SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् २२९ तथा तन्निवृत्तावपि प्रतिबन्धकाभावे सति शाखादौ पूर्वावस्थावस्थापककर्मोपलम्भान्निमित्तान्तरमेव न्याय्यम् । अदृष्ट विशेषस्य तु साधारणत्वात् कारणत्वं न प्रतिषिद्धयत इति ।। * नित्यानित्यत्वनिष्पत्तयोऽप्यस्य गुरुत्ववद् द्रष्टव्या * इति । यथा हि गुरुत्वं नित्येषु नित्यमुत्पत्तिविनासकारणाभावादनित्येषु कारणपूर्वकमाश्रयविनाशाद् विनश्यति एवं स्थितिस्थापकसंस्कारोऽपीति । कार्य तु स्थितिस्थापकसंस्कारप्रसिद्धेस्तदारम्भकपरमाणुष्वपि तत्कल्पना क्रियते । धर्मवैधय॑म् धर्मः पुरुषगुणः, कर्तुः प्रिय हितमोक्षहेतुः, अतीन्द्रियोऽन्त्यसुखसंविज्ञानविरोधी, पुरुषान्तःकरणसंयोगविशुद्धाभिसन्धिजः, वर्णा- 10 গল্প মালয়লাল বিশ্ব স্বচ্ছ ও বললি বিবি বিনালি শিক্ষা স্বাক্সিই লাল ফিতানি গ্রন্থাগकर्माणि । धर्मस्य लक्षणपरोक्षार्थमाह - धर्मः पुरुषगुणः * इत्यादि । पुरुषगुणत्वं बुद्धयादावपीत्यत: * प्रियहितमोक्षहेतु: * इति । प्रियं सुखम्, हितं तत्साधनम् । 13 नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्ष इति । अथेश्वरज्ञानमप्येषां हेतुरतः कर्तुरिति । येन हि कृतो धर्मस्तत्रैव प्रियहितमोक्षहेतुः, न चैवमीश्वरज्ञानस्य, अकार्यतया कर्तुरभावादिति । अथ तत्त्वज्ञानं कर्तुर्यथोक्तफलहेतुस्तदर्थमतीन्द्रिय इति । संस्कारोऽपि स्मृतिद्वारेणेव भक्तीत्यतोऽन्त्यसुखसंविज्ञानविरोधीति । अन्त्यमावसानिकं सुखं तत्संवेदनेन 20 विरुध्यते। नन्वेवमपि अतीन्द्रियत्वे सत्यन्त्यसुखसंविज्ञानविरोधित्वात्, धर्म: इतरस्माद् भिद्यत इत्युक्त व्यभिचाराभावाद् व्यर्थं शेषाभिधानम्, न, अन्यत्वात् कर्तुः । प्रियहितमोक्षहेतुरिति विशिष्टार्थक्रियानिरूपणम् । पुरुषगुण इत्यन्यथाभावप्रतिषेधार्थम् । अथ पुरुषगुणत्वे किं प्रमाणम् ? अनुमानभागमश्च । तथाहि तनुभुवनादिकार्यम्, पुरुषगुणपूर्वकम्, विचित्रकार्यत्वाद्, रथादिवदिति । यथाहि 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy