ननु चायुक्तमेतद्, अन्यत्राप्यणुव्यवहारोपलब्धेः, न, तत्र मुख्यासम्भवेन उपचाराभ्युपगभात् इत्याह * कुवलयामलकबिल्वादिषु महत्वप तत्प्रकर्षभावाभावमपेक्ष्य : परिमाणातिशयः । कुवलयाद्यपेक्षया तस्माद् वा प्रकर्षः, तस्य भावो विद्यमानता बिल्वादौ तदभावमपेक्ष्यामलकेऽणुव्यवहारः । तथा तत्प्रकर्षः कुवलयापेक्षया परिमाणातिशयः, तस्य भावो विद्यमानता 25
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy