________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् तस्मिन्नेव काले पिण्डकर्मणा दिपिण्डविभागः क्रियते । ततः सामान्यबुद्धितोऽपेक्षाबुद्धिविनाशो विभागाच्च विकपिण्डसंयोगविनाश इत्येकः कालः । ततः संयोगापेक्षाबुद्ध्योविनाशात् परत्वस्य विनाशः ।
संयोगापेक्षाबुद्ध्योयुगपद् विनाशादपि कथं विनाश इत्याह * यदा परत्वमुत्पद्यते * स्वकारणपरत्वसामान्यज्ञानस्योत्पद्यमानता, * तदा परत्वा- 5 धारे * स्वकारणात् कर्म, विभागस्योत्पद्यमानता, * ततो यस्मिन्नेव काले परत्वसामान्यबुद्धिरुत्पद्यते * गुणबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धविनश्यत्ता, * तस्मिन्नेव काले पिण्डकर्मणा दिपिण्डविभागः क्रियते * तत्संयोगस्य विनश्यत्ता । * ततः सामान्यबुद्धितोऽपेक्षाबुद्धिविनाशो विभागाच्च दिपिण्डसंयोगविनाशः * गुणस्य विनश्यत्तेत्येकः कालः । * ततः संयोगापेक्षाबुद्ध्यो- 10 विनाशात् परत्वस्य विनाशः * इति ।
त्रयाणां समवाय्यसमवायिनिमित्तकारणानां युगपद् विनाशादपिकथम् ? यदापेक्षाबुद्धिरुत्पद्यते तदा पिण्डावयवे कर्म, ततो यस्मिन्नेव काले कर्मणावयवान्तराद् विभागः क्रियतेऽपेक्षाबद्धः परत्वस्य चोत्पत्तिस्तस्मिन्नेव काले पिण्डेऽपि कर्म, ततोऽवयव विभागात पिण्डारम्भकसंयोग- 15 विनाशः, पिण्डकर्मणा च दिक पिण्डविभागः क्रियते, सामान्यबुद्धेश्चोत्पत्तिरित्येकः कालः। ततः संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिकपिण्डसंयोगविनाशः, सामान्यज्ञानादपेक्षाबुद्धविनाश इत्येतत् सर्व युगपत, त्रयाणां समवाय्यसमवायिनिमित्तकारणानां विनाशात् परत्वस्य विनाश इति ।
त्रयाणां समवाय्यसमवायिनिमित्तानां युगपद् विनाशादपि कथं विनाश इत्याह . * यदापेक्षाबुद्धिरुत्पद्यते* परत्वस्योत्पद्यमानता। तदा पिण्डावयवे कर्म* विभागस्योत्पद्यमानता। ततो यस्मिन्नेव कालेऽवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिविभागः क्रियते, अवयवकर्मणा संयोगस्य विनश्यत्ता, परत्वस्योत्पत्तिः, तत्सामान्यज्ञानस्योत्पद्यमानता, तस्मिन्नेव काले 25 स्वकारणात् पिण्डेऽपि कर्म, विभागस्योत्पद्यमानता, ततो विभागात पिण्डारम्भकसंयोगविनाशः, पिण्डस्य विनश्यत्ता, पिण्डकर्मणा च विभागः क्रियते ।
20
For Private And Personal Use Only