________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणप्रकरणं
ततः सामान्यज्ञानस्योत्पादः, अपेक्षाबुद्धेविनश्यत्ता, द्रव्यस्य विनाश:, गुणस्य विनश्यत्ता, ततो द्रव्यविनाशाद् गुणस्य विनाश:, सामान्यज्ञानाच्चापेक्षाबुद्धेरिति । न च अपेक्षा बुद्धिविनाशकार्यो गुणविनाशः समकालत्वादिति द्रव्यविनाशस्यैव कारणत्वं पूर्वकालत्वात् ।
Acharya Shri Kailassagarsuri Gyanmandir
यदा तु अपेक्षाबुद्धिसमकालमेकत्वाधारावयवे कर्म चिन्त्यते तदा उभयविनाशादपि गुणस्य विनाशः सम्भवतीति ज्ञेयम् ।
४५
शोभनमेतद्विधानम् वध्यघातकपक्षे । सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् ? गुणबुद्धिसमकालमपेक्षाबुद्धिविनाशाद् द्वित्वविनाशे तदपेक्षस्य द्वे द्रव्ये इति द्रव्यज्ञानस्यानुत्पत्तिप्रसङ्ग इति ।
2
* शोभनमेतद्विधानम् * इत्यादिना परपक्षप्रतिषेधद्वारेण स्वपक्षमुपसंहरति । शोभनं युक्तमेतद् द्वित्वाद्युत्पत्तिविधानम् । कस्मिन् पक्षे ? इत्याह * वध्यघातकपक्षे * यदा हि एकस्य ज्ञानस्योत्पादोऽन्यस्य विनश्यत्ता |
*
इत्य
* सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः * शोभनम् । तथाहि, सहानवस्थानलक्षणे विरोधे द्वित्वसामान्यज्ञानसमकालम् 15 अपेक्षा बुद्धिविनाशात् गुणबुद्धिसमकालं द्वित्वविनाशे तदपेक्षस्य 'द्वे द्रव्ये' इतिज्ञानस्यानुत्पत्तिप्रसङ्गः तथा निर्हेतुकता च विनाशस्य । यदैव द्वित्वसामान्यज्ञानस्योत्पादस्तदैव अपेक्षाबुद्धेविनाश इत्येककालत्वान्न सामान्यज्ञानकार्योsपेक्षा बुद्धिविनाशः । न चान्यत् कारणमस्तीति निर्हेतुकत्वं प्रसज्येत । न चैतत् सम्भवतीत्युक्तमेव ।
लैङ्गिकवज्ज्ञानमात्रादिति चेत्, स्यान्मतम् । यथा 'अभूतं भूतस्य' इत्यत्र लिङ्गाभावेऽपि ज्ञानमात्रादनुमानम् तथा गुणविनाशेऽपि गुणबुद्धिमात्राद् 'द्व े द्रव्ये' इति प्रत्ययः स्यादिति ।
अथ यद्यपि गुणबुद्धिसमकालमपेक्षा बुद्धिविनाशात् गुणस्य विनाश:, तथापि लैङ्गिकज्ञानवज्ज्ञानमात्राद् ' द्वे द्रव्ये' इतिज्ञानं भविष्यतीति परमत• लैङ्गिकवज्ज्ञानमात्रादिति चेत् * मतमभिप्रेतं स्यात् । यथा
माशङ्कते
For Private And Personal Use Only
5
10
20
25