________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
व्योमवत्यां दिपिण्डसंयोगस्य विनश्यत्ता सामान्यबुद्धेश्चोत्पत्तिः, अपेक्षाबुद्धविनश्यत्ता, गुणबुद्धरुत्पद्यमानतेत्येकः कालः । ततः संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिपिण्डसंयोगविनाशः, सामान्यज्ञानादपेक्षाबुद्धेविनाश इत्येतत्
सर्वं युगपद् भवतीति । तत्र त्रयाणां समवाय्यसमवायिनिमित्तानां विनाशात् 5 परत्वस्य विनाश इति । अन्यत्र हि व्यस्तानां कारणत्वोपलब्धेः समुदिताना
मत्र सम्भवाद् गुणविनाशे कारणत्वमिति सम्भाव्यमानानेककारणत्वोपन्यासः ।
बुद्धिवैधर्म्यम्
बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः । ___ अथेदानी बुद्धरवसरप्राप्ताया लक्षणपरीक्षार्थं * बुद्धिरुपलब्धिः * इत्यादि प्रकरणम् । बुद्धिरिति पदम् आवर्त्यमानं लक्ष्यनिर्देशो लक्षणनिर्देशश्च भवति । तथाहि, बुद्धिरिति लक्ष्यनिर्देशः । बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्याया लक्षणम् ।
अथ आकाशे पर्यायशब्दरूपत्वात् वर्तमानाः कथं व्यधिकरणत्वात् 15 बुद्धलक्षणम् ? वाच्यवाचकभावेन तद्धर्मत्वात् । लक्षणवैचित्र्यज्ञापनार्थञ्चात्र
पर्यायलक्षणाभिधानम् । तथाहि, न परम् असाधारणत्वात् कार्यकरणादिलक्षणम् पर्यायात्मकञ्चेति ।
अथ शब्दानां पुरुषेच्छानुविधायितया अर्थान्तरेऽपि वृत्तिः सम्भवतीति व्यभिचारः ? न, अनादिकालप्रवाहायातत्वेन विशेषितत्वात् । तथाहि, 20 बुद्धिरितरस्माद् भिद्यते, अनादिकालप्रवाहायातेत्थम्भूतपर्यायाभिधेयत्वात्,
यस्त्वितरस्मान्न भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा साध्यः ।
ननु बुद्धेरन्येऽपि पर्याया विद्यन्त इति तत्परिहारेणामीषामेव लक्षणत्वेनाभिधाने विशेषहेतुर्वक्तव्यः । स चायं विशेषोऽत्रैव विप्रतिपत्तेः, 25 लक्षणार्थमपीदं वाक्यं सामर्थ्यात् तन्निरासपरं भवतीति ।
.. तथा च सांख्याः, प्रधानस्याद्यो विकारो बुद्धिः, बीजस्योच्छूनतेव ।
For Private And Personal Use Only