SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० व्योमवत्यां मेतत्, तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धायत्तस्तु अव्यभिचारो न भवतीत्युक्तं व्याप्तिसमर्थनावसरे । तस्मादुक्तन्यायेन अत्रैवार्थपरिसमाप्तिरिति । एवं विभिन्नप्रकरणेषु अवयवानां स्वरूपोपदर्शनेऽपि एकत्र तत्स्वरूपपरिज्ञानापेक्षया प्रश्नः * कथम् * इति । * अनित्यः शब्द इत्यनेन 5 अनिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते * इति प्रतिज्ञेषा। * प्रयत्ना नन्तरीयकत्वादित्यनेन अनित्यत्वसाधनधर्ममात्रमभिधीयते * न तु समर्थमिति हेतुवचनम् । * इह यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टं यथा घट इत्यनेन साध्यसामान्येन (सह ?) साधनसामान्यस्यानुगममात्रमुच्यते * इति साधोदाहरणम् । * नित्यम् अप्रयत्नानन्तरीयकं दृष्टं यथा आकाशम् इत्यनेन साध्याभावेन [सह साधनस्यासत्त्वं [व्याख्यायते ? प्रदश्यते * इति वैधर्योदाहरणम् । * तथा च प्रयत्नानन्तरीयकः शब्दः * न च तथा प्रयत्नानन्तरीयको न भवतीति, *अन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य साधनसामान्यस्य शब्देऽनुसन्धानं गम्यते*। *तस्मादनित्यः [एव ? शब्दः] इत्यनेन अनित्य एव शब्द इति प्रतिपिपादयिषितार्थपरिसमाप्तिर्गम्यते इत्यभिप्रेतार्थ 15 सिद्धिर्भवतीति । अतः * पञ्चावयवेनैव वाक्येन परेषां स्वनिश्चितार्थप्रतिपादनं क्रियते इति सिद्धम् । अत्र च शब्दविशेषस्य पक्षीकरणे प्रयत्नानन्तरीयकत्वं साधनं विवक्षितमिति ज्ञेयम् । अन्यथा हि शब्दमात्रपरिग्रहे प्रयत्नानन्तरीयकत्वं भागासिद्धं स्यात् । न हि प्रयत्नानन्तरं सर्वशब्दानां जन्मास्तीति । 20 निर्णयवैधर्म्यम् विशेषदर्शनजमवधारणज्ञानं संशयविरोधी निर्णयः । एतदेव प्रत्यक्षमनुमानं वा। यद्विशेषदर्शनात् संशयविरोध्युत्पद्यते स प्रत्यक्षनिर्णयः । यथा स्थाणपुरुषयोरूर्वतामात्रसादृश्यालोचनाद् विशेषेष्व प्रत्यक्षेषु उभयविशेषानुस्मरणात् किमयं स्थाणुः पुरुषो वेति 25 संशयोत्पत्तौ [सत्यां?] शिरःपाण्यादि[विशेष?]दर्शनात् पुरुष एवायमित्य वधारणज्ञानं प्रत्यक्षनिर्णयः । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy