________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम् . एवं संयोगाद् विभागस्य विनाशं प्रतिपाद्य आश्रयविनाशेन विनाशमाह * क्वचिच्चाश्रयविनाशाद् विनश्यति ५ इत्यादिना । कथमित्यव्युत्पन्नप्रश्नानन्तरमाह * यदा द्वितन्तुककारणावयवेंऽशौ * इत्यादि । द्वितन्तुकस्य कारणं तन्तुः, तस्यावयवोंऽशुस्तस्मिन् स्वकारणात् कर्मोत्पन्नं यदा अंश्वन्तराद् विभागं ( द्रव्यारम्भकसंयोगस्य विनाशात् तन्तुविनाशस्तस्मिन् विनष्टे 5 तदाश्रितस्याविरोधिनमारभते') [आरभते तस्मिन्नेव काले * तन्त्वन्तरेऽपि कर्मोत्पद्यते, विभागाच्च तन्त्वारम्भकसंयोगविनाशः, तन्तुकर्मणा तन्त्वन्तराद् विभाग: क्रियते * इत्यनयोरेकः कालः । * ततो यस्मिन्नेव काले विभागात् * तन्तुसंयोगस्य द्वितन्तुकारम्भकस्य विनाशस्तस्मिन्नेव काले तन्त्वारम्भकस्यांशुसंयोगस्य विनाशात् तन्तुविनाशः । * तस्मिन् विनष्टे तदाश्रितस्य तन्त्वन्तर- 10 विभागस्य विनाशः * अन्यस्य विनाशकारणस्याभावात् । तदैव द्वितन्तुकस्याप्याश्रयविनाशात् संयोगविनाशाच्च विनाश इति ।
। एवमाश्रयविनाशाद् विनाशेऽभिहितेऽनिष्टमुपपादयति * एवं तहि उत्तरविभागानुत्पत्तिप्रसङ्ग इति । उत्तरविभागस्तन्तोराकाशादिदेशेन विभागः, तस्यानुत्पत्तिः । * कारणविभागाभावात् । कारणयोस्तन्त्वोविभाग: । यद् वा कारणञ्च तद् विभागश्च, तस्य द्रव्यविनाशसमकालमभावाद् आकारादेशेन विभागस्यानुत्पत्तिः । न च संयोगविनाशमपेक्ष्य द्रव्यविनाशसमकालं कारणविभागस्य विभागारम्भकत्वम्, विनश्यदवस्थस्यासमवायिकारणत्वानभ्युपगमात् । यथाश्रुतग्रन्थे वाचोद्यमेतत् ।
ततश्च तन्तोराकाशादिदेशेन विभागानुत्पादे तत्संयोगस्य प्रतिबन्ध- 21 कस्यावस्थानान्न कर्म उत्तरसंयोगं कुर्यादित्याह * प्रदेशान्तरसंयोगवति संयोगाभावः * इत्यतः प्रदेशान्तरसंयोगस्य विरोधिगुणस्यासम्भवात् कर्मणः कालान्तरावस्थायित्वम् । तस्य च क्षणिकत्वं प्रमाणसिद्धमिति व्याघातः । तथा नित्यद्रव्यसमवेतस्य कर्मणो नित्यत्वमिति दोषः । कथमित्याह * यदा द्वयणुकारम्भक परमाणौ * स्वकारणात् कर्मोत्पन्नम् अण्वन्तराद् 25 १. बन्धनीमध्यगतोऽसङ्गतो ग्रन्थो मातृकायां विद्यतेऽस्माभिर्यथामति मूलमनुसृत्यात्र
पाठः परिकल्पित इति ज्ञेयम् ।
15
For Private And Personal Use Only