SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ व्योमत्यां न्यायस्तावद् यावदन्त्यपदे ज्ञानम् । तेन च कल्पनया तत्संस्काराभिव्यक्तेरशेषपदार्थविषयं स्मरणं जन्यते । तेन च स्वानुभवेन च विशिष्टमन्त्यपदमेव वाक्यम्, तस्माच्च वाक्यार्थप्रतिपत्तिरिति । ननु पदज्ञानोत्पत्तेः पूर्वम् अदृष्टवशात् पदपदार्थविषयस्मरणोत्पादाभ्युप5 गमे तस्य पदज्ञानात् सङ्केतस्मरणकाले नावस्थानमिति पदार्थप्रतिपत्तेरूज़ कथं वाक्यार्थप्रतिपत्तिः ? न च पदार्थप्रतिपत्ति विनैव वाक्यार्थप्रतिपत्तिः, अदर्शनात् । अथ पदज्ञानादूर्व कल्पनया तत्संस्कारेण स्मरणं जन्यते ततः पदज्ञानस्य विनश्यत्तेति सङ्केतस्मरणकाले तस्यानवस्थानात् पदार्थप्रतिपत्त्य भावे न वाक्यार्थप्रतिपत्तिरिति दूषणं तदवस्थमेव ? 10 असदेतत्, वाक्ये सङ्केतानुपपत्तेः । अन्त्यपदं वाक्यमेव, तद् अन्त्यार्थस्तु वाक्यार्थ इति । यदा च पूर्ववर्णतज्ज्ञानादूर्ध्वं कल्पनया तत्संस्कारेण स्मरणं जन्यते, ततः पदज्ञानस्य विनश्यत्तेति सङ्केतस्मरणाभावविशिष्टोऽन्त्यो वर्णः पदम्, तदैषा काक्यकल्पना । अन्यथा पूर्ववर्णेषु ज्ञानद्वारेण संस्काराद् विचित्रस्मरणानुगृहीतोऽन्त्यो वर्ण: पदमित्यभ्युपगमेन पदार्थज्ञानानन्तरं 15 पदज्ञानं स्यात्, वर्णज्ञानव्यवधानात् । अन्ये तु पूर्वार्थस्य प्रतिसमाधानार्थमन्त्यपदज्ञानानन्तरं कल्पनया तत्संस्कारः सङ्केतानुभवजनितसंस्कारश्च एकं स्मरणमारभते, ततः पदार्थज्ञानस्योत्पादः, पदज्ञानस्य विनश्यत्ता, स्मरणानुभवयोश्चाविरोध इति । ततः स्मरणानुभवविशिष्टाद् अन्त्यपदाद् वाक्यार्थप्रतिपत्तिरिति । अन्ये तु यद्यप्यन्त्यपदज्ञानानन्तरं सङ्केतस्मरणात् पदार्थावबोधे सति पदज्ञानं विनष्टम्, तथापि पुनस्तस्मिन्नेव ज्ञानमुत्पद्यते, ततः कल्पनया तत्संस्कारात् स्मरणोत्पादे सति अन्त्यपदाद् वाक्यार्थप्रतिपत्तिरिति । असदेतत्, शब्दस्य विरम्य व्यापारप्रतिषेधात् । एकदा पदं स्वविषयज्ञानं कृत्वा पुनर्न करोतीति । 25 अन्ये तु प्रतिज्ञादिपदस्य पदान्तरोच्चारणकालेऽपि आकाशे पदान्तरा रम्भकत्वेनावस्थानं तावद् यावदन्त्यपदम्, ततः पञ्चभिः पदैः श्रोत्रदेशे For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy