________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधर्म्यप्रकरणम
४७
तथा चाह सूत्रकारः 'समवायिनः श्वैत्याच्छ्वैत्यबुद्धः श्वेते बुद्धिस्ते कार्यकारणभूते' ( वै० सू० ८।१८ ) इत्यनेन सूत्रकारस्याप्ययमर्थोऽभिप्रेत इति दर्शयति । तथाहि श्वेतं द्रव्यम् तस्य भावः श्वैत्यम्, श्वेतगुणस्तस्मात् । किं विशिष्टात् ? समवायिनः समवायेन सम्बन्धात् । श्वैत्यबद्धरिति श्वेतगुणबुद्धेः । एतस्मात् कारणत्रयात् श्वेतबुद्धिर्विशेष्यज्ञानं 'श्वेतं द्रव्यम्' 5 उत्पद्यते । ते पुनर्विशेषणविशेष्यबुद्धी कार्यकारणभूते कार्यकारणस्वभावे इति ।
न तु लैङ्गिक ज्ञानमभेदेनोत्पद्यत इति । तस्माद् विषमोऽयमुपन्यासः ।
न च लैङ्गिकं ज्ञानं लिङ्गानुरक्तमिति लिङ्गाभावेऽप्युत्पद्यत इत्याह * न तु लेङ्गिकं ज्ञानमभेदेन * लिङ्गानुरागणोत्पद्यते। * तस्माद् विषमोऽयमुपन्यास: * इति । योऽयं लैङ्गिकज्ञानवद् द्वे द्रव्ये' इति भविष्यतीत्युपन्यासः 10 स विषम: समो न भवतीति । तथा हि, विशेष्यज्ञाने विशेषणानुराग इति, लैङ्गिके तु अनुरागाभाव इति वैषम्यम् ।
यद् वा विषमोऽयमुपन्यासः, उपन्यस्यते साध्यसाधनयोरस्मिन् व्याप्तिरित्युपन्यासः । लैङ्गिकवदिति दृष्टान्तः । स च विषमः, लिङ्गानुरागशून्यतया तस्य अविशेष्यज्ञानत्वादिति ।
अन्ये तु ते विशेषणतज्ज्ञाने कार्यस्य विशेष्यज्ञानस्य कारणभूते । तस्माद् गुणं विना न द्रव्यज्ञानमिति मन्यन्ते ।
ते च विशेषणविशेष्यबुद्धी कार्यकारणभूते । न पुनः सर्वं विज्ञानं तथाभूतम्, प्रमाणाभावात् ।
एतेन सङ्कलनाज्ञानं निरस्तम्, विशेषणविशेष्यज्ञानव्यतिरेकेण ज्ञानान्तरे 20 प्रमाणाभावादित्यलम् ।
न । आशत्पत्तः, यथा शब्दवाकाशमिति । अत्र त्रीणि ज्ञानान्याशूल्पद्यन्ते तथा द्वित्वादिज्ञानोत्पत्तावित्यदोषः ।
ननु द्वित्वोत्पत्तेः प्राक् ज्ञानद्वयम्, एकत्वसामान्यज्ञानमपेक्षाज्ञानञ्च; उत्पन्ने तु द्वित्वे तत्सामान्यज्ञानम्, गुणज्ञानम्, द्रव्यज्ञानञ्चेति ज्ञानपञ्चकं 25 यदि क्रमेणोत्पद्यते स कस्मान्नोपलभ्यते ? अनुपलम्भान्नास्तीति परः, तन्नि
For Private And Personal Use Only