SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ व्योमवत्यां प्रत्ययानुवृत्तिवद् अर्थान्तरेण संयोगे विभक्तप्रत्ययानुवृत्तिरस्तीति । यच्चाप्राप्तिज्ञानं तद् बाधकसद्भावात् संयोगाभावे द्रष्टव्यमिति । अन्यथा हि पिण्डस्य देशान्तरगमने मरणे वा अवस्थितत्वाद् एक पिण्डग्रहणेऽपि ग्रहणं स्यात् । न चैतदस्ति । तस्माद् विद्यमानक्रिये द्रव्ये विभक्तप्रत्ययो मुख्योऽन्यदा तु तत्सा5 मान्याद् भाक्त इति । क्वचिदाश्रयविनाशादेव विनश्यतीति । कथम् ? यदा द्वितन्तुककारणावयवेऽशौ कर्मोत्पन्नम् अश्वन्तराद् विभागमारभते तदैव तन्त्वन्तरेऽपि कर्मोत्पद्यते विभागाच्च तन्त्वारम्भकसंयोगविनाशस्तन्तुकर्मणा तन्त्वन्तराद् विभागः क्रियत इत्येकः कालः। ततो यस्मिन्नेव कालेविभागात् तन्तुसंयोगविनाशस्तस्मिन्नेव काले संयोगविनाशात् तन्तुविनाशः, तस्मिन् विनष्टे तदाभितस्य तन्त्वन्तरविभागस्य विनाशः इति । एवं तहि उत्तरविभागानुत्पत्तिप्रसङः कारणविभागाभावात, ततः प्रदेशान्तरसंयोगवति संयोगाभाव इत्यतो विरोधिगुणासम्भवात् कर्मण15 श्चिरकालावस्थायित्वम्, नित्यदन्यसमवेतस्य च नित्यत्वमिति दोषः । कथम् ? यदा व्यणुकारस्भकपरमाणौ कर्मोत्पन्नम् अण्वन्तराद् विभाग करोति तदेवाण्वन्तरेऽपि कर्म, ततो यस्मिन्नेव काले विभागाद द्रव्यारम्भकायोगविनाशस्तदेवाण्वन्तरकर्मणा व्यणुकाण्वोविभागः नियते, ततो यस्मिन्नेव काले विभागाद् व्यणुकाणुसंयोगस्य विनाश20 स्तस्मिन्नेव काले संयोगविनाशाद् व्यणुकस्य विनाशः, तस्मिन् विनष्टे तदाश्रितस्य व्यणुकाणुविभागस्य विनाशः। ततश्च विरोधिगुणासम्भवान्नित्यद्रव्यसमवेतकर्मणो नित्यत्वमिति ? तन्त्वंश्वन्तरविभागाद् विभाग इत्यदोषः । आश्रयविनाशात् तन्त्वोरेव विभागो विनष्टो न तन्त्वंश्वन्तरविभाग इत्येतस्मादुत्तरो विभागो जायते । 25 अगुल्याकाश विभागाच्छरीराकाशविभागवत् तस्मिन्नेव काले कर्म संयोगं कृत्वा विनश्यतीत्यदोषः । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy