SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० व्योमवत्यां यच्चेदम् उपकार्योपकारकभावापन्नत्वादेककारणपूर्वकत्वमित्युक्तं तदप्यसत्,] यदि परस्परापेक्षाणामेककार्यजनकत्वमुपकार्योपकारकभावो विवक्षितः, स च नित्येष्वस्तीति व्यभिचारी, साध्यविकलश्च दृष्टान्तः, विभिन्नकारकजन्यत्वादासन्दिकाङ्गानाम् ।। तथा दध्यादिवैश्वरूप्यमप्युक्तकारणपूर्वकं न भवति, स्वावयवकार्यत्वात् । तथाहि, स्वावयवेभ्यो दध्युत्पद्यते, न क्षीरात् । भौमानलसम्बन्धादवयव क्रियान्यायेन विनष्टे हि क्षीरे पुनः उत्पन्नपाकजैव्यणुकादिक्रमेण दध्यादेरुत्पत्तिरित्यतो वैश्वरूप्यस्यैककारणपूर्वकत्वाभावः । प्रत्यक्षेण च पक्षे प्रतिनियतजातीयमनेकं कारणमुपलब्धमिति कालात्ययापदिष्टञ्च वैश्वरूप्यमिति । न च किञ्चित्कार्यमेकस्मादेव कारणादुत्पद्यमानमुपलब्धमिति अविद्यमानसपक्षस्य अन्वयादेविपक्षे सद्भावः । तदेवमन्वयादीनामगमकत्वात् प्रधानासिद्धौ बुद्ध्यादेरसम्भव एव । प्रतिहतश्च प्रधानवादोऽस्मद्गुरुभिर्विस्तरेणेति नेह प्रतन्यते । अतः सांख्यानामयं विपर्ययः प्रधानपूर्वकम् जगदिति । तथा शरीरस्य परिमाणभेदेन भेदोपपत्तेः शरीरमेवात्मेत्यभ्युपगमे 15 प्रतिसन्धानं न स्यादित्यात्मनः शरीरादिव्यतिरेकेण नित्यत्वं प्रतिपत्तव्यमिति हितमुपदिशत्सु वैशेषिकेष्वहितज्ञानं विपर्ययो लौकायतिकानाम् । समानञ्चैतत् सौगतजैनानाम् । तथाहि, सङ्कोचविकासधर्मकत्वादात्मनः सपरिणामत्वेऽन्यत्वेन भेदोपपत्तेः स्मरणं न स्यात् । बोधाच्च बोधरूपतेति प्रतिबन्ध प्रतिषेधाद बोधमात्रेऽप्यात्मनि स्मरणानुत्पत्तौ श्रेयोबुद्धेरभाव इत्यलं 20 विस्तरेणेति । अनध्यवसायोऽपि प्रत्यक्षानुमानविषये (एव) सञ्जायते । तत्र प्रत्यक्षविषये तावत् प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा व्यासङ्गाद[न] थित्वाद् वा किमित्यालोचनमात्रमनध्यवसायः । यथा बाहीकस्य पनसादिष्वनध्य वसायो भवति । तत्र सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्व(रूपादिः) शाखाध25 पेक्षोऽध्यवसायो भवति । पनसत्वमपि पनसेष्वनुवृत्तमाम्रादिभ्यो व्यावृत्तं प्रत्यक्षमेव, केवलन्तूपदेशाभावाद् विशेषसंज्ञाप्रतिपत्तिर्न भवति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy