________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
व्योमवत्यां
षेधार्थमाह *न आशूत्पत्तेः* इति । यदुक्तं क्रमस्यासत्त्वमित्येतन्न, आशुभावित्वेन विद्यमानस्यापि क्रमस्यासंवेदनात् ।
अथ आशूत्पत्तेः क्रमस्याग्रहणं कस्मिन्नुपलब्धमित्याह भ्यथा शब्दवदाकाशमिति इत्यत्र शब्दज्ञानमाकाशज्ञानं शब्दाकाशसम्बन्धज्ञानञ्चेति 5 त्रीणि ज्ञानान्याशूत्पद्यन्ते इति क्रमस्याग्रहणम्, तथा द्वित्वादिज्ञानोत्पत्तौ आशुभावित्वेनैव क्रमाग्रहणमित्यदोषः ।
न च ज्ञानानां सहानवस्थानलक्षण एव विरोधे ज्ञानानामाशुभावित्वेनोत्पत्तेः, अविनष्टे हि गुणे द्रव्यज्ञानं भविष्यतीति प्रतिसमाधानमेतदिति
वाच्यम्, शीघ्रं कारणसद्भावेन कार्यस्यापि तथाभावात् । अवश्यं गुणबुद्धि10 समकालं गुणविनाशे तदायत्तस्य द्रव्यज्ञानस्यानुत्पत्तिरिति दूषणस्याप्यावृत्तेः ।
यदि ज्ञानयोः सहाविरोधेनावस्थानं नास्तीति सहानवस्थानं विवक्षितमविवाद एव ।
वध्यघातकपक्षेऽपि समानो दोष इति चेत्, स्यान्मतम् । ननु वध्यघातकपक्षेऽपि तर्हि द्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् ? द्वित्वसामान्य15 बुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति । न। समूहज्ञानस्य
संस्कारहेतुत्वात् । समूहज्ञानमेव संस्कारकारणं नालोचनज्ञानमित्यदोषः।
अथेदानीं सहानवस्थानलक्षणविरोधाद् वध्यघातकपक्षेऽपि समानं दूषणमिति परमतमाशङ्कमान इदमाह *वध्यघातकपक्षेऽपि समानो दोष इति चेत्, 2 स्यान्मतम् अभिप्रेतमिति सङ्ग्रहवाक्यम् । अस्य तु विवरणं *वध्यघातक
पक्षेऽपि तहि द्रव्यज्ञानानुत्पत्तिप्रसङ्गः इति । तथाहि, यदि गुणबुद्धिसमकालं गुणविनाशे द्रव्यज्ञानानुत्पत्तिस्तहि वध्यघातकपक्षेऽपि तस्यानुत्पत्तिरेव कथम् ? सामान्यबुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति ।।
___यथा हि, अपेक्षाबुद्धिद्वित्वं जनयति एवं संस्कारमपीति । ततस्तस्या 25 विनश्यत्ता, द्वित्वसामान्यज्ञानस्योत्पद्यमानता, ततो द्वित्वसामान्यज्ञान
स्योत्पादः, गुणज्ञानस्योत्पद्यमानता, अपेक्षाबुद्धेविनाशः, गुणस्य विनश्यत्ता,
For Private And Personal Use Only