SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाकजोत्पत्तिप्रकरणम् ४९ 10 ततो गुणज्ञानस्योत्पादः, अपेक्षाबुद्धिविनाशाद् गुणस्य विनाश इति तदपेक्षत्वाद् द्रव्यज्ञानस्यानुत्पत्तिरेव । न । समूहज्ञानस्य संस्कारहेतुत्वाद् इति प्रतिसमाधानम् । तथाहि, यदुक्तम्, अपेक्षाबुद्धेः संस्काराद् विनाश इति, तन्न । समूहज्ञानस्य पटवभ्यासादरप्रत्ययस्य संस्कारहेतुत्वादिति । सङग्रहोक्तेविवरणमाह * समूहज्ञानमेव संस्कारकारणम्, न आलोचन- 5 ज्ञानम् * अपेक्षाज्ञानमिति । तस्माददोषः । किमत्र प्रमाणमिति चेत्, स्मरणानुत्पत्तिर्द्रव्यज्ञानोत्पत्तिश्च । तथाहि, यत्र स्मरणं तत्रैव संस्कारकल्पना क्रियते, न चात्र तदस्तीति । अभ्युपगमे द्रव्यज्ञानमेव न स्यात् । तद् दृष्टम् । अतस्तदन्यथानुपपत्त्या अपेक्षाबुद्धेः संस्काराजनकत्वं निश्चीयते, प्रकारान्तराभावात् । ज्ञानयोगपद्यप्रसङ्ग इति चेत्, स्थानमतम् । ननु ज्ञानानां वध्यघातकविरोधे ज्ञानयोगपद्यप्रसङ्गः इति,न। अविनश्यतोरवस्थानप्रतिषेधात् । ज्ञानायोगपधवचनेन ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानं प्रतिषिध्यते । न हि वध्यघातकविरोधे ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगवदवस्थानमस्तीति । ___अथेदानीं वध्यघातकपक्षेऽपि पराशयमाशङ्कते *ज्ञानयोगपद्यप्रसङ्ग इति चेत् स्यान्मतम् इति । सङ्ग्रहोक्तेविवरणम् *ननु ज्ञानानां वध्यघातकविरोधे ज्ञानयोगपद्यप्रसङ्ग इति । तथा च यदि ज्ञानानां वध्यघातकलक्षणो विरोधस्तदा एकस्यावस्थाने द्वितीयस्योत्पादाज्ज्ञानयोगपा प्रसज्यत इत्यनिष्टापादनम् । 20 तन्नानिष्टम् । अविनश्यतोरवस्थानप्रतिषेधात् । तथाहि, "ज्ञानायोगपद्यवचनेन प्रयत्नायौगपद्याच्च प्रतिशरीरमेकं मनः' (वै० सू० ३।२।३) इति सूत्रेण युगपदुत्पत्तिः, अविनश्यतोश्च ज्ञानयोः परस्पराविरोधेनावस्थानं प्रतिषिध्यते । वध्यघातकविरोधे तु उभयमपि नास्तीत्याह *न हि वध्यघातकविरोधे ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानमस्तीति । अदूषणमेतत् । 15 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy